समाचारं

इन्डोनेशियादेशस्य जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गे चीनीयः चालकः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३४ वर्षीयः झाङ्ग यू चीनरेलवे बीजिंग ब्यूरो समूहनिगमस्य तियानजिन् लोकोमोटिव् डिपोतः आगच्छति सः सम्प्रति जकार्ता-बाण्डुङ्ग उच्चगतिरेलवे परिचालनं अनुरक्षणं च परिसरस्य लोकोमोटिव विभागे ईएमयू चालकः अस्ति। २०२३ तमस्य वर्षस्य फरवरीमासे झाङ्ग युए चीनदेशात् इन्डोनेशियादेशम् आगत्य व्यक्तिगतरूपेण " बेल्ट् एण्ड् रोड्" इति चीन-इण्डोनेशिया-देशयोः संयुक्तरूपेण निर्मितम् ।
चीनदेशे कार्यं कुर्वन् झाङ्ग युए बीजिंग-तियानजिन्-अन्तर्नगरीयरेलमार्गे अध्ययनं कृत्वा प्रशिक्षणं प्राप्तवान्, चीनस्य प्रथमः उच्चगतिरेलमार्गः यस्य गतिः प्रतिघण्टां ३५० किलोमीटर् अस्ति अधुना सः जकार्ता-बाण्डुङ्ग उच्च-मार्गे चीनदेशे निर्मितं ईएमयू चालयति वेग रेलमार्गः ।
"विद्यालयात् कार्यपर्यन्तं चीनदेशे रेलयानानि द्रुततरं द्रुततरं च गच्छन्ति इति अहं दृष्टवान्" इति झाङ्ग युए उत्साहेन अवदत्, "अधुना अहं न केवलं उच्चगतिरेलचालकः अभवम्, अपितु चीनस्य उच्चगतिरेलयानं चालयितुं गौरवम् अपि प्राप्तवान् प्रथमवारं 'विदेशं गन्तुं'।" "
सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू किन् द्वारा फोटो रिपोर्ट
↑इण्डोनेशियादेशस्य बाण्डुङ्गनगरे १३ सितम्बर् दिनाङ्के जकार्ता-बाण्डुङ्ग-उच्चगतिरेल-ईएमयू-रेलयानं डेकारुर्-ईएमयू-समीपे स्थगितम् (ड्रोन-चित्रम्) ।
↑१२ सितम्बर् दिनाङ्के झाङ्ग युए (वामभागे) इन्डोनेशियादेशस्य बाण्डुङ्गनगरस्य डेकारुरस्थानकस्य मञ्चे इन्डोनेशियादेशस्य उच्चगतिरेलचालकेन सह वार्तालापं कृतवान् ।
↑इण्डोनेशियादेशस्य बाण्डुङ्गनगरस्य डेकारुरस्थानकस्य मञ्चे १२ सितम्बर् दिनाङ्के झाङ्ग यू (वामतः प्रथमः) तस्य सहकारिभिः सह उच्चगतिरेलवाहनचालननियन्त्रणशिक्षणस्य स्थितिः सारांशतः विश्लेषणं च कृतम्
↑१२ सितम्बर् दिनाङ्के झाङ्ग युए इत्यनेन इन्डोनेशियादेशस्य जकार्ता-बाण्डुङ्ग-उच्चगति-रेलमार्गे रेलयानं चालितम् ।
↑इण्डोनेशियादेशस्य बाण्डुङ्गनगरस्य डेकारूरस्थानकस्य मञ्चे १२ सितम्बर् दिनाङ्के झाङ्ग युए (दक्षिणे) इत्यनेन इन्डोनेशियादेशस्य उच्चगतिरेलचालकानाम् उच्चगतिरेलचालनस्य कठिनतायाः विस्तृताः उत्तराणि दत्तानि।
↑१२ सितम्बर् दिनाङ्के इन्डोनेशियादेशस्य बाण्डुङ्गनगरस्य डेकरुर्-स्थानकस्य मञ्चे जकार्ता-बाण्डुङ्ग-उच्चगति-रेलमार्गस्य उच्चगति-ईएमयू-इत्यनेन सह झाङ्ग-यूए-इत्यनेन फोटो गृहीतम्
↑इदं जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गः डेकरुर ईएमयू तथा समीपस्थकार्यालयभवनानि सन्ति यत् इन्डोनेशियादेशस्य बाण्डुङ्गनगरे १३ सितम्बर् दिनाङ्के गृहीतम् (ड्रोन-चित्रम्)।
↑१२ सितम्बर् दिनाङ्के झाङ्ग युए (दक्षिणे) इन्डोनेशियादेशस्य जकार्ता-बाण्डुङ्ग उच्चगतिरेलमार्गे रेलयानं चालितवान् ।
↑१२ सितम्बर् दिनाङ्के झाङ्ग युए (वामभागे) तस्य सहकारिभिः सह इन्डोनेशियादेशस्य बाण्डुङ्गनगरस्य डेकरुर् ईएमयू इत्यस्य समीपे कार्यालये उच्चगतिरेलचालकप्रशिक्षुणां शिक्षणस्थितेः समीक्षा कृता।
प्रतिवेदन/प्रतिक्रिया