समाचारं

४ खरब वित्तीयपट्टे उद्योगेन नूतनानां नियमानाम् आरम्भः कृतः, प्रवेशस्य सीमायाः महती वृद्धिः च अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वित्तीयपट्टेदारीकम्पनीनां प्रमुखनिवेशकानां कृते भागधारकानुपातस्य आवश्यकता ३०% तः न्यूना न भवति इति ५१% तः न्यूना न भवति ] .

२० सितम्बर् दिनाङ्के राज्यवित्तीयनिरीक्षणप्रशासनब्यूरो इत्यनेन आधिकारिकतया संशोधितं "वित्तीयपट्टेदारीकम्पनीनां प्रशासनार्थं उपायाः" (अतः परं "उपायाः" इति उच्यन्ते), यस्मिन् स्थापनायाः सीमाः, निवेशकयोग्यता, व्यावसायिकप्रतिमानाः, व्यावसायिकसहायककम्पनयः नियामकसूचकाः च, "उपायाः" नवम्बर् १, २०२४ तः प्रभावे आगमिष्यन्ति ।

वर्षाणां विकासस्य अनन्तरं वित्तीयपट्टे कम्पनीनां व्यावसायिकप्रतिमानयोः जोखिमलक्षणयोः च महत्त्वपूर्णपरिवर्तनं जातम्, वर्तमानपद्धतयः उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य नियामकानाम् आवश्यकतानां पूर्तये न समर्थाः सन्ति "चीन वित्तीयपट्टे उद्योगविकासप्रतिवेदने (2024)" दर्शयति यत् 2023 तमस्य वर्षस्य अन्ते वित्तीयपट्टेदारीकम्पनीनां कुलसम्पत्तयः 4.18 खरब युआन् यावत् अभवत्, यत् पट्टे कृतेषु सम्पत्तिषु वर्षे वर्षे 10.49% वृद्धिः आसीत् ३.९७ खरब युआन्, वर्षे वर्षे ९.२७% वृद्धिः ।

वस्तुतः राज्यवित्तीयपरिवेक्षणप्रशासनब्यूरो इत्यनेन अस्मिन् वर्षे जनवरीमासे ५ दिनाङ्के "वित्तीयपट्टेदारीकम्पनीनां प्रशासनिकपरिपाटाः (टिप्पण्याः मसौदा)" जारीकृताः ज्ञातं यत् जनपरामर्शप्रक्रियायाः कालखण्डे सर्वैः पक्षैः प्रतिपोषिताः अधिकांशः युक्तिकरणमताः सुझावाः च स्वीक्रियन्ते स्म, अस्वीकृताः मताः मुख्यतया नियामकानाम् आवश्यकतानां अन्धरूपेण न्यूनीकरणे, नियामकप्रावधानानाम् पूर्णतया अवगमने च केन्द्रीकृताः आसन्

वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य सम्बन्धितविभागानाम् ब्यूरोणां च प्रभारी व्यक्तिः अवदत् यत् अन्तिमेषु वर्षेषु वित्तीयनियामकप्राधिकारिभिः निगमशासनस्य, इक्विटीप्रबन्धनस्य, सम्बन्धितपक्षव्यवहारस्य च दृष्ट्या नियामकव्यवस्थानां नियमानाञ्च श्रृङ्खला घोषिता अस्ति प्रबन्धन इत्यादि "उपायाः" वित्तीयपट्टे उद्योगस्य वास्तविकस्थितेः अधिकं पूरकं कुर्वन्ति प्रासंगिकसामग्रीसुधारं कुर्वन्ति तथा वर्तमाननियामकविनियमैः सह सम्बन्धं सुदृढां कुर्वन्ति। "उपायानां" पुनरीक्षणं वित्तीयपट्टे कम्पनीनां पर्यवेक्षणं अधिकं सुदृढं कर्तुं, वित्तीयजोखिमं निवारयितुं, संस्थागतस्थापनं सुधारयितुम्, वित्तीयसेवानां अनुकूलनं कर्तुं, उद्यमसाधनानाम् उन्नयनं परिवर्तनं च सशक्ततया समर्थनं कर्तुं, उद्योगस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं अनुकूलं भवति .