2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्कस्य अपराह्णे शङ्घाई नगरपालिकासर्वकारसूचनाकार्यालयेन शङ्घाईनगरविकाससुधारआयोगस्य मुख्यार्थशास्त्रज्ञः वेई लु इत्यनेन "ले·शंघाई" सेवाउपभोगवाउचरस्य निर्गमनस्य समग्रव्यवस्थायाः परिचयः कृतः
वी लु इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे अगस्तमासे राज्यपरिषद् "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" जारीकृतवती, अस्मिन् वर्षे मार्चमासे शङ्घाईनगरेण "सेवाउपभोगस्य गुणवत्तायाः विस्तारस्य च प्रवर्तनार्थं कार्यान्वयनयोजना" अपि निर्मितवती, जारीकृता च in the city" इति सेवा उपभोगे नवीनवृद्धिबिन्दून् संवर्धनं कर्तुं केन्द्रीक्रियते। अन्तर्राष्ट्रीय उपभोगकेन्द्रनगरानां निर्माणं त्वरितम्।
सेवा-उपभोगस्य प्रवर्धनेन सह सम्बद्धानां राष्ट्रिय-शङ्घाई-नीतीनां कार्यान्वयनार्थं नगरपालिकासर्वकारेण हालमेव "नगरस्य सेवा-उपभोग-वाउचर-निर्गमन-योजनायाः" समीक्षां कृत्वा अनुमोदनं कृत्वा भोजन-व्यवस्था, आवास-सहित-चतुर्षु क्षेत्रेषु "ले·शंघाई"-सेवा-उपभोग-वाउचर-निर्गमनस्य निर्णयः कृतः , चलचित्रं, क्रीडा च।
योजनायाः समग्रविचारः
उपभोक्तृवाउचराः माङ्गपक्षे उन्मुखाः भवन्ति, ये न केवलं लोकप्रियतां संग्रहीतुं उपभोगं च प्रवर्धयितुं शक्नुवन्ति, अपितु अपेक्षां स्थिरं कर्तुं विकासं च प्रवर्धयितुं शक्नुवन्ति, येन उपभोक्तृविपण्यस्य पुनः उत्थापनं सुधारं च कर्तुं साहाय्यं भवति अस्मिन् समये वयं सेवा उपभोगवाउचरनिर्गमनयोजनां निर्माय कार्यान्विष्यामः, वयं "त्रीणि केन्द्रीकरणानि" प्राप्तुं प्रयतेम:
प्रथमं नीतिप्रभावानाम् प्रवर्धनं प्रति ध्यानं दत्तव्यम् ।अस्मिन् वर्षे आरम्भात् एव राज्येन अस्माकं नगरेण च कार-गृह-उपकरणानाम् इत्यादीनां भौतिक-वस्तूनाम् उपभोगं प्रवर्धयितुं उपभोक्तृवस्तूनाम् व्यापार-नीतीनां श्रृङ्खला प्रवर्तते, कार्यान्विता च |. सेवा-उपभोग-वाउचरस्य एषः दौरः उपभोग-उन्नयनस्य प्रवृत्तेः अनुकूलः भवति, भोजन-उपभोगस्य, आवास-उपभोगस्य, सांस्कृतिक-क्रीडा-उपभोगस्य इत्यादीनां अनुदानं वर्धयति, नीति-प्रभावशीलतां कार्यान्वयन-दरं च सुधारयति उपभोक्तृणां कृते विभिन्नसमूहानां उपभोगापेक्षानुसारं उपभोक्तारः विभिन्नक्षेत्रेषु भिन्नसंप्रदायेषु च उपभोक्तृकूपनस्य सदुपयोगं कर्तुं प्रोत्साहिताः भवन्ति व्यापारिणां कृते शङ्घाई-नगरस्य सर्वप्रकारस्य व्यापारिणः सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहिताः सन्ति, तथा च राष्ट्रियदिवसस्य, चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-इत्यस्य, वर्षस्य समाप्तेः अन्येषां च अवधिनां सह संयोजनेन वितरिताः भविष्यन्ति, येन व्यापारिणः विक्रय-विस्तारार्थं शिखर-उपभोग-ऋतु-ग्रहणे सहायतां कुर्वन्ति |.
