समाचारं

t3 travel cui dayong: नानजिंगतः आरभ्य स्मार्टयात्रा देशे सर्वत्र प्रसारिता भवतु

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य अन्ते परिवहनमन्त्रालयेन जुलैमासे राष्ट्रव्यापिरूपेण ऑनलाइन-राइड-हेलिंग्-आदेशानां संख्या घोषिता: १.०१ अरब-आदेशाः । एतत् प्रथमवारं यत् ऑनलाइन राइड-हेलिंग् इत्यस्य मासिक-आदेशस्य मात्रा १ अर्बं अतिक्रान्तवती अस्ति । पार्टीसमितेः सचिवः टी 3 ट्रैवलस्य मुख्यकार्यकारी अधिकारी (सीईओ) च कुई दायोङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् उद्योगस्य सुधारस्य अतिरिक्तं जियांग्सू प्रान्ते नानजिंगनगरे च अद्यैव एकशृङ्गरूपेण अनुकूलपरिहारस्य श्रृङ्खला आरब्धा अस्ति company in nanjing, t3 travel owns nanjing प्रतिभा, कर, व्यावसायिकवातावरणं च इत्यादीनां अनुकूलपरिस्थितीनां सह अस्माभिः अवसरान् जब्तव्यं, गतिं पालयितुम्, विकासस्य त्वरितता च कर्तव्या।

यथा यथा उद्योगः अग्रे गच्छति तथा तथा नानजिङ्ग्-नगरस्य “आधारशिबिर”-नीतेः लाभं निरन्तरं प्राप्नोति

अस्मिन् वर्षे मार्चमासात् आरभ्य ऑनलाइन-राइड-हेलिंग्-उद्योगे निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता, यत्र मासे मासे आदेशस्य मात्रा वर्धते, प्रत्येकं मासं च विगतत्रिषु वर्षेषु समानकालस्य आँकडानां अतिक्रमणं करोति

नानजिंग, जियांगसु, यत्र टी 3 ट्रैवलस्य मुख्यालयः अस्ति, तत्र आधुनिकपरिवहनप्रान्तस्य निर्माणस्य लंगरं कर्तुं बहवः नीतयः प्रवर्तन्ते: सितम्बर् ५ दिनाङ्के जियांगसु प्रान्तीयसर्वकारसूचनाकार्यालयेन "एकस्य सशक्तस्य परिवहनप्रान्तस्य निर्माणे त्वरितता तथा च चीनीशैल्या आधुनिकीकरणस्य अग्रणीः भूत्वा।" सिन्हुआ डेली इत्यनेन ज्ञापितं यत् अन्तिमेषु वर्षेषु जियाङ्गसु परिवहनं प्रान्तस्य डिजिटल अर्थव्यवस्थायाः समग्रविकासे सक्रियरूपेण एकीकृत्य स्मार्टपरिवहनस्य निर्माणं प्रवर्तयितुं प्रयत्नाः कृतवान्।

तस्मिन् एव दिने १५ तमे नान्जिंगनगरसमितेः नवमं पूर्णसत्रं आयोजितं यत् सभायां पञ्चसु प्रमुखक्षेत्रेषु सुधारेषु केन्द्रीकरणस्य आवश्यकतायाः विषये बलं दत्तम्, यत्र जनानां कृते अधिकाधिकं स्वामित्वस्य, सुखस्य च भावः युक्तं नगरं निर्मातुं, नूतनस्य निर्माणं च अन्तर्भवति मेगासिटीषु स्मार्टं कुशलं च शासनं .

