समाचारं

शाण्डोङ्ग, हुबेई इत्यादिषु स्थानेषु राष्ट्रियराजमार्गेषु शुल्कसङ्ग्रहणं पुनः आरब्धम् अस्ति, विशेषज्ञाः च स्मारयन्ति यत् व्यापकप्रभावस्य मापनं कर्तव्यम् इति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००९ तमे वर्षे चीनदेशः "इन्धनकरसुधारं" कार्यान्वितुं आरब्धवान्, यत् एकः सुधारः अस्ति यः मार्गस्य अनुरक्षणशुल्कस्य अन्ययातायातशुल्कस्य च स्थाने परिष्कृततैलस्य उपभोगकरं स्थापयति ततः परं अराजमार्गमार्गेषु शुल्कसङ्ग्रहणं रद्दं कर्तुं प्रवृत्तिः अभवत्, केषुचित् स्थानेषु शुल्कस्थानकानि अपि विच्छेदितानि परन्तु एषा प्रवृत्तिः परिवर्तमानः इति दृश्यते । अधुना एव शाण्डोङ्ग-हुबेइ-इत्यादीनि केषुचित् स्थानेषु टोल्-सङ्ग्रहणस्य सज्जतायै नूतनानां राष्ट्रियराजमार्ग-शुल्कस्थानकानाम् पुनर्स्थापनं वा निर्माणं वा आरब्धम्, येन व्यापकं ध्यानं, उष्णचर्चा च आकृष्टानि सन्ति

शाण्डोङ्ग-नगरस्य राष्ट्रियराजमार्गसेतुः शुल्कं गृह्णीयात्, पूर्वं च पूर्वानुमानं कृतम् अस्ति

शाण्डोङ्ग प्रान्तीयजनसर्वकारस्य जालपुटात् स्क्रीनशॉट्

२० सितम्बर् दिनाङ्के शाण्डोङ्ग-प्रान्ते "जी३०८ पीत-नद्याः सेतुः शुल्कस्थानकस्थापनस्य अनुमोदनं" जारीकृतम् प्रान्तेन "जिनानपीतनदीसेतुस्य टोलस्थानकस्थापनस्य अनुमोदनं" जारीकृतम् जिनानपीतनदीसेतुः राष्ट्रियराजमार्गे १०४ स्थितः अस्ति तथा च विद्यमानस्य पीतनदीसेतुस्य समग्रसेतुः अस्ति यद्यपि सेतुद्वयस्य विशिष्टाः शुल्कमानकाः, आरम्भः, अन्त्यसमयः च न घोषितः तथापि ते नेटिजनानाम् मध्ये उष्णविषयः अभवत् ।

जिनान पीतनदीसेतुः राष्ट्रियराजमार्गे १०४ मध्ये स्थितः अस्ति ।इदं विद्यमानस्य पीतनदीसेतुस्य समग्रसेतुः अस्ति तथा च वर्षस्य अन्तः एव सम्पन्नः भविष्यति, यातायातस्य कृते उद्घाटितः भविष्यति (चित्रं किलु यिडियनतः)