समाचारं

किं बोनस-रणनीतिः अद्यापि उत्तमः अस्ति ? ए-शेयराः शान्ततया परिवर्तन्ते, संस्थाः विपण्यदृष्टिकोणं विस्तरेण व्याख्यायन्ते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयर उच्च-लाभांश-सम्पत्तौ महत्त्वपूर्णं सुधारं दृष्टम् अस्ति । केचन संस्थागताः अन्तःस्थजनाः मन्यन्ते यत् लाभांशक्षेत्रे धनस्य अत्यधिकसान्द्रतायाः कारणात् व्यवहारेषु अतिसङ्ख्या आसीत्, तथा च केषाञ्चन भारीभारयुक्तानां स्टॉकानां अर्धवार्षिकप्रतिवेदनानि अपेक्षितापेक्षया न्यूनानि आसन्, येन विपण्यां किञ्चित् प्रमाणं भगदड़ं जातम्

परन्तु ए-शेयर-उपरि लाभांश-रणनीतीनां प्रभावः क्रमेण गभीरः भवति, ततः परं बीमा-सदृशानां बृहत्-निधिनां नकद-प्रवाह-आवश्यकतानां पूर्तये, सूचीकृतकम्पनयः अपि निरन्तरं स्वस्य भागधारक-प्रतिफलन-रणनीतिषु समायोजनं कुर्वन्ति, येन लाभांशस्य राशिः वार्षिकवृद्धिदरं च वर्धयन् अधिकाधिकसूचीकृतकम्पनीनां कृते लाभांशस्य संख्या सामान्यः विकल्पः अभवत् ।

अनेके मार्केट्-प्रतिभागिनः दलाली-चीन-देशस्य संवाददातृभिः सह साक्षात्कारे अवदन् यत् यथा यथा लाभांश-सम्पत्त्याः विषये मार्केट्-अवगमनं गभीरं भवति तथा तथा सूचीकृत-कम्पनयः भविष्ये भागधारक-प्रतिफलने अधिकं ध्यानं दास्यन्ति, पूंजी-बाजारे निवेशस्य प्रतिफलं च वर्धयिष्यन्ति |. सूचीकृतकम्पनीभिः लाभांशस्य आवृत्तिः, परिमाणं च वर्धयित्वा सूचीकृतकम्पनीनां दीर्घकालीननिधिषु आकर्षणं बहुधा वर्धयितुं शक्यते, अतः अधिकानि निधयः विपण्यां प्रवेशाय आकर्षयितुं शक्यन्ते

लाभांश-रणनीतिः विघ्नं प्राप्नोति

विपण्यां सर्वेषां पक्षानाम् समर्थनेन गतवर्षस्य मध्यभागात् उच्चलाभांशरणनीतयः अधिकाधिकं लोकप्रियाः अभवन्, जलविद्युत्, अङ्गारः, राजमार्गादिक्षेत्रेषु भण्डारः निरन्तरं वर्धमानः अस्ति एकः विशिष्टः स्टॉकः याङ्गत्ज़े पावरः गतवर्षस्य अगस्तमासे वर्धमानः अभवत्, तदनन्तरं १२ मासेषु ११ मासेषु वृद्धिः अभवत्, यत् विपण्यस्य ईर्ष्यायाः कारणम् आसीत्

परन्तु अस्मिन् वर्षे जुलैमासे स्टॉकस्य मूल्यं ३१.४४ युआन् यावत् प्राप्तस्य अनन्तरं २० सितम्बर् दिनाङ्कपर्यन्तं प्रतिशेयरं २८.१५ युआन् इति मूल्ये व्यापारं कर्तुं आरब्धवान्, यत् प्रायः १०% सुधारः अभवत् ।

याङ्गत्से पावरः केवलं एकः प्रतिनिधिः अस्ति । एकदा अङ्गारनेता चीनशेनहुआ ​​२०% अधिकं पश्चात् आकर्षितवान् ।

हुआजिन सिक्योरिटीजस्य रणनीत्याः मुख्यविश्लेषकः डेङ्ग लिजुन् इत्यनेन दलाली चीनस्य संवाददात्रे उक्तं यत्, "लाभांशक्षेत्रे वर्तमानं समायोजनं उच्चस्य अल्पकालीनव्यापारस्य भीडस्य प्रभावस्य कारणेन अधिकम् अस्ति तथा च केषाञ्चन उद्योगानां समृद्धौ सम्भाव्यं न्यूनता अस्ति . उच्च-लाभांश-क्षेत्रं सम्प्रति अल्पकालीनरूपेण अत्यन्तं भीडं युक्तम् अस्ति लाभांश-सूचकाङ्कस्य वर्तमान-ऐतिहासिक-मात्रायां कारोबार-दरः ७०% अतिक्रान्तवान्, तथा च व्यापार-मात्रायाः कुल-ए-शेयर-व्यापार-मात्रायाः प्रायः ५% भागः अस्ति धारणानां दृष्ट्या उच्चलाभांशक्षेत्रस्य निधिधारकाणां ऐतिहासिकः क्वाण्टाइलः अपि ८०% अधिकः अस्ति ।

