समाचारं

यान युएजिन् : विद्यमानं बंधकव्याजदरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति, तथा च १० लक्षं मासिकबन्धकं मासिकं भुक्तिं प्रायः ३०० युआन् न्यूनीकर्तुं शक्नोति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com वित्तीय समाचार २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम् । चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् विद्यमानाः बंधकव्याजदराः न्यूनीकृताः भविष्यन्ति तथा च बंधकऋणानां पूर्वभुक्ति-अनुपातः एकीकृतः भविष्यति, तथा च वाणिज्यिकबैङ्कानां विद्यमानाः बंधकव्याजदराः नूतने पतितुं मार्गदर्शिताः भविष्यन्ति ऋणस्य व्याजदरस्तरः प्रथमस्य द्वितीयस्य च गृहऋणस्य पूर्वभुगतानस्य अनुपातः प्रायः 0.5 प्रतिशताङ्कः भविष्यति

अस्मिन् विषये शङ्घाई यिजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन दर्शितं यत् विद्यमानस्य बंधकव्याजदराणां हाले न्यूनीकरणस्य प्रतिक्रियारूपेण, यत् जनानां कृते सर्वाधिकं चिन्ताजनकं जातम्, केन्द्रीयबैङ्केन एतत् अतीव स्पष्टं कृतम् अस्ति समयं कृत्वा वाणिज्यिकबैङ्कानां मार्गदर्शनं कृतवान् यत् ते विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं नूतनबन्धकव्याजदराणां समीपं गच्छन्ति। तात्पर्यम् अस्ति यत् निकटभविष्यत्काले केन्द्रीयबैङ्कस्य परिनियोजनानुसारं मासिकबन्धकप्रतिशोधकानां कृते बंधकस्य व्ययस्य न्यूनीकरणं बङ्काः निरन्तरं करिष्यन्ति। सरलगणना दर्शयति यत् यदि तत् ५० आधारबिन्दुभिः न्यूनीकर्तुं शक्यते तर्हि ३० वर्षेषु १० लक्षं ऋणमूलधनस्य तथा समानमूलधनव्याजस्य ऋणपुनर्भुक्तिविधायै मासिकभुगतानं ३०० युआन् न्यूनीकर्तुं शक्यते गतवर्षे विद्यमानबन्धकव्याजदरेषु प्रथमवारं न्यूनीकरणात् परं देशे सर्वत्र विद्यमानबन्धकव्याजदराणां न्यूनीकरणं द्वितीयवारं अपि अस्ति, यत् गृहक्रेतृणां वा ऋणपुनर्भुक्तिपरिवारस्य वा मासिकभुगतानभारं यथार्थतया न्यूनीकर्तुं शक्नोति।

सः मन्यते यत् - "पूर्वभुगतान-अनुपातस्य दृष्ट्या अस्मिन् समये द्वितीय-गृहस्य अथवा उन्नत-आवासस्य कृते शिथिल-पूर्व-देयता-अनुपातस्य मार्गदर्शनं कार्यान्वितम् अस्ति । यद्यपि पूर्वं द्वितीय-गृहेषु पूर्व-देयता-अनुपातः न्यूनीकृतः अस्ति तथापि तस्मात् किञ्चित् अधिकः आसीत् that for first homes but this time it was reduced to 15%, which is द्वितीयगृहाणां वा उन्नतगृहाणां वा कृते पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं क्रयण-दहलीजं च सरलतया, यदि कश्चन परिवारः कुलेन सह द्वितीयगृहस्य सदस्यतां लभते मूल्यं २० लक्षं भवति स्म, पूर्वं ५,००,००० भवति स्म, परन्तु अधुना तत् ३,००,००० यावत् न्यूनीकृतम् अस्ति, यत् प्रत्यक्षं न्यूनीकरणं भवति, यत् स्वाभाविकतया सुधारस्य अथवा गृहस्य प्रतिस्थापनस्य माङ्गं सक्रियं करिष्यति” इति ।

तदतिरिक्तं, यान युएजिनस्य दृष्ट्या, केन्द्रीयबैङ्कस्य नीतिः विद्यमानं बंधकऋणं नूतनगृहक्रयणमागधां च आच्छादयति, व्यापककवरेजं च बृहत्लाभान् च गृहक्रयणस्य व्ययस्य न्यूनीकरणे सकारात्मकभूमिकां निर्वहति, गृहक्रयणविश्वासं निरन्तरं वर्धयति। तथा विद्यमानगृहऋणस्य जोखिमं निरन्तरं न्यूनीकरोति। अद्यतनकाले नागरिकेषु मित्रेषु च अयं उष्णचर्चा विषयः अभवत् तत्सहकालं निवासिनः उपभोगं निरन्तरं चालयितुं साहाय्यं करिष्यति ।