कुई दायोङ्ग् इत्यनेन उक्तं यत् नानजिङ्ग्-नगरे स्थिता एकशृङ्ग-कम्पनीरूपेण न केवलं निगम-अवसरः अपितु प्रान्तीय-नगरपालिका-नीति-आह्वानानाम् सक्रियरूपेण प्रतिक्रियां दातुं नानजिङ्ग्-नगरस्य गतिं च स्थापयितुं निगमस्य दायित्वम् अपि अस्ति टी 3 यात्रा विकासं त्वरितं करिष्यति, स्मार्टयात्रा पारिस्थितिकीक्षेत्रे बृहत् आँकडा, क्लाउड् कम्प्यूटिंग्, बृहत् मॉडल् इत्यादीनां अनुसन्धानं विकासं च सुदृढं करिष्यति, एकस्य सशक्तस्य परिवहनप्रान्तस्य निर्माणे सक्रियरूपेण भागं गृह्णीयात्, अग्रणी भवितुं प्रयतते सुरक्षां अनुपालनं च, स्मार्टयात्रायाः कृते प्रदर्शनं निर्धारयितुं, अधिकाधिकं आरोपणीयस्य निर्माणे योगदानं दातुं जनानां आजीविकायाः ​​भावेन सह सुखदनगरे योगदानं ददातु तथा च मेगासिटीनां कृते नूतनस्य स्मार्टस्य कुशलस्य च शासनव्यवस्थायाः निर्माणे।

नानजिङ्ग्-नगरस्य औद्योगिकवातावरणं टी३-यात्रायाः विकासाय अपि दृढं समर्थनं ददाति । २०२१ तमस्य वर्षस्य दिसम्बरमासे नानजिङ्ग-नगरं देशस्य "द्वयगुप्तचर-क्षेत्रं" (स्मार्ट-नगरस्य आधारभूतसंरचना तथा बुद्धिमान् सम्बद्धवाहनानि) पायलट्-नगरेषु द्वितीय-समूहे सफलतया चयनितम्, तथा च मुख्यानि त्रीणि च सहायकक्षेत्राणि (जिआङ्गनिङ्ग-विकासक्षेत्रं, जियाङ्गक्सिन्झौ-पारिस्थितिकीविज्ञानम्) विन्यस्तम् अस्ति तथा प्रौद्योगिकीद्वीपः, किन्हुआई बैक्सिया उच्चप्रौद्योगिकीक्षेत्रं, लिशुई आर्थिकविकासक्षेत्रं) आधारभूतसंरचना बुद्धिमान् परिवर्तनं उन्नयनयोजना च। औद्योगिकपारिस्थितिकीशास्त्रस्य दृष्ट्या नूतनाः ऊर्जावाहनानि बुद्धिमान् जालप्रौद्योगिकी च "गहनतया बद्धाः" सन्ति । तदतिरिक्तं नानजिङ्ग्-नगरे प्रसिद्धं सॉफ्टवेयर-नगरत्वेन बहुसंख्याकाः संसाधनाः, विशेषतः प्रचुर-सॉफ्टवेयर-प्रतिभाः, शैक्षिक-संसाधनाः च सङ्गृहीताः सन्ति ।

"नानजिङ्ग-नगरे नीतिसमर्थनात् औद्योगिकवातावरणपर्यन्तं अतीव उत्तमाः परिस्थितयः सन्ति । हालवर्षेषु टी 3 ट्रैवलस्य तीव्रविकासः अपि अस्मात् वातावरणात् अविभाज्यः अस्ति ।"

