समाचारं

जापानी येन् विनिमयदरस्य उदयः पतनं च किं प्रभावितं करोति ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[कोविड-१९ महामारीप्रकोपात् २०२० तः २०२३ पर्यन्तं अमेरिकादेशस्य वास्तविकसकलघरेलुउत्पादस्य (gdp) चतुर्वर्षस्य चक्रवृद्धिवृद्धिः १.९६% अभवत्, तथा च अमेरिकादेशस्य कुलभौतिक-अर्थव्यवस्थायाः... २०२१ तमे वर्षे एव २०१९ स्तरं प्रति प्रत्यागतवान् । ] .

२०२२ तमे वर्षात् फेडरल् रिजर्वस्य आक्रामकस्य कठोरीकरणस्य पृष्ठभूमितः चीन-अमेरिका-आर्थिकचक्रस्य मौद्रिकनीतीनां च विचलनस्य पृष्ठभूमितः अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमयदरः दबावेन निरन्तरं वर्तते २०२४ तमस्य वर्षस्य सितम्बरमासे फेडरल् रिजर्वस्य आक्रामकरूपेण ५० आधारबिन्दुव्याजदरे कटौतीं कृत्वा अमेरिकादेशे मौद्रिकशिथिलतायाः पर्दा आधिकारिकतया आरब्धः, यस्य अर्थः अस्ति यत् उपर्युक्तः भेदः अभिसरणं कर्तुं प्रवृत्तः अस्ति, यत् चीनस्य पूंजीबहिःप्रवाहं विनिमयदरं च न्यूनीकर्तुं साहाय्यं करिष्यति समायोजनदाबः । २०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते देशे विदेशे च आरएमबी-विनिमयदराणां व्यापारमूल्यं पतनं त्यक्त्वा पुनः उत्थापितं २० सितम्बरपर्यन्तं ७.३० तः प्रायः ७.०५ यावत् १ यावत् वर्धितम्, यत् कालस्य निम्नतमस्थानात् ३% अधिकं पुनः उत्थापितम् अस्ति संवत्सरः । अगस्तमासे बङ्कानां अग्रे (विकल्पसहितं) विदेशीयविनिमयनिपटनं विक्रयं च, यत् मुख्यं घरेलुविदेशीयविनिमयस्य आपूर्तिं माङ्गं च प्रतिबिम्बयति, तत् क्रमशः १३ मासानां घातस्य समाप्तिम् अकरोत्, १३.२ अरब अमेरिकीडॉलरस्य अधिशेषं च अभिलेखितवान् परन्तु घरेलुविदेशीयव्याजदराणां विपर्ययः, शेयर-सम्पत्ति-बाजारेषु समायोजनं, दीर्घकालीन-निम्न-महङ्गानि च, आरएमबी-स्य एषा प्रवृत्तिः निरन्तरं भवितुं शक्नोति वा? १९८०, १९९० तमे दशके जापानदेशस्य अनुभवं अवलोक्य उत्तरस्य भागः अस्मान् प्राप्नुयात् ।

जापान-अमेरिका-देशयोः दीर्घकालीन-नकारात्मक-व्याज-दर-अन्तरस्य अन्तर्गतं येन-मूल्याङ्कनं प्राप्तम् ।

द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं जापानी अर्थव्यवस्थां स्थिरीकर्तुं, वित्तबजटस्य सन्तुलनं कर्तुं, महङ्गानि नियन्त्रयितुं च अमेरिकी-कब्जा-सैन्य-अधिकारिणः "dodge plan" इति योजनां निर्मितवन्तः योजनायाः महत्त्वपूर्णः भागः अस्ति यत् येन्-डॉलर-विनिमयदरं ३६० तः १ इति स्थापयित्वा नियतविनिमयदरव्यवस्थां कार्यान्वितुं शक्यते । यथा यथा जापानस्य अर्थव्यवस्था उड्डीयत, ब्रेटनवुड्स्-व्यवस्था च क्रमेण पतिता, तथैव १९७० तमे दशके येन्-मूल्यानां मूल्यवृद्धिः उतार-चढावम् अकरोत्, ८० तः अधिकस्य शिखरं प्राप्तवान् अधुना १४० तः १ पर्यन्तं च जनाः एतत् स्वीकृत्य गृह्णन्ति यत् येनस्य मूल्यवृद्धिः जापान-अमेरिका-देशयोः सकारात्मकव्याजदरभेदात् लाभं प्राप्नुयात्, परन्तु वास्तविकस्थितिः तस्य विपरीतम् एव जापान-अमेरिका-देशयोः मध्ये व्याजदराणि अधिकांशतः उल्टा भवन्ति कालः।