समाचारं

zhijie r7 श्वः प्रक्षेपणं भविष्यति! कुलम् ३ मॉडल् विक्रीतम्: २४९,८०० तः आरभ्यत इति अपेक्षा अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्टकार् सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् ज़िजी आर ७ इत्यस्य प्रक्षेपणं २४ सितम्बर् दिनाङ्के भविष्यति। hongmeng intelligent sales इत्यनेन ज्ञातं यत् नूतनकारस्य ३ संस्करणाः सन्ति, यत्र पूर्वविक्रयमूल्यानि २६८,००० युआन् तः आरभ्यन्ते, अनुमानितं न्यून-अन्तमूल्यं च २४९,८०० युआन् पूर्व-आदेश-उपयोक्तारः ३,००० युआन् (२,००० युआन्) नकद-छूटं भोक्तुं शक्नुवन्ति ५,००० युआन् इत्यस्य बराबरम्) ।

सर्वाणि zhijie r7 श्रृङ्खला मानकरूपेण cdc निरन्तरं परिवर्तनशीलं डैम्पिंग सदमे अवशोषकं + वायुनिलम्बनं कृत्वा सुसज्जितानि सन्ति, यत्र 800v उच्च-वोल्टेज सिलिकॉन कार्बाइड, वैकल्पिक lidar, huawei ads 3.0, 100kwh catl बैटरी इत्यादीनां उपयोगेन, अधिकतमं 802km क्रूजिंग-परिधिः भवति

zhijie r7 pro शून्य-गुरुत्वाकर्षण-सीटं तथा च प्रौद्योगिकी-स्मार्ट-पैकेजं चयनं कर्तुं शक्नोति, यस्मिन् शून्य-गुरुत्वाकर्षण-यात्री-सीट्, चालकस्य स्कन्धस्य तकिया-श्रव्य-प्रणाली, चालकस्य आसनस्य मालिशः, पृष्ठीय-सीटस्य हवा-प्रवाहः/तापः/मालिशः, पृष्ठीय-तारक-प्रकाश-स्पर्शः च सन्ति कृष्णमेखला, शीतः उष्णः च द्वयोद्देश्यः रेफ्रिजरेटरः।

नवीनकारः १२.३-इञ्च् नेविगेशनस्क्रीन्, थर्मल इन्सुलेशन/गोपनीयताकाचः, "सियुन् बिग सोफा", बृहत् मॉडल् xiaoyi भाषासहायकः तथा च huawei maglink इत्यादिभिः सुसज्जितः अस्ति अग्रभागः विद्युत्चूषणस्य समर्थनं करोति, तथा च कूपस्य आयतनं ८३७l भवति, तस्य स्तरः त्रयः क्षेत्राणि भवति ।

zhijie r7 pro स्मार्ट ड्राइविंगस्य huawei ads मूलभूतसंस्करणं (लिडारस्य विना) अङ्गीकुर्वति, अधिकतममोटरशक्तिः 215kw, 82kwh त्रिकोणीयलिथियमबैटरीसहितं मेलनं करोति, तथा च 667km क्रूजिंगरेन्जः huawei ads 3.0 उच्चस्तरीयः अस्ति स्मार्ट ड्राइविंग् (लिडार् इत्यनेन सह), ८२किलोवाटघण्टा अथवा १००किलोवाटघण्टा त्रिगुणितलिथियमबैटरी प्रदातुं अधिकतमपरिधिः ८०२कि.मी. max संस्करणस्य आधारेण r7 ultra इत्यस्य उन्नयनं द्वय-मोटर-चतुश्चक्र-चालनेन सह कृतम् अस्ति, 100kwh बैटरी सह मानकरूपेण आगच्छति, समग्रशक्तिः च 365kw यावत् वर्धिता अस्ति