समाचारं

चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वू किङ्ग् : तदनन्तरं वयं पूंजीबाजारस्य निहितस्थिरतां वर्धयितुं त्रीणि मुख्यविषयाणि केन्द्रीकुर्मः।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिः परिचययितुं पत्रकारसम्मेलनं कृतम् । चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन पत्रकारसम्मेलने उक्तं यत् पूंजीबाजारे पर्यवेक्षणं सुदृढं कर्तुं, जोखिमं निवारयितुं, उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं प्रारम्भिकपरिणामाः प्राप्ताः।

वू किङ्ग् इत्यनेन दर्शितं यत् नूतनानां "नवराष्ट्रीयलेखानां" अनन्तरं पूंजीबाजारस्य १+एन नीतिव्यवस्थायाः अनन्तरं विपण्यपारिस्थितिकीयां अधिकं सुधारः अभवत्, तथा च पर्यवेक्षणं कण्टकयुक्तं कोणीयं च अभवत् प्रथमं अगस्तमासस्य अन्ते यावत्... प्रतिभूति-वायदा-अवैध-प्रकरणानाम् संख्या यस्य अन्वेषणं कृतम् आसीत् ५७७ खण्डाः । द्वितीयं मूलभूतविपण्यव्यवस्थायाः सुधारं त्वरयितुं तथा च निर्गमनं सूचीकरणं च, लाभांशवितरणं, भागधारणा न्यूनीकरणव्यवहारः इत्यादिषु सर्वेषु पक्षेषु संस्थागतनियमानाम् अनुकूलनं करणीयम् २०२३ तमे वर्षे सूचीकृतकम्पनीनां लाभांशः २.२ खरब युआन् यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति । तृतीयम्, विपण्यकार्यं निर्वाहितव्यं, नूतनभागनिर्गमनं पुनर्वित्तपोषणं च समुचितगत्या स्थापनीयम् । चतुर्थः पूंजीबाजारसुधारस्य दृढः उन्नतिः अस्ति तथा च विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च भूमिकां उत्तमरीत्या कर्तुं १६ तथा ८ विपण्यसेवाप्रौद्योगिक्याः उपायाः प्रकाशिताः सन्ति प्रकरणाः ।

वु किङ्ग् इत्यनेन सूचितं यत् अग्रे वयं त्रीणि मुख्यविषयाणि केन्द्रीकुर्मः। प्रथमं पूंजीबाजारस्य निहितस्थिरतां प्रकाशयितुं, निवेशकानां प्रतिगमनस्य स्पष्टदिशां स्थापयितुं, सूचीकृतकम्पनीनां गुणवत्तायां निवेशमूल्ये च सुधारः, निवेशपक्षसुधारस्य त्वरिततां च भवति मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशविषये मार्गदर्शनं निर्गतं भविष्यति। द्वितीयं वास्तविक अर्थव्यवस्थायाः पुनर्प्राप्त्यर्थं उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय च सेवानां प्रकाशनं भवति, यत्र नूतनगुणवत्तायुक्ता उत्पादकतासेवा इत्यादिषु प्रमुखक्षेत्रेषु केन्द्रीकरणं भवति। तृतीयः लघुमध्यम-निवेशकानां वैध-अधिकारस्य हितस्य च रक्षणं प्रकाशयितुं वित्तीय-धोखाधड़ी, विपण्य-हेरफेरम् इत्यादीनां अवैध-क्रियाकलापानाम् उपरि दृढतया दमनं करणीयम् |.