चेन् जिनिङ्गः कम्बोडियादेशस्य राष्ट्रियसभायाः अध्यक्षेन खोन्सोदारी इत्यनेन सह मिलति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाईनगरपालिकासमितेः सचिवः चेन् जिनिङ्ग् अद्य अपराह्णे (२५ सितम्बर्) कम्बोडियादेशस्य राष्ट्रियसभायाः अध्यक्षेन खोन्सोदारी इत्यनेन सह मिलितवान्।
शङ्घाई-नगरपालिका-समित्याः, नगरपालिका-सर्वकारस्य, नगरस्य जनानां च पक्षतः चेन् जिनिङ्ग्-महोदयेन कुन्सोडाली-नेतृत्वेन शंघाई-भ्रमणार्थं प्रतिनिधिमण्डलस्य स्वागतं कृत्वा शङ्घाई-नगरस्य आर्थिक-सामाजिक-विकासस्य प्रासंगिक-स्थितेः परिचयः कृतः सः अवदत् यत् चीनदेशः कम्बोडिया च "मृत्यु-कठिन" मित्रौ स्तः ये परस्परं साहाय्यं कुर्वन्ति, धनं दुःखं च साझां कुर्वन्ति । राष्ट्रपतिः शी जिनपिङ्गः भवतः देशस्य नेतारः च संयुक्तरूपेण द्विपक्षीयसम्बन्धानां विकासाय नूतनां दिशां कल्पयित्वा साझाभविष्ययुक्तस्य उच्चगुणवत्तायुक्तस्य, उच्चस्तरीयस्य, उच्चस्तरीयस्य च चीन-कम्बोडिया-समुदायस्य निर्माणस्य नूतनयुगं उद्घाटितवन्तः |. चीनस्य आर्थिककेन्द्रनगरत्वेन सुधारस्य उद्घाटनस्य च सीमाजालकत्वेन शाङ्घाईदेशः सर्वदा जनकेन्द्रितविकासविचारस्य पालनम् अकरोत्, जननगरसंकल्पनाम् अन्तःकरणेन कार्यान्वितवान्, जनप्रजातन्त्रस्य समग्रप्रक्रियायाः नगरशासनस्य आधुनिकीकरणे एकीकृतवती, निरन्तरं च जनानां लाभस्य सुखस्य च भावः वर्धितः। शङ्घाईदेशद्वयस्य नेतारैः प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं, नगरस्य कार्याणां लाभानाञ्च अधिकं लाभं ग्रहीतुं, आर्थिकव्यापारसहकार्यस्य सम्बन्धान् कठिनं कर्तुं, जनानां मध्ये जनानां सांस्कृतिकानां च आदानप्रदानस्य गहनं कर्तुं, प्रवर्धयितुं च कम्बोडिया-देशेन सह कार्यं कर्तुं इच्छुकः अस्ति द्वयोः जनानां मध्ये, विशेषतः युवानां मध्ये उत्तमसमझः भवति, तथा च चीन-कम्बोडिया-देशयोः "लोहस्य" मैत्रीं निर्वाहयितुम् विकासे च अधिकं योगदानं ददति।
कुन्सोडाली इत्यनेन शङ्घाई-नगरस्य उष्णस्वागतस्य धन्यवादः कृतः, जीवनशक्तिः, विकासक्षमता च परिपूर्णा आधुनिक-अन्तर्राष्ट्रीय-महानगरात् शाङ्घाई-नगरात् सः अतीव प्रभावितः अभवत् सा अवदत् यत् कम्बोडिया-चीन-मैत्री दीर्घकालीनः इतिहासः अस्ति, अखण्डः च अस्ति । कम्बोडिया चीनस्य प्रति मैत्रीनीतिं दृढतया अनुसरति तथा च चीनस्य “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य त्रीणां प्रमुखानां वैश्विकपरिकल्पनानां च सक्रियरूपेण समर्थनं करोति। वयं "कम्बोडिया-चीन-जन-जन-आदान-प्रदानस्य वर्षम्" अर्थव्यवस्था, व्यापार, जन-जन-सांस्कृतिक-आदान-प्रदानयोः व्यावहारिक-सहकार्यं अधिकं गभीरं कर्तुं, तथा च स्थानीय-स्थानानां मध्ये, अनुभव-शिक्षणं सन्दर्भं च सुदृढं कर्तुं अवसररूपेण ग्रहीतुं इच्छुकाः स्मः | विकास, शासन, वैज्ञानिक-प्रौद्योगिकी-नवीनता इत्यादिषु क्षेत्रेषु, मैत्रीपूर्णसहकार्यस्य प्रतिरूपं च उत्तमरीत्या निर्मातुं, समेकयितुं च।
राष्ट्रियजनकाङ्ग्रेसस्य पर्यावरणसंसाधनसंरक्षणसमितेः उपाध्यक्षः बु जिओलिन्, शङ्घाईनगरपालिकजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः हुआङ्ग लिसिन्, शङ्घाईनगरपालिकायाः नेता च ली झेङ्गः च समागमे उपस्थिताः आसन्।
(अस्य लेखस्य चित्राणि चेन् झेङ्गबाओ इत्यनेन गृहीताः)
पत्रम्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)