समाचारं

अमेरिकीकोषस्य तरलता पूर्णतया पुनः प्राप्ता अस्ति! न्यूयॉर्क फेडः पूर्व-कठिनीकरणचक्रस्तरं प्रति प्रत्यागतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड् प्रेस समाचारः २४ सितम्बर् दिनाङ्के (सम्पादकः xiaoxiang)न्यूयॉर्क-फेड्-संस्थायाः प्रतिवेदनेन ज्ञायते यत् विश्वस्य बृहत्तमस्य सर्वकारीय-बाण्ड्-विपण्यस्य २७ खरब-डॉलर्-रूप्यकाणां अमेरिकी-कोष-बाजारे तरलता २०२२ तमे वर्षे फेड्-संस्थायाः व्याजदराणि वर्धयितुं आरब्धस्य पूर्वं स्तरं प्रति प्रत्यागतवती अस्ति

विगतकेषु वर्षेषु अमेरिकीसरकारस्य बन्धकमूल्यानि कदाचित् अस्थिराणि अभवन् तथा च तरलता - सम्पत्तिमूल्यानि महत्त्वपूर्णतया चालयितुं विना व्यापारस्य क्षमता - विगतकेषु वर्षेषु महतीं क्षीणतां प्राप्तवती यतः फेडरल रिजर्वः महङ्गानि अपि नियन्त्रयितुं व्याजदराणि आक्रामकरूपेण वर्धयति एकदा अमेरिकीकोषसचिवस्य येलेन् इत्यस्य चिन्ता उत्पन्नवती ।

परन्तु न्यूयॉर्क-फेड्-संस्थायाः अनुसन्धान-सांख्यिकीयविभागस्य पूंजी-बाजार-अनुसन्धानस्य निदेशकः माइकल-फ्लेमिंग्-इत्यनेन सोमवासरे न्यूयॉर्क-फेड्-संस्थायाः लिबर्टी-स्ट्रीट्-अर्थशास्त्र-ब्लॉग्-इत्यत्र एकः लेखः प्रकाशितः यत् व्यापार-स्थितीनां आकलनाय सामान्य-सूचकाः दर्शयन्ति यत् अमेरिकी-देशस्य तरलता २०२४ तमे वर्षे कोषविपण्यं किञ्चित् सुधारं जातम् अस्ति तथा च क्रमेण मौद्रिकनीतिकठिनीकरणचक्रस्य आरम्भात् पूर्वं स्तरं प्रति प्रत्यागतम्।

फ्लेमिङ्ग् अवलोकितवान्बोली-पृच्छं प्रसारितम्उन्नत। बोली-आस्क-प्रसारः प्रतिभूति-क्रेता यत् उच्चतमं मूल्यं दातुं इच्छति (बोली-मूल्यं) विक्रेता यत् न्यूनतमं मूल्यं स्वीकुर्वितुं इच्छति (आस्क-मूल्यं) च मध्ये अन्तरं भवति

सः अवदत् यत् गतवर्षस्य मार्चमासे अमेरिकादेशे क्षेत्रीयबैङ्कसंकटस्य अनन्तरं बन्धकविपण्यस्य बोली-आस्क-प्रसारः विस्तृतः अभवत्, परन्तु २०२३ तमस्य वर्षस्य मध्यभागात् आरभ्य बोली-आस्क-प्रसारः संकीर्णः तुल्यकालिकरूपेण स्थिरः च अस्ति

फ्लेमिंग् इत्यनेन अपि उक्तं यत् आदेशपुस्तिकायाः ​​गभीरता, अथवा उत्तम-बोल-आस्क-मूल्ये विक्रयणार्थं वा क्रयणार्थं वा उपलभ्यमानानां प्रतिभूतीनां औसत-संख्या अपि गतवर्षस्य मार्चमासात् आरभ्य वर्धिता, यद्यपि अगस्त-मासस्य आरम्भे गैर-कृषि-वेतनसूची-प्रतिवेदनेन प्रभाविता अभवत् अपेक्षितापेक्षया दुर्बलतरस्य अनन्तरं किञ्चित् पतितम् आसीत् तथा च जापानस्य बैंकेन अप्रत्याशितरूपेण दरवृद्ध्या वित्तीयविपणयः आहताः अभवन् ।