झोङ्गताई सिक्योरिटीजस्य मुख्यरणनीतिज्ञः जू ची इत्यस्य अपि मतं यत् पूर्वं लाभांशक्षेत्रे निधिः अत्यधिकं केन्द्रीकृतः आसीत्, यस्य परिणामेण व्यापारः अतिसङ्ख्या आसीत्, तथा च केषाञ्चन भारीभारयुक्तानां स्टॉकानां अर्धवार्षिकप्रतिवेदनानि अपेक्षितापेक्षया न्यूनानि आसन्, येन विपणि।

परन्तु लाभांशसम्पत्तयः अद्यापि अनुकूलाः सन्ति । जू ची इत्यस्य मतं यत् संस्थागतनिवेशकानां लाभांशसम्पत्त्याः अनुसरणस्य सारः विवेकपूर्णदृष्टिकोणेन आवश्यकतानां रक्षणं भवति यत् समुच्चयनीतीनां वर्तमाननिर्धारणं तथा च सशक्तवित्तीयनिरीक्षणस्य दिशायां परिवर्तनं न जातम् इति विचार्य वयं अपेक्षामहे यत् लाभांशादिविवेकीशैल्याः परिवर्तनं करिष्यन्ति अद्यापि तिष्ठति वर्षस्य उत्तरार्धे प्रबलशैली भविष्यति।

गैलेक्सी सिक्योरिटीजस्य मुख्यरणनीतिज्ञः याङ्ग चाओ इत्यस्य अपि मतं यत् वर्तमानस्य स्थूल-आर्थिक-पृष्ठभूमितः वैश्विक-व्याज-दर-कटाह-वातावरणं वास्तवतः लाभांश-सम्पत्त्याः आकर्षणं वर्धयितुं शक्नोति उच्च-लाभांश-दातृ-स्टॉक-अथवा सम्पत्तिः तेषां तुल्यकालिक-उच्च-उपजस्य कारणात् अनुकूलतां प्राप्नोति . अतः विपण्यपरिवर्तनस्य अभावेऽपि लाभांशसम्पत्तयः अद्यापि दीर्घकालीनधारकान् आकर्षयितुं शक्नुवन्ति यतः तेषां अधिकफलं भवति ।

सूचीकृतकम्पनयः लाभांशस्य माङ्गं पूरयन्ति

ए-शेयर-उपरि लाभांश-रणनीतीनां प्रभावः क्रमेण गभीरः भवति, ततः परं बीमा-सदृशानां बृहत्-निधिनां नकद-प्रवाह-आवश्यकतानां पूर्तये सूचीकृत-कम्पनयः निरन्तरं स्वस्य भागधारक-प्रतिगमन-रणनीतिं समायोजयन्ति, लाभांशस्य राशिं वर्धयन्ति तथा वर्षे लाभांशस्य संख्यां वर्धयन् अधिकाधिकसूचीकृतकम्पनीनां कृते सामान्यः विकल्पः अभवत् ।

अस्मिन् वर्षे अर्द्धवार्षिकप्रतिवेदने ६७० तः अधिकाः कम्पनयः २०२४ तमस्य वर्षस्य मध्यावधिनगदलाभांशयोजनानि अथवा योजनाः प्रकाशितवन्तः, येषु कुललाभांशः प्रायः ५३० अरब युआन् अस्ति, मध्यावधिलाभांशं दातुं योजनां कुर्वतीनां सूचीबद्धकम्पनीनां संख्या कुलम् अतिक्रान्तवती पूर्ववर्षत्रयस्य, कुललाभांशः अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

डेङ्ग लिजुन् इत्यनेन उक्तं यत्, वर्तमानस्य स्थूलवातावरणस्य नीतिमार्गदर्शनस्य च अन्तर्गतं स्थिरनगदप्रवाहः, अल्पकालीनप्रतिफलस्य उच्चनिश्चयः, पुनर्निवेशः इत्यादीनां लाभयुक्तानां मध्यकालीनलाभांशसमूहानां निवेशकानां अनुकूलतायाः अधिका सम्भावना वर्तते।

