समाचारं

८४ वर्षीयः शुआङ्गहुई-संस्थायाः संस्थापकः सहसा कम्पनीयाः उपाध्यक्षः भूत्वा एकमासात् न्यूनकालपूर्वं अध्यक्षपदं त्यक्तवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुआङ्गहुई विकासस्य (०००८९५) अध्यक्षपदं त्यक्त्वा एकमासात् अपि न्यूनकालं यावत् शुआङ्गहुई-संस्थायाः ८४ वर्षीयः संस्थापकः वान लाङ्गः कम्पनीयाः उपाध्यक्षपदं स्वीकृतवान् वान होङ्गवेई इत्यस्य अध्यक्षतायां कालः (२२ सितम्बर्) आयोजितस्य शुआङ्गहुई विकासस्य संचालकमण्डलेन सर्वसम्मत्या प्रस्तावः पारितः।

२९ अगस्त दिनाङ्के शुआङ्गहुई विकास मुख्यालये आयोजिते नवमस्य निदेशकमण्डलस्य प्रथमसभायां निदेशकाः सर्वसम्मत्या वान होङ्ग्वेइ इत्यस्य कम्पनीयाः नवमस्य निदेशकमण्डलस्य अध्यक्षत्वेन, वान लाङ्गस्य च कम्पनीयाः नवमस्य निदेशकमण्डलस्य अस्वतन्त्रनिदेशकत्वेन च निर्वाचितवन्तः निर्देशकाः । अस्याः समागमस्य व्याख्या बहिः जगति अस्य ४० वर्षीयस्य चीनीयमांसकम्पन्योः कृते "उत्तराधिकारसमारोहः" इति पूर्वं वान होङ्ग्वेई दीर्घकालं यावत् शुआङ्गहुई विकासस्य उपाध्यक्षत्वेन कार्यं कृतवान् आसीत्

तस्मिन् समये वान होङ्ग्वेइ इत्यनेन उक्तं यत्, "अध्यक्षपदं दायित्वं च उत्तरदायित्वं च, एतत् च शुआङ्गहुई-नगरस्य ५०,००० कर्मचारिणां परिवाराणां च अपेक्षां न्यस्यति। अहं जानामि यत् भारः गुरुः अस्ति, उत्तरदायित्वं च भारी अस्ति। अहं निश्चितरूपेण जीविष्यामि to the trust of the board of directors in me and work diligently." उत्तरदायी भवतु, अस्मिन् मञ्चे आरोहणं निरन्तरं कुर्वन्तु, तथा च प्रबन्धनतन्त्रं शुआङ्गहुई संस्कृतिं च उत्तराधिकारं प्राप्नुवन्तु यत् शुआङ्गहुई इत्यनेन ४० वर्षेभ्यः संचितं शुआङ्गहुई इत्यस्य विकासव्यापाररणनीत्याः विषये, वान होङ्ग्वेई उक्तवान् यत् "भविष्यत्काले मांससंसाधनं परितः न डुलति, मांस-उद्योगस्य परितः न परिवर्तनं करिष्यति। दिशा अपरिवर्तिता एव तिष्ठति, लक्ष्यं च अपरिवर्तितं वर्तते।"

परन्तु केचन जनमताः मन्यन्ते यत् अध्यक्षस्य एतत् परिवर्तनं केवलं हस्तान्तरणस्य प्रक्रियायां एव भवति, न तु यदा सम्पन्नं भवति तदा एव । एकतः बाण्डुङ्गः अन्त्यपर्यन्तं न निवृत्तः । अपरपक्षे, वान लाङ्गः अद्यापि "शुआन्घुई समूहस्य" अन्तर्गतं अन्यस्य सूचीकृतस्य कम्पनीयाः wh group (00288.hk) इत्यस्य निदेशकमण्डलस्य अध्यक्षरूपेण कार्यं करोति, यदा तु wan hongwei अद्यापि wh group इत्यस्य उपाध्यक्षरूपेण कार्यं करोति

नूतनं अध्यक्षपदं स्वीकृत्य एकमासस्य अन्तः एव वान होङ्ग्वेइ इत्यनेन कम्पनीयाः अध्यक्षदलस्य पुनः निर्वाचनं, बहुकम्पनीसंरचनानां समायोजनं च सम्पन्नम्

कार्मिकपरिवर्तनस्य दृष्ट्या ३१ अगस्तदिनाङ्के आयोजितायां बोर्डसभायां शुआङ्गहुईविकासेन अध्यक्षः उपाध्यक्षः च इत्यादीनां प्रमुखपदानां पुनर्निर्वाचनं सम्पन्नम्। २०१७ तमे वर्षात् शुआङ्गहुई विकासस्य अध्यक्षः मा क्षियाङ्गजी इत्ययं पुनः अध्यक्षत्वेन निर्वाचितः अस्ति । उपराष्ट्रपतिदलम् अपि समग्रतया स्थिरं वर्तते, केवलं एकः नूतनः उपाध्यक्षः वान जिहाओ इति ।

"९० तमस्य दशकस्य उत्तरस्य" पीढीरूपेण वान जिहाओ "७० तमस्य दशकस्य उत्तरस्य पीढी" इत्यस्य नेतृत्वे शुआङ्गहुई विकासदलस्य मध्ये विशिष्टः अस्ति । स्वस्य रिज्यूमे इत्यस्य अनुसारं वान जिहाओ एकदा कम्पनीयाः अध्यक्षस्य सहायकरूपेण लुओहे शुआङ्गहुई आयातनिर्यातव्यापारकम्पनी लिमिटेड्, स्मिथफील्ड् (शंघाई) खाद्यकम्पनी लिमिटेड्, वुहु शुआङ्गहुई आयातनिर्यातयोः महाप्रबन्धकरूपेण च कार्यं कृतवान् ट्रेडिंग कं, लि.