द्वितीयं तु उष्णवातावरणं निर्मातुं प्रयत्नः ।अस्मिन् वर्षे आरम्भात् शङ्घाई-नगरे उपभोगस्य प्रवर्धनार्थं "नीतयः + क्रियाकलापाः" इति द्विचक्र-चालनस्य पालनम् अस्ति, भोजन-उद्योगस्य उच्चगुणवत्ता-विकासाय नीतयः प्रवर्तन्ते, "मे-मासस्य ५ दिनाङ्के शॉपिङ्ग्-महोत्सवस्य" आयोजनं च निरन्तरं कृतम् । , "शंघाई ग्रीष्मकाल" अन्तर्राष्ट्रीय उपभोगस्य ऋतुः, शङ्घाई पर्यटनमहोत्सवः, शङ्घाई प्रकाशः छाया च उत्सवः इत्यादयः क्रियाकलापाः। सेवा उपभोगवाउचरस्य एतत् दौरं व्यावसायिकं, पर्यटनं, संस्कृतिं, क्रीडां च सम्बद्धतां सुदृढां कर्तुं, सर्वकारस्य उद्यमानाञ्च मध्ये सम्बद्धतां सुदृढां कर्तुं, मञ्चान् व्यापारिन् च अधिकाधिकं आकर्षकं प्रचारं प्रारम्भं कर्तुं प्रोत्साहयितुं विविधैः सततं उपभोग-प्रवर्धकनीतिक्रियाकलापैः सह संयोजितं भविष्यति क्रियाकलापाः, तथा च "नीतिं + निर्मान्ति + क्रियाकलापानाम् + उपभोगकूपनानाम् "त्रिगुणात्मकः सुपरपोजिशन" प्रभावः "प्रतिदिनं प्रचारः, प्रतिसप्ताहं छूटः, प्रतिमासं च विषयाः" इति उष्णवातावरणं निर्माति
तृतीयं तु जनानां कृते सुविधां लाभं च प्राप्तुं प्रयत्नः ।सेवा उपभोगकूपनस्य अयं दौरः जनसामान्यस्य कृते सरलं, व्यावहारिकं, सुविधाजनकं च कर्तुं डिजिटलस्मार्टभुगतानपद्धतीनां पूर्णं उपयोगं करोति। आयोजनस्य कालखण्डे गतिशीलनिरीक्षणं सुदृढं भविष्यति, कार्यान्वयनप्रभावानाम् समये मूल्याङ्कनं भविष्यति, उपभोक्तृ-अनुभवं सन्तुष्टिं च निरन्तरं सुधारयितुम् विभिन्नप्रकारस्य उपभोक्तृकूपनस्य निर्गमनस्य परिमाणं लयं च गतिशीलरूपेण अनुकूलितं भविष्यति।
योजनायाः मुख्यसामग्री
1. उपभोक्तृकूपन विषयः
सेवा उपभोगकूपनस्य अयं दौरः "ले·शंघाई" श्रृङ्खलानाम अङ्गीकुर्वति उपभोगकूपनस्य चतुर्विधस्य नाम "लेपिन् शङ्घाई" खानपानकूपन, "लेयो शङ्घाई" आवासकूपन, "लेयिंग शङ्घाई" चलच्चित्रकूपन, "मूविंग शङ्घाई" क्रीडा इति उपभोग कूपन। इदं नामनिर्माणं शङ्घाई-नगरस्य परिचयं प्रतिबिम्बयति, वर्तमान-अनुभवात्मक-उपभोग-प्रवृत्तेः अनुरूपं भवति, "सुखद-उपभोगः" इति विषयस्य व्याख्यां करोति च ।
2. वित्तपोषणव्यवस्था
सेवा उपभोगवाउचरस्य अस्मिन् दौरे नगरपालिकावित्तनिधिषु 500 मिलियन युआन् निवेशः कृतः अस्ति प्रत्येकस्य क्षेत्रस्य उपभोगानुपातस्य अनुसारं नागरिकानां आवश्यकतानां च अनुसारं उपभोगवाउचरनिधिः निम्नलिखितरूपेण आवंटितः अस्ति: भोजनार्थं 360 मिलियन युआन, आवासार्थं 90 मिलियन युआन , चलच्चित्रेषु ३० मिलियन युआन्, क्रीडायाः कृते च २ कोटि युआन् ।
3. कूपनमुखस्य नियमाः
खानपानस्य आवासस्य च उपभोगवाउचराः न्यूनतः उच्चपर्यन्तं उपभोगराशिनानुसारं चतुर्षु स्तरेषु विभक्ताः सन्ति, तथा च कार्यान्वयनप्रक्रियायाः कालखण्डे लेखन-अति-स्थित्यानुसारं अनुकूलितं समायोजितं च भविष्यतिउपभोगकूपनस्य भोजनस्य नियमेषु चत्वारः वर्गाः सन्ति : ३००-५० युआन्, ५००-१०० युआन्, ८००-२०० युआन्, १,०००-३०० युआन् च । आवासस्य उपभोगकूपनस्य कूपनमुखनियमाः ३००-५०, ६००-१३०, ९००-२२०, १,२००-३०० च सन्ति । प्रत्येकं चलच्चित्रटिकटं २० युआन् अथवा ३० युआन् उपभोक्तृकूपनरूपेण उपयोक्तुं शक्यते । क्रीडा उपभोगकूपनम् : सामान्य उपभोगकूपनं १०-५ तः २००-८० पर्यन्तं ६ स्तरेषु विभक्तं भवति, तथा च तैरणस्य, बैडमिण्टनस्य, हिमस्य, हिमक्रीडायाः इत्यादीनां विशेषकूपनस्य अपि निर्गमनं भवति