सः मन्यते यत् मध्यकालीनलाभांश-सञ्चयेषु स्थिर-नगद-प्रवाहः, अल्पकालीन-प्रतिफलस्य उच्च-निश्चयः, पुनर्निवेशः च इति लाभाः सन्ति । संस्थागतनिवेशकाः यथा सार्वजनिकनिधिः, पेन्शननिधिः, बीमाकम्पनयः च सामान्यतया दीर्घकालीनस्य, स्थिरस्य नकदप्रवाहस्य, मध्यकालीनलाभांशस्य च स्टॉकस्य मूल्यं स्थिरं नकदप्रतिफलं प्रदातुं शक्नुवन्ति तथा च निवेशविभागस्य जोखिमप्रतिरोधं वर्धयितुं शक्नुवन्ति, विशेषतः वर्तमानबाजारे यथा a whole. मध्यकालीनलाभांशः संस्थागतनिवेशकानां कृते अपि स्वस्य प्रतिफलस्य भागं तुल्यकालिकरूपेण अल्पकाले एव साक्षात्कारं कर्तुं शक्नोति, येन अल्पकालीनप्रतिफलस्य निश्चयः वर्धते तदतिरिक्तं संस्थागतनिवेशकाः लाभांशस्य पुनः निवेशं कृत्वा उच्चगुणवत्तायुक्तानां सम्पत्तिनां सञ्चयं निरन्तरं कर्तुं शक्नुवन्ति ।

जू ची इत्यनेन चीन सिक्योरिटीज जर्नल् इत्यस्मै अपि व्याख्यातं यत् संस्थागतनिवेशकाः ये न्यूनजोखिमयुक्तं, दीर्घकालीननिवेशं प्राधान्यं ददति, ते स्थिरनगदप्रवाहं नियमितरूपेण आयप्रतिफलं च अधिकं ध्यानं ददति, यदा तु वर्षे मध्यावधिलाभांशयुक्तानां वा बहुलाभांशानां वा स्टॉकानां समग्रप्रतिफलनं भवति अधिकं स्थिरं भवति, लाभांशं च अधिकं स्थिरं भवति।

अपरपक्षे, मध्यावधिलाभांशयुक्तानां स्टॉकानां समग्रलाभप्रदतायाः नकदप्रवाहस्वास्थ्यस्य च गारण्टी दातुं शक्यते, तथा च मध्यावधिलाभांशस्य माध्यमेन कम्पनीयाः पूंजीप्रयोगदक्षतायाः अनुकूलनं कर्तुं शक्यते एतादृशानां सूचीकृतकम्पनीनां समग्रगुणवत्ता तुल्यकालिकरूपेण उत्तमः भवति

"अन्तरिमलाभांशः, पूंजीप्रतिफलस्य रूपेण, अधिकवारं नकदप्रवाहं प्रदातुं शक्नोति तथा च निवेशकानां वित्तीयलचीलतां वर्धयितुं शक्नोति। संस्थागतनिवेशकानां कृते नित्यं पूर्वानुमानीयं च नकदप्रवाहं बृहत्-परिमाणस्य निधिप्रबन्धने महत्त्वपूर्णं कारकं भवति। तेषां धनस्य उत्तमविनियोगे सहायतां कुर्वन्तु तथा च निवेशविभागानाम् आवंटनस्य अनुकूलनं कुर्वन्तु" इति याङ्ग चाओ अवदत्।

क भागं सद्चक्रे प्रवर्धयन्तु

लाभांश-रणनीतिः सूचीबद्ध-कम्पनी-व्यवहारः च परस्परं सुदृढं कुर्वन्ति, येन ए-शेयर-पारिस्थितिकीयां अधिकं सुधारं कर्तुं शक्यते, ए-शेयरस्य दीर्घकालीनमूल्यं च वर्धयितुं शक्यते

जू ची इत्यस्य मतं यत् यथा यथा लाभांशसम्पत्त्याः विषये विपण्यस्य अवगमनं अधिकं गभीरं भवति तथा तथा एकतः सूचीकृतकम्पनयः भविष्ये भागधारकप्रतिफलं प्रति अधिकं ध्यानं दास्यन्ति, सूचनाप्रकटीकरणं सुदृढं करिष्यन्ति, लाभांशानुपातं च वर्धयिष्यन्ति, तस्मात् राजधानीयां निवेशस्य प्रतिफलं वर्धयिष्यन्ति विपणि।

अपरपक्षे, सूचीकृतकम्पनीभ्यः लाभांशस्य वृद्धिः लाभांशस्य आकर्षणस्य वर्धनं च निवेशकानां निवेशव्यवहारं दीर्घकालीननिवेशार्थं वास्तविकनिवेशमूल्यं युक्तानां उच्चगुणवत्तायुक्तानां सूचीकृतकम्पनीनां पहिचानस्य दिशि अपि परिवर्तयिष्यति एतेन निवेशकानां निवेशव्यवहारस्य सुधारणे सहायता भविष्यति तथा विपण्यस्य अस्थिरतां न्यूनीकर्तुं , पूंजीबाजारस्य "वित्तपोषणविपण्य" तः "निवेशबाजार" इति परिवर्तनं प्रवर्धयितुं ।