संगठनात्मकसंरचनायाः दृष्ट्या २२ सितम्बर् दिनाङ्के आयोजितेन निदेशकमण्डलेन निर्णयः कृतः यत् कम्पनीयाः परिचालनप्रबन्धनस्य आवश्यकतानां आधारेण परिचालनदक्षतां सुधारयितुम्, निगमस्य डिजिटलनिर्माणस्य प्रवर्धनार्थं च निदेशकमण्डलेन कम्पनीयाः समूहभोजनविभागं रद्दं कृत्वा स्थापनां कर्तुं सहमतिः कृता कम्पनीयाः डिजिटलरूपान्तरणकार्यालयः। ३१ अगस्तदिनाङ्के आयोजिते पूर्वमण्डलसभायां निर्णयः कृतः यत् कम्पनीयाः परिचालनप्रबन्धनस्य आवश्यकतानां आधारेण औद्योगिकप्रबन्धनं सुदृढं कर्तुं कम्पनीयाः गुणवत्तां दक्षतासुधारं च प्रवर्धयितुं निदेशकमण्डलेन कम्पनीयाः विपण्यसंशोधनकेन्द्रं शूकरक्रयणकेन्द्रं च स्थानान्तरयितुं सहमतिः कृता कम्पनीयाः ताजानां उत्पादव्यापारं प्रति विभागस्य प्रबन्धनं भवति।

समूहभोजनविभागस्य स्थापना २०२२ तमे वर्षे शुआङ्गहुई इत्यस्य विकासरणनीतिकनीतिं कार्यान्वितुं कृतम् आसीत् यत् "संरचनायाः समायोजनं निरन्तरं कर्तुं, पञ्च प्रमुखान् उद्योगान् प्रकाशयितुं, वैश्विकसंसाधनानाम् एकीकरणं कर्तुं, तथा च स्केलवर्धनार्थं नवीनतां विकसितुं च", येन तालमेलं पूर्णं क्रीडां दातुं शक्यते उद्योगस्य लाभाः, भोजनव्यापारस्य परिमाणं विस्तारयन्ति, सहायतां च कुर्वन्ति उद्यमानाम् उच्चगुणवत्ताविकासस्य लक्ष्यं कृत्वा अस्य स्थापना अभवत्

२०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने शुआङ्गहुई विकासेन एतदपि उल्लेखः कृतः यत् सः खानपानस्य समूहभोजनव्यापारस्य च विकासं त्वरयिष्यति तथा च नूतनवृद्धिं योगदानं दातुं नूतनव्यापारस्य उपयोगं करिष्यति। विशेषतया, शुआङ्गहुई इत्यस्य खानपानव्यापारस्य विकासः तस्य बाजारजाललाभानां लाभं लप्स्यते, सी-अन्तचैनलवितरणं त्वरयिष्यति, बी-अन्तमागधडॉकिंग् सुदृढं करिष्यति, पक्वानां खाद्यभण्डारस्य निर्माणं प्रवर्धयिष्यति, तथा च समूहभोजनव्यापारस्य कृते स्केलविस्तारस्य समर्थनं करिष्यति, एतत् क्रमं सुदृढं करिष्यति विकासं कृत्वा भोजनस्य आपूर्तिं तथा सहायकसेवाः सुनिश्चित्य, उत्पादनस्य विक्रयस्य च परिमाणं वर्धयितुं, उद्यमस्य नूतनवृद्धिषु योगदानं च।

२०२४ तमे वर्षे प्रथमार्धे शुआङ्गहुई विकासस्य प्रदर्शने २७.५९३ अरब युआन् इत्येव न्यूनता अभवत्, यत् वर्षे वर्षे ९.३१% न्यूनता अभवत्; . प्रतिवेदनकालस्य कालखण्डे, पैकेज्ड्-मांस-उत्पादानाम्, ताजानां शूकर-उत्पादानाम् विक्रयस्य न्यूनता, तथैव कुक्कुट-उत्पादानाम् न्यून-मूल्यानां च कारणात् प्रभावितः, कम्पनीयाः कुल-सञ्चालन-आयः वर्षे वर्षे न्यूनः अभवत् ताजानां शूकर-उत्पादानाम्, कुक्कुट-उत्पादानाम् च न्यून-विपण्यमूल्यानां कारणात् उत्पादस्य सकललाभस्य न्यूनता भवति ।