समाचारं

सामरिकं उदयमानं उद्योगसमूहं "शारीरिकपरीक्षा" भविष्यस्य स्वस्थविकासस्य आधारं स्थापयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीय ब्यूरो इत्यस्य सूचनानुसारम् अस्मिन् वर्षे राष्ट्रियसांख्यिकीयब्यूरो संयुक्तरूपेण राष्ट्रियविकाससुधारायोगेन सह सामरिक-उदयमान-उद्योग-एकीकरण-समूहानां विकास-स्थितेः सर्वेक्षणं करिष्यति, तथा च व्यापकं "शारीरिक-परीक्षा" करिष्यति । तथा ६६ राष्ट्रिय-रणनीतिक-उदयमान-उद्योग-समूहानां "चित्रम्" ।

२०१९ तमे वर्षे राष्ट्रियविकाससुधारआयोगेन ६६ राष्ट्रियरणनीतिक उदयमानानाम् उद्योगसमूहानां प्रथमसमूहस्य घोषणा कृता । अन्तिमेषु वर्षेषु मम देशस्य सामरिक-उदयमानानाम् उद्योगानां विकासेन उद्यमानाम् संख्यायां द्रुतगतिना वृद्धिः, औद्योगिक-परिमाणस्य निरन्तर-विस्तारः, अनुप्रयोग-परिदृश्यानां निरन्तर-समृद्धिः, औद्योगिक-एकीकरणस्य निरन्तर-विकासः च इति लक्षणं दर्शितम् अस्ति |.

अस्मिन् वर्षे मार्चमासस्य १२ दिनाङ्के फोशान् दैनिकेन "फोशान् इत्यस्य विकासमार्गे शोधः सामरिक-उदयमान-उद्योग-एकीकरण-समूहानां विकासं प्रवर्तयन्" इति शीर्षकेण शोधप्रतिवेदनं प्रकाशितम् फोशान् इत्यस्य कुल औद्योगिकं उत्पादनमूल्यं २०२३ तमे वर्षे ३ खरब युआन् अधिकं भविष्यति, देशे चतुर्थस्थानं प्राप्स्यति तथापि रणनीतिक-उदयमान-उद्योग-समूहानां विकासस्य दृष्ट्या अद्यापि औद्योगिक-समुच्चयस्य डिग्री-सुधारस्य, औद्योगिक-वित्तपोषण-बाधानां तत्काल-समाधानस्य आवश्यकतायाः सामनां करोति , तथा च नवीनताक्षमतानां निर्माणं कुर्वन्तु एतादृशाः आव्हानाः सन्ति येषां गभीरता आवश्यकी अस्ति तथा च उच्चस्तरीयप्रतिभानां एकाग्रतां सुदृढां कर्तुं आवश्यकम्।

यद्यपि फोशान-नगरं राष्ट्रिय-रणनीतिक-उदयमान-उद्योग-समूहानां प्रथम-समूहेषु नास्ति तथापि एकस्मिन् अर्थे अस्मिन् विषये फोशान्-नगरस्य सम्मुखे ये आव्हानाः सन्ति, तेषु अपि कतिपयानि सामान्यानि लक्षणानि सन्ति एतासां आव्हानानां निवारणं सामरिक-उदयमान-उद्योग-समूहानां विकासाय अपि महत्त्वपूर्णः उपायः अस्ति ।

प्रथमं नवीनताक्षमतानां निरन्तरं वर्धनं भवति, यत् सामरिक-उदयमान-उद्योग-समूहानां विकासस्य आधारः अस्ति ।

सामरिक-उदयमान-उद्योगेषु नवीन-पीढी-सूचना-प्रौद्योगिकी, कृत्रिम-बुद्धिः, एयरोस्पेस्, नवीन-ऊर्जा, नवीन-सामग्री, उच्च-स्तरीय-उपकरणाः, जैव-चिकित्सा इत्यादयः सन्ति, ये सर्वे वैज्ञानिक-अनुसन्धान-नवीनीकरणे, मूल-क्षेत्रेषु औद्योगिकीकरणे च आधारिताः सन्ति एकतः अस्माभिः वैज्ञानिकसंशोधनस्य अग्रणीत्वं लक्ष्यं भवितुमर्हति, यत्र एतेषां वैज्ञानिकसंशोधनक्रियाकलापानाम् सर्वाङ्गसमर्थनं "प्रथम-आगच्छ-प्रथम-सेवा-आधारेण" प्रदातुं शक्यते येन उन्नत-वैज्ञानिकसंशोधनपरिणामानां प्रथमं उपयोगः कर्तुं शक्यते अपरपक्षे, अस्माभिः अग्रणी-उद्यमानां अनुसंधान-विकास-लाभानां पूर्ण-क्रीडां दातव्या, न केवलं प्रौद्योगिकी-आदि-प्राप्त्यर्थम् अस्मिन् क्षेत्रे सफलताः शीघ्रमेव औद्योगिक-परिमाणस्य, समूह-लाभानां च निर्माणं कर्तुं शक्नुवन्ति |.