"लाभांशस्य वर्धनेन सूचीकृतकम्पनीनां गुणवत्तां सुधारयितुम्, दीर्घकालीननिधिं आकर्षयितुं च, स्टॉकमूल्यानां समर्थनं च भविष्यति। सूचीबद्धकम्पनयः भागधारकप्रतिफलने अधिकं ध्यानं दातुं शक्नुवन्ति, दीर्घकालीननिवेशकानां अनुपातः च वर्धयितुं शक्नोति लिजुन् इत्यनेन उक्तं यत् यथा यथा लाभांशसम्पत्त्याः अवगमनं अधिकं वर्धते तथा तथा अधिकानि कम्पनयः स्थिरस्य अथवा क्रमेण वर्धमानस्य लाभांशस्य माध्यमेन भागधारकान् पुरस्कृत्य प्राथमिकता दीयते, येन सूचीकृतकम्पनयः नकदप्रवाहप्रबन्धने अधिकं ध्यानं दातुं प्रेरयन्ति तथा च परिचालनप्रबन्धने दीर्घकालीनलाभप्रदतायां च। तस्मिन् एव काले निवेशकसंरचना अनुकूलितं भवितुमर्हति, दीर्घकालीननिवेशकानां अनुपातः वर्धते, तथा च ए-शेयर-विपण्ये लाभांश-सहिताः आय-आधारित-निवेश-रणनीतयः अधिकव्यापकरूपेण प्रचारिताः भविष्यन्ति

याङ्ग चाओ इत्यनेन इदमपि उक्तं यत् सूचीकृतकम्पनीभिः दत्तस्य लाभांशस्य संख्यायां परिमाणे च समग्रवृद्ध्या न केवलं ए-शेयर-बाजारस्य पूंजी-बाजार-संरचनायाः अनुकूलनं भविष्यति, अपितु विपण्य-प्रतिभागिनां व्यवहारे अपि सुधारः भविष्यति:

प्रथमं विपण्यस्य परिपक्वतां स्थिरतां च सुधारयन्तु। यदा सूचीकृतकम्पनयः बहुधा तथा बृहत्परिमाणेन नकदलाभांशं ददति तदा एतत् कम्पनीयाः उत्तमवित्तीयस्थितिं पर्याप्तं नकदप्रवाहं च प्रदर्शयितुं शक्नोति, तथा च अधिकधैर्यपूर्णपुञ्जं स्थिरनिवेशकान् च आकर्षयितुं शक्नोति, यथा पेन्शननिधिः बीमाकम्पनयः च निवेशव्यवहारे एतादृशाः परिवर्तनाः सन्ति विपण्यस्य अस्थिरतां न्यूनीकर्तुं विपण्यस्य समग्रस्थिरतां च सुधारयितुं साहाय्यं करोति ।

द्वितीयं, सूचीकृतकम्पनीनां भागधारकप्रतिफलनस्य विषये जागरूकतां वर्धयन्तु। लाभांशनीतिषु सुधारः सामान्यतया सूचीकृतकम्पनयः भागधारकाधिकारस्य महत्त्वं प्रतिबिम्बयन्ति, येन अधिकानि कम्पनयः भागधारकानुकूलशासनसंरचनानि परिचालनरणनीतयः च स्वीकर्तुं धक्कायितुं शक्नुवन्ति

तृतीयम्, लाभांशस्य वृद्धिः प्रभावीरूपेण विपण्यनिधिनां तरलतायां सुधारं कर्तुं शक्नोति । यदा भागधारकाः नगदलाभांशं प्राप्नुवन्ति तदा एते निधिः विपण्य-अर्थव्यवस्थायाः सक्रियीकरणाय, पूंजी-बाजारस्य, व्यापक-आर्थिक-वातावरणस्य च जीवनशक्तिं प्रवर्धयितुं अनुकूलाः भवन्ति

अन्ते मूल्यनिवेशसंस्कृतेः निर्माणं प्रवर्तयन्तु। लाभांशनीतीनां वृद्धिः विस्तारश्च निवेशकान् केवलं शेयरमूल्ये उतार-चढावद्वारा आनितस्य अल्पकालिकलाभानां अनुसरणं न कृत्वा, कम्पनीयाः मौलिकविषयेषु दीर्घकालीनमूल्येषु च ध्यानं दातुं मार्गदर्शनं कृतवान् एतेन अधिकं तर्कसंगतं परिपक्वं च निवेशवातावरणं निर्मातुं साहाय्यं भविष्यति, अनावश्यकं अनुमानं न्यूनीकरिष्यते, उद्यमानाम् वास्तविकवृद्धौ लाभप्रदतायां च अधिकं ध्यानं दातुं विपण्यं प्रेरितं भविष्यति।