बृहत् मॉडल् भविष्यस्य प्रतिस्पर्धां निर्मातुं स्मार्टयात्राविन्यासं चालयन्ति

गतवर्षस्य नवम्बरमासे t3 travel इत्यनेन china telecom इत्यनेन सह सहकार्यं कृत्वा leading qianmo (अतः "qianmo" इति उच्यते) इत्यस्य विशालं मॉडलं निर्मितम् । घरेलुयात्रा-उद्योगे एतत् प्रथमं बृहत्-परिमाणं पारिस्थितिकी-प्रतिरूपम् अस्ति, यत् t3 travel चालकसेवासु, बुद्धिमान् प्रेषणं, यात्रा-प्रतिश्रुतिषु च बुद्धि-स्तरस्य महत्त्वपूर्णं सुधारं कर्तुं शक्नोति केचन जनाः मन्यन्ते यत् अस्य प्रतिरूपस्य विमोचनं उच्चतर-आयामी-विकास-रणनीतिं उद्घाटयति इति द्रष्टुं शक्यते-कारस्य अश्मपातः कथं करणीयः इति समाधानात् आरभ्य नगरस्य परिवहनदक्षतां कथं सुधारयितुम् इति यावत् अस्मिन् वर्षे अगस्तमासे किआन्मो-बृहत्-माडलेन राज्य-अन्तर्जाल-सूचना-कार्यालयस्य एल्गोरिदम्-पञ्जीकरणं सफलतया उत्तीर्णं जातम्, येन स्मार्ट-यात्रायाः तकनीकी-स्तरस्य अपरं पदं अग्रे कृतम्

कुई दायोङ्ग इत्यस्य किआन्मो-बृहत्-माडलस्य विषये महती आशा अस्ति, न केवलं स्वस्य क्षमतायाः नेतृत्वस्य च कारणात्, अपितु नानजिङ्ग-सम्बद्धानां उद्योगानां विकास-गत्या सह मेलनं करोति इति कारणतः अपि अस्मिन् वर्षे जुलैमासे नानजिंगं बुद्धिमान् संजालयुक्तानां वाहनानां "मार्ग-मेघ-एकीकरण"-अनुप्रयोगाय राष्ट्रिय-पायलट्-नगरत्वेन आधिकारिकतया अनुमोदितं जातम्, पायलट्-नगरस्य निर्माणे केन्द्रीकृत्य, नानजिंग्-नगरं सक्रियरूपेण समग्र-लक्ष्यस्य उच्च-गुणवत्ता-विकासस्य च योजनां कुर्वन् अस्ति बुद्धिमान् जालयुक्तं वाहन-उद्योगं नीति-उपक्रमानाम्। मीडिया-समाचार-अनुसारं टी-३-यात्रा-संस्थायाः रोबोटाक्सी-परीक्षा-अनुज्ञापत्रं प्राप्तम् अस्ति, निकटभविष्यत्काले तत्सम्बद्धं कार्यं च अग्रे सारयिष्यति ।

स्थापनातः आरभ्य टी 3 यात्रा राष्ट्रियकोरस्मार्टयात्रासञ्चालनमञ्चः भवितुम् प्रतिबद्धः अस्ति । २०२० तमे वर्षे t3 travel इति संस्था "aotou alliance" इत्यस्य स्थापनायां अग्रणी अभवत् । इदं चीनस्य प्रथमं स्वायत्तं चालनपारिस्थितिकीसञ्चालनगठबन्धनम् अस्ति, यस्य सदस्याः वाहनकम्पनयः, प्रौद्योगिकीकम्पनयः, अन्याः सम्बद्धाः संस्थाः च समाविष्टाः ३० तः अधिकाः कम्पनयः सन्ति गतवर्षे t3 travel इत्यनेन huawei cloud इत्यनेन सह मिलित्वा बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, चालकस्य यात्रिकाणां च सुरक्षा तथा सुरक्षा प्रणाली इत्यादिषु पक्षेषु सहकार्यं गभीरं कृतम्।

२८ अगस्त दिनाङ्के हाङ्गकाङ्गव्यापारविकासपरिषद् (hktdc) द्वारा प्रायोजितं "smarthk jiangsu-hong kong high-quality development cooperation conference" इति हाङ्गकाङ्गव्यापारविकासपरिषद् (hktdc) इत्यनेन प्रायोजितं तथा च जियाङ्गसुप्रान्तीयव्यापारविभागेन जियांगसुप्रान्तीयहाङ्गकाङ्ग-मकाओ-कार्यालयेन च सह-आयोजितम् नानजिङ्ग्-नगरे आयोजितम् आसीत् । सः अवदत् यत् एकतः टी 3 ट्रैवल इत्यनेन भविष्यस्य कृते ठोसविन्यासः करणीयः, अपरपक्षे च स्वस्य क्षितिजं विस्तृतं कर्तव्यं, संसाधनानाम् एकं विस्तृतं परिधिं नियुक्तं कर्तव्यम् , तथा च भविष्ये हाङ्गकाङ्गस्य उच्चगुणवत्तायुक्तैः संसाधनैः सह सम्बद्धतां प्राप्तुं प्रयतन्ते येन निगमविकासः नूतनपदे प्रवर्तते। एतेन एव वयं स्मार्टपरिवहनस्य नगरविकासस्य च अधिकं योगदानं दातुं शक्नुमः।

