समाचारं

दोषानुसन्धानस्य कारणात् मर्सिडीज-बेन्ज् ५२०,००० तः अधिकानि वाहनानि पुनः आह्वयति किं जातम्?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मर्सिडीज-बेन्ज्-संस्थायाः घरेलु-वाहन-विपण्ये अपरं पुनः आह्वानं कृतम् अस्ति । पूर्वस्मात् भिन्नं राज्यप्रशासनेन विपण्यविनियमनार्थं प्रारब्धस्य दोषजागृतेः प्रभावात् एतत् स्मरणं कृतम् यथा वयं सर्वे जानीमः, मर्सिडीज-बेन्ज्-इत्यस्य पुनः आह्वानं घरेलु-वाहन-विपण्ये सामान्यम् अस्ति ।

बेन्ज

विपण्यविनियमनार्थं राज्यप्रशासनस्य आधिकारिकजालस्थले सूचनाः दर्शयति यत् बहुकालपूर्वं केषुचित् मॉडलेषु सम्भाव्यसुरक्षाखतराकारणात् मर्सिडीज-बेन्ज् इत्यनेन अपि घोषितं यत् सः घरेलु-वाहने केचन स्वदेशीयरूपेण उत्पादितानां मर्सिडीज-बेन्ज-सी-वर्गस्य वाहनानां स्मरणं करिष्यति इति मार्केट्, कुलम् ८,६२२ यूनिट् ।

परन्तु तस्मिन् समये रिकॉल-सञ्चालनार्थं मर्सिडीज-बेन्ज्-संस्थायाः रिकॉल-योजनायाः पञ्जीकरणस्य पहलः राज्यप्रशासनेन मार्केट्-रेगुलेशन-कृते कृतः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के विपण्यविनियमनार्थं राज्यप्रशासनेन निर्गतं पुनः आह्वानं भिन्नम् आसीत् ।

विपण्यविनियमनार्थं राज्यप्रशासनेन दोषानुसन्धानं प्रारब्धम् इति कारणेन एतत् पुनः आह्वानं कृतम्। अन्वेषणस्य कारणात् मर्सिडीज-बेन्ज् इत्यनेन एतानि वाहनानि पुनः आह्वयितुं निर्णयः कृतः ।

बेन्ज

अस्मिन् पुनः आह्वानं केचन आयातितवाहनानि, स्वदेशीयरूपेण उत्पादितानि वाहनानि च सन्ति, तत्र सम्बद्धानां वाहनानां संख्या ५२३,०९४ यूनिट् यावत् अस्ति

प्रथमं मर्सिडीज-बेन्ज् इत्यनेन २०११ तमस्य वर्षस्य अगस्तमासस्य ३० तः २०१९ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्कपर्यन्तं उत्पादनतिथियुक्तानि कानिचन आयातितानि ए-वर्गाः, बी-वर्गाः, सीएलए, जीएलए-काराः पुनः आह्वयति, कुलम् २४१,८६१ वाहनानि सन्ति

द्वितीयं, मर्सिडीज-बेन्ज्-इत्येतत् २०१४ तमस्य वर्षस्य मार्च-मासस्य १३ दिनाङ्कतः २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्कपर्यन्तं उत्पादन-तिथियुक्तानां केषाञ्चन स्वदेशीय-उत्पादितानां जीएलए-कारानाम् पुनः आह्वानं करिष्यति, कुलम् २८१,२३३ वाहनानि सन्ति

बेन्ज

स्मरणस्य कारणस्य विषये तु केषाञ्चन कारानाम् चक्रवेगसंवेदकगृहसामग्रीणां आर्द्रताप्रतिरोधः अपर्याप्तः इति कारणतः एवं प्रकारेण यदि प्रासंगिकं वाहनं उष्ण-आर्द्र-वातावरणे दीर्घकालं यावत् उपयुज्यते तर्हि चक्र-वेग-संवेदकस्य विकारः भवितुम् अर्हति ।

अस्मिन् सन्दर्भे इलेक्ट्रॉनिकशरीरस्थिरीकरणप्रणाल्याः केचन कार्याणि यथा प्रासंगिकवाहनस्य ईएसपी, एबीएस च निष्क्रियं भविष्यन्ति, अतः सम्भाव्यप्रयोक्तृणां कृते सुरक्षाजोखिमाः सृज्यन्ते

राज्यप्रशासनेन विपण्यविनियमनार्थं दोषाणां अन्वेषणं कृत्वा मर्सिडीज-बेन्ज् इत्यनेन प्रासंगिकवाहनानि पुनः आह्वयितुं निर्णयः कृतः ।

बेन्ज

स्मरणानन्तरं मर्सिडीज-बेन्ज्-कम्पनी अधिकृतविक्रेतृणां माध्यमेन एतेषां वाहनानां चक्रवेगसंवेदकानां निःशुल्कं निरीक्षणं करिष्यति । यदि विशिष्टभागसङ्ख्यापरिधिमध्ये पतति तर्हि तस्य स्थाने अन्यं स्थापनं भविष्यति, येन उपयोक्तुः सुरक्षासंकटः निवृत्तः भविष्यति ।

