2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतं षड्वर्षाणाम् अन्तः "मेड इन इण्डिया" इति बिजनेस कार्ड् निर्माय स्वस्य इलेक्ट्रॉनिक्स-उद्योगस्य आकारं त्रिगुणं कृत्वा ५०० अरब-डॉलर्-पर्यन्तं कर्तुं आशास्ति, परन्तु एषा महत्त्वाकांक्षा हड़तालेन अप्रत्याशितरूपेण गृहीता
दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स् इति संस्थायाः मंगलवासरे उक्तं यत् भारतस्य चेन्नैनगरस्य समीपे सैमसंग इलेक्ट्रॉनिक्स् कारखाने हड़तालः तृतीयसप्ताहे प्रविष्टा अस्ति, तथा च कारखाने पूर्णकालिकनिर्माणकर्मचारिणां मासिकं औसतवेतनं न्यूनं नास्ति, यत् औसतवेतनस्य १.८ गुणाधिकं भवति of workers at other companies in the region आशास्ति यत् श्रमिकाः यथाशीघ्रं कार्यं कर्तुं शक्नुवन्ति।
अस्मिन् वर्षे भारतस्य बृहत्तमस्य हड़तालस्य नेतृत्वं कुर्वतः संस्थायाः citu इत्यस्य अनुसारं सम्प्रति सैमसंग-कर्मचारिणां मासिकं औसतं वेतनं २५,००० रुप्यकाणि (प्रायः ३०० अमेरिकी-डॉलर्) अस्ति, यत् सामान्यजीवनं निर्वाहयितुम् असमर्थम् अस्ति मासत्रयस्य अन्तः वेतनम्। तदतिरिक्तं सैमसंग-संस्थायाः अपि कारखानस्य संघसङ्गठनं मान्यतां दातुं आवश्यकता वर्तते ।
भारतस्य तमिलनाडुराज्यस्य श्रममन्त्री वीराराघवरावः मंगलवासरे अवदत् यत् विवादस्य निराकरणाय प्रयत्नाः क्रियन्ते। परन्तु सैमसंग इत्यनेन गतसप्ताहे चेतावनी दत्ता यत् यदि श्रमिकाः हड़तालं कुर्वन्ति तर्हि तेषां वेतनस्य एकं पैसा अपि न प्राप्स्यति।
९ सितम्बर् दिनाङ्के हड़तालस्य आरम्भात् चेन्नैनगरस्य सैमसंगस्य इण्डिया-कारखाने उत्पादनं महतीं न्यूनीकृतम् अस्ति । कारखानस्य १७०० कर्मचारिणां मध्ये १३०० जनाः हड़ताले भागं गृहीतवन्तः । मंगलवासरे भारतराज्यसर्वकारेण संघानां प्रबन्धनस्य च मध्ये मेलनप्रक्रिया आरब्धा आसीत् ।
कुण्ठिता महत्त्वाकांक्षा
भारते सैमसंग-कारखाने कृता हड़तालः न केवलं सैमसंगस्य कृते शिरोवेदना अस्ति, अपितु भारतीयनिर्माण-उद्योगस्य कृते अत्यन्तं महत्त्वपूर्णा परीक्षा अपि अस्ति। चेन्नै-नगरं तत्समीपस्थं च क्षेत्रं भारतस्य औद्योगिकविविधीकरणस्य महत्त्वपूर्णं केन्द्रं जातम्, सैमसंग-संस्थायाः श्रमिकाणां कार्याणि विदेशेषु निर्मातृभ्यः अस्य क्षेत्रस्य विकासस्य सम्भावनायाः पुनर्मूल्यांकनं कर्तुं बाध्यं कर्तुं शक्नुवन्ति
सैमसंग इलेक्ट्रॉनिक्स इत्यनेन दर्शितं यत् एतस्याः हड़तालकार्याणां उत्पादन-आधारस्य परिचालने गम्भीरः प्रभावः अभवत्, तथा च सैमसंग-संस्थायाः प्रदत्तानां कार्याणां कारणात् श्रमिकाः उच्चतम-स्वास्थ्य-सुरक्षा-कल्याण-मानकानाम् आनन्दं लभन्ते इति सुनिश्चितं कृतवन्तः भारते सैमसंगस्य १२ अरब डॉलरस्य वार्षिकराजस्वस्य एकतृतीयभागः चेन्नै-नगरस्य संयंत्रे अस्ति ।
पूर्वं सैमसंग-संस्थायाः उत्तरभारते स्थिते स्वस्य नोएडा-कारखाने अस्मिन् वर्षे लैपटॉप्-उच्चस्तरीय-गैलेक्सी-एस२४-मोबाईल्-फोन-श्रृङ्खलायाः उत्पादनस्य योजना घोषिता आसीत् । प्रतिद्वन्द्वी एप्पल् २०२५ तमवर्षपर्यन्तं भारते स्वस्य सर्वेषां स्मार्टफोनानां चतुर्थांशं उत्पादनं कर्तुं लक्ष्यं धारयति ।
परन्तु विश्लेषकाः सूचितवन्तः यत् भारते हाले श्रमविवादाः स्थानीयविद्युत्निर्माणनिर्माणसंस्थासु अथवा संयोजनसंस्थासु अनुबन्धकर्मचारिणः बृहत्परिमाणेन संघनिर्माणार्थं प्रेरयितुं शक्नुवन्ति, यत् निवेशकानां व्यापारस्वामिनः च कृते नकारात्मकं कारकं भविष्यति।