अनुपालनदरः स्केलस्य अग्रणीः भवति मञ्चसुरक्षायाः बहुविधाः आयामाः उच्चस्तराः च सन्ति ।

पञ्चवर्षपूर्वं स्थापनात् आरभ्य t3 travel नीतिमार्गदर्शनस्य सक्रियरूपेण प्रतिक्रियां दत्तवती तथा च निगमविकासाय, उद्योगविकासाय, नगरविकासाय, सामाजिकविकासाय च विजय-विजयमार्गस्य अन्वेषणं कृतवान् टी 3 ट्रैवल इत्यस्य जन्म राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य, विज्ञानप्रौद्योगिकीमन्त्रालयस्य च नेतृत्वे परियोजनायाः बहिः अभवत् अस्य भागधारकाः faw, dongfeng, changan च सन्ति cui dayong इत्यस्य दृष्ट्या t3 travel इत्यस्य राज्यस्वामित्वयुक्ता राजधानीपृष्ठभूमिः सहजः लाभः अपि च निगमीयदायित्वं च अस्ति । विशेषतः सुरक्षा-अनुपालन-विषयेषु एषा उत्तरदायित्वं सम्पूर्णे विकास-प्रक्रियायां निरन्तरं वर्तते ।

विगतपञ्चवर्षेषु t3 travel इत्यस्य अनुपालनदरेण स्केलतः उपरि यात्रामञ्चेषु अग्रणीस्थानं निर्वाहितम् अस्ति । सुरक्षाविषयेषु अपि तथैव t3 travel इत्यनेन सीईओ इत्यस्य नेतृत्वे आँकडासुरक्षाप्रबन्धनसमितिः स्थापिता यत् नेटवर्कसुरक्षा, आँकडासुरक्षा, व्यक्तिगतसूचनासंरक्षणम् इत्यादिषु पक्षेषु संगठनात्मकं प्रणालीनिर्माणं च कर्तुं शक्नोति दत्तांशसम्पत्त्याः व्यापकं पर्यवेक्षणं करोति , आँकडासंग्रहणस्य, संचरणस्य, भण्डारणस्य, उपयोगस्य, विनाशस्य च सम्पूर्णजीवनचक्रस्य प्रभावी सुरक्षानियन्त्रणं कार्यान्वयति। सार्वजनिकसूचना दर्शयति यत् t3 travel इत्यनेन आँकडानां सम्पूर्णं जीवनचक्रं कवरं कृत्वा सुरक्षाप्रबन्धनप्रणाली स्थापिता, तथा च iso 27001 सूचनासुरक्षाप्रबन्धनप्रणाल्याः iso 27701 गोपनीयतासूचनाप्रबन्धनप्रणाल्याः च द्वयप्रमाणीकरणं प्राप्तुं प्रथमं यात्रामञ्चं जातम्

सूचना अस्ति यत् t3 travel इत्यस्य सर्वाणि वाहनानि मञ्चस्य अनन्यसुरक्षाप्रणाली-vdr-संरक्षण-प्रणाल्याः सुसज्जितानि सन्ति सम्पूर्णं वाहनम् एक-बटन-अलार्म-प्रणाल्या सह सुसज्जितम् अस्ति आपत्कालस्य सन्दर्भे vdr-प्रणाली अधिकं हस्तक्षेपं कर्तुं शक्नोति वाहनम्, यत्र टॉर्चाः सन्ति।

