2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीनदेशस्य शङ्घाईनगरे "औद्योगिकसभ्यता·चीनस्य शक्तिः" इति विषयेण औद्योगिकसभ्यताविषये अन्तर्राष्ट्रीयमञ्चस्य आरम्भः अभवत् । "औद्योगिकसभ्यता·चीनस्य शक्तिः" इति विषयेण अस्य मञ्चस्य उद्देश्यं विभिन्नदेशानां औद्योगिकसभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्तयितुं, परस्परसमझं वर्धयितुं, मानवजातेः कृते साझाभविष्यस्य समुदायस्य निर्माणं प्रवर्तयितुं, समाधानं च प्रदातुं वर्तते वैश्विक औद्योगिकविकासाय नवीनमार्गान् अन्विष्य मानवसभ्यतायाः नूतनरूपाणि निर्माय , मानवसभ्यतायाः प्रगतिम् प्रवर्धयन्ति।
उद्घाटनसमारोहे "औद्योगिकसभ्यताविषये अन्तर्राष्ट्रीयमञ्चस्य शंघाईघोषणा" आधिकारिकतया विमोचिता । घोषणायाम् अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वं बोधितं तथा च प्रौद्योगिकीनवाचारस्य औद्योगिक उन्नयनस्य च आवश्यकतायाः प्रस्तावः कृतः, औद्योगिकसभ्यतायाः उत्तराधिकारं प्राप्तुं, प्रवर्धनं च कर्तुं औद्योगिकसङ्ग्रहालयानाम्, औद्योगिकसंस्कृतेः च महत्त्वपूर्णायाः भूमिकायाः अपि विशेषरूपेण उल्लेखः कृतः, यत् व्यापकतां, अग्रे दृष्टिः च प्रतिबिम्बयति।
२०२३ तमे वर्षे चीनस्य औद्योगिकं वर्धितमूल्यं ३९.९ खरब युआन् यावत् भविष्यति, यत् सकलराष्ट्रीयउत्पादस्य ३१.७% भागं भवति, संयुक्तराष्ट्रसङ्घस्य औद्योगिकवर्गीकरणे सर्वाणि औद्योगिकवर्गाणि सन्ति औद्योगिकीकरणस्य प्रक्रियायां चीनदेशेन विश्वाय औद्योगिकपदार्थानां धनं प्रदत्तम् अस्ति तथा च चीनीयलक्षणैः सह औद्योगिकसंस्कृतेः निर्माणं कृतम् अस्ति तथा च चीनदेशः वैश्विक औद्योगिकसभ्यतायां अपि महत्त्वपूर्णं योगदानं दत्तवान्।
पार्टी नेतृत्वसमूहस्य सदस्यः उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री च शान् झोङ्गडे मञ्चे अवदत् यत् अग्रिमे चरणे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः नूतन औद्योगिकीकरणस्य साकारीकरणस्य प्रमुखकार्यस्य विषये ध्यानं दास्यति, उद्योगस्य सूचनायाश्च क्षेत्रेषु मुक्तसहकार्यं निरन्तरं गभीरं कर्तुं, विश्वेन सह सहकार्यं प्रवर्धयितुं च सर्वे देशाः परस्परं लाभप्रदाः विजय-विजयं च कुर्वन्ति, तथा च वैश्विक-औद्योगिक-विकासे मानव-कल्याणस्य सुधारणे च चीनस्य सामर्थ्यं योगदानं कुर्वन्ति | औद्योगिकसांस्कृतिकविनिमयं सुदृढं कर्तुं, विभिन्नेषु देशेषु औद्योगिकसंस्कृतेः अभिप्रायं गभीररूपेण अन्वेष्टुं, द्वितीयं च हरितविकासं, डिजिटल अर्थव्यवस्थां, कृत्रिमबुद्धिः इत्यादीनि गभीरं कर्तुं औद्योगिकपारिस्थितिकीशास्त्रस्य संयुक्तरूपेण निर्माणार्थं प्रमुखक्षेत्रेषु सहकार्यं कर्तुं; तृतीयं मुक्तं, निष्पक्षं, न्यायपूर्णं, अभेदभावपूर्णं च विकासवातावरणं निर्मातुं बहुपक्षीयव्यापारव्यवस्थां च निर्वाहयितुम्, औद्योगिकविरासतां रक्षितुं, पुनः सजीवं कर्तुं च, औद्योगिकपर्यटनस्य नूतनानां प्रतिमानानाम् विकासः च अध्ययनम्।
संयुक्तराष्ट्रसङ्घस्य औद्योगिकविकाससङ्गठनस्य (unido) उपमहानिदेशकः ज़ौ सियोङ्गः विडियोभाषणे अवदत् यत्, "प्रौद्योगिकीनवाचारः सामाजिकप्रगतिं निरन्तरं प्रवर्तयति, देशाः च स्वस्य अद्वितीयबुद्ध्या औद्योगिकविकासे योगदानं ददति। संयुक्तराष्ट्रस्य औद्योगिकविकाससङ्गठनम् स्थायि औद्योगीकरणस्य प्रवर्धनार्थं प्रतिबद्धः अस्ति।वयं चीनस्य वैश्विकसभ्यतापरिकल्पनायाः समर्थनं कुर्मः तथा च वर्तमानकाले वयं प्रौद्योगिकीनवाचारस्य महत्त्वपूर्णकाले स्मः, तथा च स्थायिविकासः डिजिटलपरिवर्तनं च मानवजातेः ग्रहस्य च समृद्धिं सुनिश्चित्य प्रमुखतत्त्वानि सन्ति ” इति ।
शङ्घाई नगरपालिकाजनसर्वकारस्य उपमहासचिवः झुआङ्ग मुडी मञ्चे अवदत् यत् शङ्घाई नूतनानां औद्योगीकरणस्य निर्माणशक्तिरणनीतीनां च प्रचारं करोति, सक्रियरूपेण स्वस्य औद्योगिकप्रतिबिम्बं आकारयति, औद्योगिकभावना च प्रवर्धयति। प्रथमं औद्योगिकविरासतां पुनरुत्थानाय उपयोगाय च "शंघाईप्रतिमानस्य" अन्वेषणं विगतवर्षद्वये ३० शङ्घाई औद्योगिकविरासतां कम्पनयः चिह्निताः सन्ति । द्वितीयं तु शाङ्घाई-नगरस्य औद्योगिकसभ्यतायाः इतिहासं, गौरवपूर्णानि उपलब्धयः, उज्ज्वलभविष्यं च प्रदर्शयितुं जियाङ्गनान्-निर्माण-प्रशासनस्य पूर्वस्थले शङ्घाई-औद्योगिक-सङ्ग्रहालयस्य निर्माणस्य सज्जता तृतीयः औद्योगिकपर्यटनविकासस्य जीवनशक्तिं उत्तेजितुं, औद्योगिकपर्यटनसंसाधनानाम् क्षमतायाः उपयोगं कर्तुं प्रमुख औद्योगिक उद्यमानाम् समर्थनं कर्तुं, औद्योगिकसंस्कृतेः अनुसन्धानस्य शिक्षायाः च कार्यं सुदृढं कर्तुं "मेड इन शङ्घाई" इत्यस्य उपयोगः अस्ति