समाचारं

उष्णता ! शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः १००-बिन्दुभ्यः अधिकं वर्धितः, ए५०-वायदा-सूचकाङ्कः च मार्केट्-बन्दीकरणानन्तरं निरन्तरं पतितः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य ए-शेयर्स् सर्वत्र तीव्ररूपेण वर्धिताः, अनेकेषां प्रमुखसकारात्मकवार्ताभिः उत्तेजिताः, सर्वेषां प्रमुखानां स्टॉक् सूचकाङ्कानां ४% अधिकं वृद्धिः अभवत् । शङ्घाई-समष्टिसूचकाङ्कः एकस्मिन् दिने १०० बिन्दुभ्यः अधिकं वर्धमानः २८०० अंकाः पुनः प्राप्तः । शेन्झेन् घटकसूचकाङ्कः एकस्मिन् एव क्षणे ८२०० अंकाः, ८३०० अंकाः, ८४०० अंकाः च इति त्रयः पूर्णाङ्कस्तराः भग्नाः अभवन् । द्वयोः नगरयोः प्रायः ५,००० स्टॉक्स् वर्धिताः, १०० तः अधिकाः स्टॉक्स् तेषां दैनिकसीमायाः अथवा १०% अधिकेन वर्धिताः, लेनदेनस्य मात्रा च तीव्ररूपेण ९७४.४ अरब युआन् यावत् वर्धिता, चतुर्मासाभ्यः अधिकेषु बृहत्तमः लेनदेनः

विपण्यस्य बन्दीकरणानन्तरं ए५० वायदासूचकाङ्कः निरन्तरं वर्धमानः आसीत्, प्रेससमयपर्यन्तं प्रायः ६% वर्धितः ।

अद्यतनस्य ए-शेयर-विपण्यस्य समीक्षा : सर्वे उद्योगक्षेत्राणि लालवर्णे आसन्, तथा च कश्चन अपि न पतितः, येषु विविधवित्तं, ब्रूइंग्, दैनिकरसायनानि, इस्पातं च इत्यादयः क्षेत्राणि शीर्षस्थानेषु आसन् लाभार्थिनः ।

पवनस्य वास्तविकसमयनिरीक्षणदत्तांशः अपि दर्शयति यत् अद्यत्वे सर्वेषु शेनवान् प्रथमस्तरीयउद्योगेषु मुख्यनिधिनां शुद्धप्रवाहः प्राप्तः, यत्र गैर-बैङ्कवित्तस्य शुद्धप्रवाहः ९.६ अरब युआनतः अधिकः अभवत्, इलेक्ट्रॉनिक्सः ७.८ अरबतः अधिकं शुद्धप्रवाहं प्राप्तवान् युआन्, तथा खाद्यपेयस्य ६ अरब युआनतः अधिकस्य शुद्धप्रवाहं प्राप्य, उद्योगस्य मुख्यपुञ्जस्य शुद्धप्रवाहेषु शीर्षत्रयेषु स्थानं प्राप्तवान् ।

मार्केट्-दृष्टिकोणं पश्यन् citic construction investment इत्यस्य मतं यत् तलं स्थापितं अस्ति तथा च पुलबैकं अवसरः अस्ति। सर्व-ए शुद्ध-भङ्ग-दरः १६.१% यावत् अभवत्, यत् २००५ तमे वर्षस्य अनन्तरं पूर्व-विपण्य-तल-भङ्ग-दरं अतिक्रान्तवान् । भविष्यस्य मौलिकविषयाणां नीतीनां च निवेशकानां अपेक्षाः अत्यन्तं न्यूनस्तरस्य सन्ति आर्थिकदत्तांशयोः नीतयोः च किञ्चित् सुधारः सहजतया विपण्यं ऊर्ध्वं धकेलति। अतः निवेशकाः दीर्घकालं चिन्तयितुं आरभन्ते, सक्रियरूपेण तलविन्यासस्य अवसरान् अन्वेष्टुं, पुनर्प्राप्तिविपण्यं च गृह्णन्तु इति अनुशंसितम् यदि अनन्तरं समायोजनानि सन्ति तर्हि अधिकानि स्थानानि योजयितव्यानि।

किआनहाई कैयुआन् कोषः सूचितवान् यत् अर्थव्यवस्थां स्थिरीकर्तुं नीतयः भविष्ये अधिकं तीव्रताम् आप्नुयुः, यत्र राजकोषनीतिषु निरन्तरप्रयत्नाः सन्ति, नूतननिधिनां शीतप्रक्षेपणस्य पूर्वलक्षणात्, बाजारव्यापारस्य परिमाणं च संकुचितं कृत्वा, बाजारः पूर्वमेव प्राप्तवान् अस्ति a historical low characteristics, निवेशकाः केषाञ्चन उच्चगुणवत्तायुक्तानां स्टॉकानां अथवा उच्चगुणवत्तायुक्तानां निधिनां व्यवस्थां कृत्वा विपण्यस्थितीनां अग्रिमपरिक्रमायाः अवसरं ग्रहीतुं शक्नुवन्ति।