4. वितरणमार्गाः
चतुर्प्रकारस्य उपभोगवाउचरस्य अयं दौरः "2+1+1" निर्गमनपद्धतिं स्वीकुर्वति, अर्थात् भोजनस्य आवासस्य च कृते द्वौ प्रकारौ उपभोगवाउचरौ नगरीयवाणिज्यआयोगेन संयुक्तरूपेण सार्वजनिकरूपेण च चयनितानां त्रयाणां भुगतानमञ्चानां माध्यमेन निर्गताः भवन्ति तथा च... नगरीयसंस्कृतिः पर्यटनब्यूरो च चलचित्रस्य उपभोगवाउचराः माओयन्, ताओपियाओपियाओ इत्यस्य माध्यमेन निर्गताः भवन्ति, तथा च क्रीडा उपभोगकूपनं विद्यमानस्य क्रीडा उपभोगकूपनवितरणसूचनामञ्चस्य "laihudong丨fitness map" इत्यस्य माध्यमेन निर्गताः भवन्ति
5. वितरणविधिः
चतुर्णां प्रकाराणां उपभोक्तृकूपनानां संग्रहणं "प्रथमम् आगच्छति, प्रथमं सेवितं" इति आधारेण भवति । भोजनस्य निवासस्य च वाउचरं प्रतिसप्ताहं निर्गच्छति, प्रतिदिनं चलच्चित्रक्रीडायाः वाउचरं निर्गच्छति । भोजनस्य, निवासस्य, क्रीडायाः च वाउचराः निर्गमनदिनात् ७ दिवसेषु वैधाः भवन्ति, चलचित्रवाउचराः च संग्रहणसमयात् २४ घण्टापर्यन्तं वैधाः भवन्ति
6. वितरणवस्तूनि
येषां उपयोक्तृणां स्थानसूचना शङ्घाईनगरे स्थिता अस्ति, तेषां कृते भोजनस्य, चलच्चित्रस्य, क्रीडावाउचरस्य च प्राप्तिः भवति येषां उपयोक्तृणां निवासस्थानस्य वाउचरं प्राप्नुवन्ति, तेषां स्थानसूचनासत्यापनं उत्तीर्णं कर्तुं आवश्यकता नास्ति।
7. सहभागी वणिक्
आयोजनस्य समये सर्वेषां प्रकाराणां व्यापारिणः पञ्जीकरणं कृत्वा भागं ग्रहीतुं प्रोत्साहिताः भवन्ति, सक्षमैः प्राधिकारिभिः समीक्षां कृत्वा अनुमोदितस्य अनन्तरं ते समये एव व्यापारिणां सूचीयां समाविष्टाः भविष्यन्ति।
8. वितरणकालः
वितरणं सामान्यतया द्वयोः चरणयोः विभक्तं भवति, उपभोक्तृकूपनं च प्रत्येकस्मिन् चरणे उच्चावृत्त्या रोलिंग आधारेण निर्गतं भवति । प्रथमचरणस्य सितम्बरमासस्य अन्ते अक्टोबर् मासस्य अन्ते यावत् उपभोगस्य उल्लासः सृज्यते, बाह्य उपभोगं च आकर्षयितुं राष्ट्रदिवसस्य समये अधिकानि भोजनस्य, चलच्चित्रस्य च कूपनाः निर्गताः भविष्यन्ति। द्वितीयचरणस्य नवम्बरमासात् दिसम्बरमासपर्यन्तं अधिकानि निवासस्थानानि, क्रीडाउपभोगस्य च वाउचराः बहिः ऋतुकाले निर्गताः भविष्यन्ति येन बहिःऋतुस्य उपभोगः उत्तेजितः भविष्यति।कूपननिर्गमनसमयस्य प्रथमचक्रस्य योजना निम्नलिखितरूपेण कृता अस्ति यत् २८ सितम्बर् दिनाङ्के क्रीडा उपभोगकूपनं ८:०० वादने निर्गतं भविष्यति, भोजनस्य चलच्चित्रस्य च उपभोगस्य कूपनं १०:०० वादने निर्गतं भविष्यति, आवासस्य उपभोगकूपनं च ११:०० वादने निर्गतं भविष्यति .
अग्रिमे चरणे सर्वे विभागाः व्यापारिकपञ्जीकरणं, प्लेटफॉर्म डॉकिंग् इत्यादिषु कार्येषु निकटतया ध्यानं दास्यन्ति, परिचालनविवरणं परिष्कृत्य सुधारं करिष्यन्ति, प्रचारं प्रचारप्रयासान् च वर्धयिष्यन्ति, "सुखद उपभोगः" इति विषयं प्रकाशयिष्यन्ति, उपभोक्तृणां अनुभवं सन्तुष्टिं च निरन्तरं सुधारयिष्यन्ति, तथा व्यापारिणां जागरूकतां सहभागिता च वर्धयितुं सेवा उपभोगे नूतनं उदयं जनयति।