अन्ते फ्लेमिङ्ग् इत्यनेन लेनदेनमूल्यप्रभावे अपि सुधारः अवलोकितः, यत् यदा क्रेता विक्रेता च लेनदेनं आरभन्ते तदा मूल्ये परिवर्तनं मापयति २०२३ तमस्य वर्षस्य मार्चमासे बैंक-अशान्तिकाले मूल्यप्रभावेषु तीव्रवृद्धेः अनन्तरं २०२१ तमस्य वर्षस्य अन्ते २०२२ तमस्य वर्षस्य आरम्भे च दृष्टेषु स्तरेषु पुनः पतितः, यद्यपि २०२४ तमस्य वर्षस्य अगस्तमासस्य आरम्भे पुनः वृद्धिः अभवत्

अमेरिकीनियामकाः कोषविभागेन च व्यापारस्य स्थितिसुधारार्थं विश्वस्य बृहत्तमे बन्धकविपण्ये व्यवधानं परिहरितुं च अन्तिमेषु वर्षेषु सुधारस्य श्रृङ्खला आरब्धा अस्ति

फ्लेमिङ्ग् इत्यनेन अवलोकितं यत् बन्धकविपण्ये तरलतायाः उन्नतिः अस्थिरतायाः न्यूनतायाः सह भवति ।परन्तु सः अजोडत् यत् कोषस्य तरलतायाः एकः प्रॉक्सी मापः, यः कतिपयेषु कोषस्य उपजस्य विचलनं मापयति, तस्य क्षयः भवति। कोषबाजारे तरलतायाः निकटतया निरीक्षणं कृत्वा विपण्यलचीलतां वर्धयितुं प्रयत्नाः निरन्तरं कर्तुं समुचितं वर्तते।

वस्तुतः,अमेरिकी-बाण्ड्-विपण्ये अद्यतन-प्रवृत्तिभ्यः न्याय्यं चेत्, यद्यपि फेडरल्-रिजर्व-संस्थायाः गतसप्ताहे ५० आधार-बिन्दु-व्याज-दर-कटाहस्य घोषणा कृता, येन उद्योगे बहु ध्यानं आकर्षितम्, तथापि अमेरिकी-बाण्ड्-विपण्ये समग्र-प्रवृत्तिः अत्यन्तं शान्तः अभवत्बाण्ड् मार्केट् निवेशकाः निरन्तरं मन्यन्ते यत् विश्वस्य बृहत्तमा अर्थव्यवस्था अल्पकालीनरूपेण मन्दतायाः मध्ये न पतति इति दीर्घकालीन अमेरिकी बाण्ड् उपजः व्याजदरेषु कटौतीं कृत्वा पतनस्य स्थाने वर्धितः अस्ति, उपजस्य वक्रः च तीव्रः अभवत्

सोमवासरे विभिन्नपरिपक्वतायाः अमेरिकीकोषस्य उपजः संकीर्णपरिधिमध्ये एव समेकितः अभवत्, यत्र २ वर्षीयः अमेरिकीकोषस्य उपजः ०.७ आधारबिन्दुभिः ३.५९७%, ५ वर्षीयः अमेरिकीकोषस्य उपजः १ आधारबिन्दुः ३.५१२% यावत्, तथा च... १० वर्षीयः अमेरिकीकोषस्य उपजः १ आधारबिन्दुः वर्धमानः ३.५१२% यावत् उपजः १ आधारबिन्दुः वर्धमानः ३.७५४% यावत् अभवत्, तथा च ३० वर्षीयः अमेरिकीकोषस्य उपजः ०.९ आधारबिन्दुः वर्धमानः ४.०९४% यावत् अभवत् ।

सप्तवर्षात् ३० वर्षपर्यन्तं दीर्घकालं यावत् बन्धकस्य उपजः तस्मिन् दिने सप्ताहत्रयस्य उच्चतमं स्तरं प्राप्तवान् । एतेन उपजवक्रं अधिकं तीव्रं जातम्, यत्र २ वर्ष/१० वर्षीयः अमेरिकीकोषस्य उपजान्तरः एकदा १७.९ आधारबिन्दुः स्पृशति स्म, यत् जून २०२२ तः विस्तृततमः स्तरः आसीत्, दिवसस्य अन्ते १५.७ आधारबिन्दून् परितः आसीत् उपजवक्रस्य मन्दगतिः तीव्रता, यस्मिन् दीर्घकालीनबाण्ड्-उपजः अल्पकालिक-बाण्ड्-उपजस्य अपेक्षया द्रुततरं वर्धते, तत् सूचयति यत् निवेशकाः भविष्ये कस्मिन्चित् समये महङ्गानि अपेक्षाः वर्धयिष्यन्ति इति अपेक्षां कुर्वन्ति

(वित्तीय एसोसिएटेड प्रेस xiaoxiang)