हॉट स्पॉट् इत्यस्य दृष्ट्या विविधवित्तस्य नेतृत्वे वित्तीय-सञ्चयः ८.०३% उच्छ्रिताः, यत् फरवरी २०१९ तः सार्धपञ्चवर्षेषु सर्वाधिकं एकदिवसीयवृद्धिः अभवत्, व्यापारस्य मात्रा च कालस्य अपेक्षया दुगुणाधिका अभवत् . क्षेत्रे सर्वेषां स्टॉकानां वृद्धिः अभवत्, यत्र जियान्युआन् ट्रस्ट्, हैडे शेयर्स्, हैडे शेयर्स्, एवीआईसी औद्योगिकवित्तं च सहितं प्रायः आर्धं स्टॉक्स् दैनिकसीमाम् अवाप्तवान्

दलाली-समूहः अपि सामूहिकरूपेण वर्धितः, क्षेत्रसूचकाङ्कः ५.८६% उच्छ्रितः, पञ्चमासेषु सर्वाधिकं वृद्धिः अभवत् लेनदेनस्य मात्रा कालः १०.६ अरब युआन् तः ४९.६ अरब युआन् यावत् वर्धिता, ३६८% वृद्धिः। सर्वेषां व्यापारिक-समूहानां वृद्धिः अभवत्, यत्र पॅसिफिक, कैपिटल सिक्योरिटीज, गुओहाई सिक्योरिटीज इत्यादयः दैनिकसीमाम् अवाप्तवन्तः ।

अन्तर्जालवित्तीयक्षेत्रे अपि 5% अधिकं वृद्धिः अभवत् यिनझिजी तृतीयवारं 20% सीमां मारितवान् कम्पास, हुइजिन् प्रौद्योगिकी, झाओरी प्रौद्योगिकी, इत्यादयः अपि बैचेषु 20cm बन्दाः अभवन्। सीमा टोङ्ग, सिन्ली वित्त इत्यादयः अद्यतने २० स्टॉक्स् स्वस्य दैनिकसीमाम् आहतवन्तः अथवा १०% अधिकं वर्धिताः।

बीमा-बैङ्क-समूहः अपि ४% अधिकं वर्धितः, तियान्माओ-समूहः दैनिक-सीमायां न पतितः, तथा च सिन्हुआ-बीमा, चीन-प्रशान्त-बीमा,-सञ्चार-बैङ्कः, चाङ्गशु-बैङ्कः इत्यादयः शीर्ष-लाभकारिषु अन्यतमाः आसन्

अद्य प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनविषये आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पानगोङ्गशेङ्गः अवदत् यत् चीनस्य स्थिरविकासस्य समर्थनार्थं नूतनानि मौद्रिकनीतिसाधनाः निर्मिताः भविष्यन्ति शेयर बाजार। अस्मिन् द्वौ साधनौ समाविष्टौ स्तः : प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधाः तथा च स्टॉक-पुनर्क्रयणार्थं विशेषपुनर्ऋणदानं च होल्डिङ्ग्स्-वृद्धेः च

पान गोङ्गशेङ्ग् इत्यनेन दर्शितं यत् प्रदत्तः वित्तीयसमर्थनानुपातः १.७५% सेवापुनर्वित्तपोषणव्याजदरः अस्ति यदा वाणिज्यिकबैङ्काः ग्राहकानाम् ऋणं प्रदास्यन्ति तदा व्याजदरेण ०.५ प्रतिशताङ्केन वृद्धिः भविष्यति, यत् प्रथमकिस्तं ३०० अरबं भवति yuan.if this work is done well , पश्चात् योजयितुं शक्यते। पान गोङ्गशेङ्ग् इत्यनेन अपि बोधितं यत् प्राप्तस्य धनस्य उपयोगः केवलं शेयरबजारे एव कर्तुं शक्यते ।

समागमस्य अनन्तरं पान गोङ्गशेङ्गः सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा अवदत् यत् स्थिरीकरणकोषस्य अध्ययनं क्रियते!

हुआचुआङ्ग सिक्योरिटीज इत्यनेन दर्शितं यत् आरआरआर-कटाहः व्याजदरे कटौतीयाः विद्यमानस्य बंधकव्याजदरसमायोजनस्य च संयोजनेन कार्यान्वितः, नीतेः तीव्रता गतिश्च अपेक्षां अतिक्रान्तवती तत्सह, सम्बन्धितपुनर्ऋणप्रदानस्य "वित्तीय 16" नीतीनां च अपेक्षाः बैंकसम्पत्त्याः गुणवत्तायाः स्थिरतायाः गारण्टीं अपि प्रदास्यन्ति। चक्रीयसमर्थकरणनीतयः कृते स्थानस्य अवसरानां च विषये वयं आशावादीः स्मः चीनव्यापारिणः बैंकः, बैंक् आफ् निङ्गबो, चाङ्गशुबैङ्क इत्यादिषु ध्यानं दातुं अनुशंसितम्। तस्मिन् एव काले वयं बीमा-प्रतिभूति-स्टॉकेषु उन्नत-बाजार-जोखिम-भूखस्य प्रभावस्य विषये आशावादीः स्मः, प्रमुख-बीमा-कम्पनीषु, प्रमुख-प्रतिभूति-कम्पनीषु च, यथा चाइना-लाइफ, न्यू-चाइना-बीमा, citic-प्रतिभूति-आदिषु ध्यानं दातुं अनुशंसितम् अस्ति .