ज्ञातव्यं यत् एतत् पुनः आह्वानं आधिकारिकतया नवम्बर् २७, २०२४ दिनाङ्के आरभ्यते।सम्बद्धाः उपयोक्तारः स्वस्य कारस्य सुरक्षां सुनिश्चित्य एतस्याः सूचनायाः विषये अधिकं ध्यानं दातुम् इच्छन्ति।

स्पष्टतया, अस्मिन् मर्सिडीज-बेन्ज-रिकॉल-कार्य्ये सम्बद्धाः मॉडल्-रिकॉल-स्केल-इत्येतत् तुल्यकालिकरूपेण विशालाः सन्ति, येन महत् ध्यानं आकर्षितम् अस्ति ।

बेन्ज

प्रासंगिकराष्ट्रीयनीतिविनियमसुधारेन तदनुसारं घरेलुविपण्यनिरीक्षणस्य तीव्रता अपि वर्धिता अस्ति । एतादृशेषु परिस्थितिषु घरेलुवाहनविपण्ये पुनः आह्वानं सामान्यं जातम् ।

पूर्वस्य तुलने चीनदेशस्य जनानां पुनः आह्वानविषये दृष्टिकोणाः अपि परिवर्तिताः सन्ति । पूर्वं बहवः जनाः मन्यन्ते स्म यत् स्मरणस्य अर्थः अस्ति यत् अस्मिन् प्रतिरूपे समस्या अस्ति, यस्याः प्रतिरूपस्य भाविविपण्यप्रदर्शने निश्चितः प्रभावः भवितुम् अर्हति

तस्मिन् समये केचन कारकम्पनयः प्रायः अस्मिन् विषये विचारात् बहिः स्मरणस्य विषये, व्ययनियन्त्रणस्य च विषये वदन्ति स्म ।

बेन्ज

परन्तु यथा यथा चीनीयजनानाम् उपभोगसंकल्पनाः परिपक्वाः भवन्ति तथा तथा पुनः स्मरणविषये तेषां दृष्टिकोणाः अपि बहु परिवर्तिताः सन्ति । अधुना कारस्य गुणवत्तायाः अथवा सुरक्षायाः खतराणां समाधानार्थं रिकॉलः सामान्यः उपायः अभवत् ।

अपि च, ये कारकम्पनयः स्वैच्छिकं स्मरणं कुर्वन्ति, ते स्वस्य सामाजिकदायित्वजागरूकतां, उपयोक्तृणां प्रति उत्तरदायित्वं च अधिकतया व्याख्यातुं शक्नुवन्ति।

अन्येषु शब्देषु सक्रियस्मरणं वस्तुतः ब्राण्डस्य निगमप्रतिबिम्बं वर्धयितुं शक्नोति। अहं मन्ये यत् ये कारकम्पनयः स्मरणस्य उपक्रमं कुर्वन्ति ते स्पष्टतया समस्यां शिर्कं कुर्वन्ति वा गोपयन्ति वा कारकम्पनीभ्यः अधिकं विश्वसनीयाः भवन्ति।

बेन्ज

अतः अद्यत्वे घरेलुकारस्य पुनः आह्वानं स्पष्टतया अधिकं भवति। परन्तु विविधकारकाणां प्रभावात् अद्यापि केचन कारकम्पनयः स्वैच्छिकस्मरणयोः पर्याप्तं कार्यं न कुर्वन्ति ।

विशेषतः केषाञ्चन स्वतन्त्रकारकम्पनीनां मॉडल्-मध्ये कानिचन स्पष्टानि च समस्यानि सन्ति । अवश्यं केचन संयुक्त उद्यमकारकम्पनयः बहुराष्ट्रीयविलासिताब्राण्ड् अपि प्रायः गुणवत्तायाः काश्चन समस्याः भवन्ति ।

केचन कारकम्पनयः अपि सीसीटीवी अथवा सीसीटीवी ३१५ इत्यनेन नामाङ्किताः आलोचिताः च आसन्, परन्तु एताः कारकम्पनयः अद्यापि स्मरणस्य उपक्रमं न कृतवन्तः ।

बेन्ज

अस्मिन् सन्दर्भे विपण्यविनियमनार्थं राज्यप्रशासनस्य कृते प्रासंगिकानुसन्धानस्य आरम्भः आवश्यकः अस्ति । अन्तिमेषु वर्षेषु वयं राज्यप्रशासनेन विपण्यविनियमनार्थं आरब्धदोषजागृतिभिः प्रभावितानां केषाञ्चन कारकम्पनीनां पुनः आह्वानस्य अधिकाधिकं उदाहरणं दृष्टवन्तः।

अहं मन्ये एषा सुसमाचारः, मान्यतां च अर्हति। तस्मिन् एव काले वयम् पुनः आशास्महे यत् विपण्यविनियमनार्थं राज्यप्रशासनं पर्यवेक्षणं सुदृढं कर्तुं शक्नोति येन केचन कारकम्पनयः येषु "सक्रिय-पुनरावृत्ति-"-जागरूकतायाः अभावः अस्ति, ते सामाजिक-दायित्व-ग्रहणस्य महत्त्वं अवगन्तुं शक्नुवन्ति |.