कुई दायोङ्ग् इत्यनेन बोधितं यत् परिचालनसुरक्षायाः महत्त्वं प्रथमतया यात्रिकाणां चालकानां च कृते उत्तरदायी भवति, यदा तु आँकडासुरक्षायाः महत्त्वं दातुं उपयोक्तृणां देशस्य च उत्तरदायी भवति। सुरक्षाकार्यं उद्यमविकासस्य गारण्टी अस्ति, न तु प्रतिबन्धः।

समाजस्य सेवायै उपयोक्तृणां नगरस्य भावः वर्धयितुं च बहुविधाः उपायाः गृह्यताम्

साक्षात्कारे कुई दायोङ्ग् इत्यनेन "दायित्वम्" "योगदानम्" च बहुवारं उक्तम् । विकासस्य समये समाजस्य सेवां करणं सामाजिकदायित्वं ग्रहीतुं च पहलं कृत्वा वास्तवमेव t3 travel इत्यस्य प्रमुखं लेबलम् अस्ति।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के बीजिंग-नगरे दिग्गजानां रोजगार-सहकार-उद्यमानां चतुर्थ-समूहस्य हस्ताक्षर-समारोहः अभवत् t3 travel इत्यादीनां बहवः कम्पनीनां सेवानिवृत्तसैनिककर्मचारिणां कृते २६४,००० तः अधिकानि उच्चगुणवत्तायुक्तानि कार्याणि उद्घाटितानि सन्ति, करियरवृद्ध्यर्थं विशेषप्रचारमार्गाणि च प्रदत्तानि सन्ति सम्प्रति t3 travel इत्यस्य ऑनलाइन राइड-हेलिंग् चालकानां ९.२% सेवानिवृत्तसैनिककर्मचारिणः सन्ति, तथा च पञ्चतारक-आदेश-प्रशंस-दरः सेवानिवृत्त-सैनिक-कर्मचारिभिः दत्तानां सर्वेषां आदेशानां ९८% तः अधिकं भवति मञ्चेन आयोजितेषु जनकल्याणकार्येषु सेवानिवृत्ताः सैन्यकर्मचारिणः अपि बहुवारं उपस्थिताः सन्ति, यथा प्रेमपरीक्षावितरणकाफिलः, महामारीविरोधीकाफिलः, एईडीकाफिलः, "बेबी कम होम" इति काफिलः च लापतान् बालकान् अन्वेष्टुं

"सिफू योजना" t3 travel इत्यस्य चालक-अनन्य-परिचर्या-योजना अस्ति । तेषु "सिफु तारा" विशेषतया मञ्चचालकैः ज्ञायते । एषः कार्यक्रमः त्रयः वर्षाणि यावत् चलितः अस्ति तथा च चालकानां १३५ उत्कृष्टबालानां विश्वविद्यालयस्य स्वप्नानां साकारीकरणे सहायतां कृतवान् अस्ति । कुई दायोङ्ग् इत्यनेन परिचयः कृतः यत् २०२४ तमे वर्षे एव उत्कृष्टचालकानाम् ५० बालकाः चयनिताः, छात्रवृत्तिः च प्रदत्ताः ।

साक्षात्कारस्य अन्ते कुई दायोङ्गः अवदत् यत् यात्रा-उद्योगस्य विकासः निरन्तरं भविष्यति, तथा च प्रौद्योगिकी-परिवर्तनेन उद्योग-संरचनायाः पुनः आकारः अनिवार्यतया भविष्यति | अन्वेषणं कर्तुं आग्रहं कृतवान् अत्यन्तं बहुमूल्यं दिशा भवितुमर्हति . t3 travel इत्यस्य विकासः नानजिंग्-नगरस्य उत्तमव्यापारवातावरणात् अविभाज्यः अस्ति, तथा च नगरविकासे अवश्यमेव योगदानं दास्यति ।