समाचारं

आलोचनां श्रोतुं न शक्नुवन् "कर्णौ आच्छादयित्वा घण्टाचोरी" इत्येव समम् ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू शाओहुआ
21 सितम्बर् दिनाङ्के “गृहं विद्यालयं च मिलित्वा कार्यं कुर्वन्ति, एकत्र निर्माणं कुर्वन्ति, साझां च कुर्वन्ति-मातापितृप्रतिनिधिभिः सह विद्यालयविकासस्य बालसंवर्धनस्य च चर्चां कुर्वन्ति” इति विषयेण एकस्मिन् संगोष्ठीयां पुनिङ्ग-नगरे, गुआङ्गडोङ्ग-नगरस्य दक्षिण-चीन-सामान्य-विश्वविद्यालयेन सह सम्बद्धस्य पुनिङ्ग-विद्यालयस्य प्राचार्यः प्रान्तः सार्वजनिकरूपेण अभिभावकान् अवदत् "यः विद्यालयस्य विषये दुर्भाषणं कर्तुं साहसं करोति सः समूहेषु आक्रमणं करिष्यति।" २३ दिनाङ्के प्रातःकाले पुनिङ्गनगरशिक्षाब्यूरो इत्यस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् अन्वेषणानन्तरं स्थितिः सत्या अस्ति, तेषां कृते प्राचार्यः समीक्षां कृत्वा मातापितृभ्यः क्षमायाचनां कर्तुं पृष्टम्।
विद्यालयाः, जनानां शिक्षणस्य, शिक्षणस्य च पवित्रस्थानत्वेन, मुक्तं समावेशी च मनोवृत्तिं धारयन्तु, सर्वेषां पक्षेभ्यः उचितसुझावानां, पर्यवेक्षणस्य च स्वागतं कुर्वन्तु। स्वबालानां प्रथमाध्यापकाः इति नाम्ना मातापितरः विद्यालयशिक्षणे अपि महत्त्वपूर्णाः भागिनः सन्ति। प्रधानाध्यापकस्य “आधिपत्यात्मकानि टिप्पण्यानि” स्पष्टतया अस्य मुक्तस्य समावेशीस्य च शैक्षिकदर्शनस्य विरुद्धं भवन्ति ।
प्रधानाध्यापकस्य दृष्ट्या तस्य टिप्पणीः गलत् प्रबन्धन-चिन्तनतां प्रतिबिम्बयन्ति । कदाचित् प्राचार्यस्य दृष्ट्या विद्यालयस्य प्रतिबिम्बं निर्वाहयितुम् नकारात्मकाः स्वराः न भवितुम् अर्हन्ति। परन्तु विद्यालयेषु शिक्षा-अध्यापन-प्रक्रियायां काश्चन समस्याः अभावाः च अवश्यं भवन्ति, मातापितृणां प्रतिक्रिया च समस्यानां आविष्कारस्य समाधानस्य च महत्त्वपूर्णमार्गेषु अन्यतमम् अस्ति यदि मातापितृणां स्वराः अन्धरूपेण दमिताः भवन्ति तर्हि समस्या केवलं व्याप्तं भविष्यति, समये एव समाधानं न भविष्यति, येन अन्ततः छात्राणां हितस्य, विद्यालयस्य दीर्घकालीनविकासस्य च हानिः भविष्यति।
मातापितृणां कृते प्रधानाध्यापकस्य वचनं तेषां मनसि शीतलं चिन्ता च भवति इति न संशयः । मातापितरः स्वसन्ततिशिक्षायाः चिन्तां कुर्वन्ति, विद्यालयेभ्यः अपेक्षाः आवश्यकताः च भवन्ति इति सामान्यम्। ते स्वमतानि सुझावानि च युक्तिपूर्वकं प्रकटयितुम् इच्छन्ति। प्राचार्यस्य धमकीकृत्य वचनेन मातापितरः भविष्ये विद्यालयस्य समस्यानां विषये वक्तुं न साहसं कुर्वन्ति, विद्यालये अविश्वासस्य भावः अपि उत्पद्यन्ते एतेन गृहविद्यालयसहकार्यस्य वातावरणं बहु प्रभावितं भविष्यति, बालकानां वृद्ध्यर्थं अनुकूलं न भवति।
अत्यन्तं विकसितसूचनायाः अस्मिन् युगे समस्यानां च्छादनस्य आलोचनायाः अस्वीकारस्य च कोऽपि प्रयासः "कर्णं आच्छादयित्वा घण्टां चोरयितुं" सदृशः भवति समस्याः भवितुं न भयङ्करं यत् भयङ्करं समस्यायाः सामना कर्तुं न शक्नुवन् । समानतायाः, सम्मानस्य, विश्वासस्य च संचारतन्त्रं स्थापयित्वा एव वयं यथार्थतया गृहस्य विद्यालयस्य च एकतां प्राप्तुं शक्नुमः, एकत्र निर्माणं कर्तुं, साझां कर्तुं च शक्नुमः, बालकानां कृते उत्तमं शैक्षिकं वातावरणं निर्मातुं च शक्नुमः |.
(लेखकस्य इकाई: liaoning प्रान्तीय विकलांगव्यक्तिसेवाकेन्द्रम्)
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया