समाचारं

सः जियान्कुई इत्यनेन उक्तं यत् सः केवलं प्रकृतिविज्ञानयोः विषये स्वस्य पत्रं प्रकाशयितुम् इच्छति, ततः सः वीथिकायां ताडितः अभवत्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हे जियान्कुई इत्यनेन स्वस्य बाह्यस्वमाध्यमेन घोषितं यत् सः विश्वस्य प्रथमजीनसम्पादितशिशुविषये स्वस्य पत्रद्वयं प्रकाशयितुं इच्छति, परन्तु शर्तः अस्ति यत् तेषां प्रकाशनं नेचर अथवा साइंस इत्यत्र अवश्यं करणीयम्। सः मन्यते यत् एतत् शोधं मानव-इतिहासस्य बृहत्तमेषु चिकित्सा-सफलतासु अन्यतमम् अस्ति, एतयोः शीर्ष-पत्रिकायोः प्रकाशनस्य गौरवम् अर्हति

स्रोतः - सः जियान्कुई स्वमाध्यमम्

कतिपयेभ्यः दिनेभ्यः अनन्तरं हे जियाङ्कुइ इत्यनेन स्वमाध्यमेषु वार्ता भग्नवती यत्,सः अज्ञातेन व्यक्तिना ताडितः, बहुविधाः चोटाः, रक्तस्रावः च अभवत् ।सः अवदत् यत् देशे विदेशे च बहवः सहकारिणः अतीव ईर्ष्याम् अनुभवन्ति यत् सः जीनसम्पादनस्य मूलप्रौद्योगिक्यां निपुणतां प्राप्तवान्, ते च तं प्रतिक्षणं दमनं कुर्वन्ति।

स्रोतः - सः जियान्कुई स्वमाध्यमम्

पुरुषः केनचित् आज्ञापितः इति प्रारम्भे निर्धारितं, किन्तु कोऽस्ति इति न ज्ञायते ।

चित्रस्य स्रोतः : qingdao news network

२०२२ तमस्य वर्षस्य एप्रिलमासे कारागारात् मुक्तस्य हे जियान्कुइ इत्यस्य स्थलस्य विषये व्यापकं ध्यानं आकर्षयति । सः शैक्षणिकवृत्ते पुनः आगन्तुं इच्छति स्म, सर्वत्र कार्याणां कृते आवेदनं कृतवान् परन्तु सर्वत्र भित्तिं मारितवान् सः एकां अलाभकारीं चिकित्सासंशोधनसंस्थां पञ्जीकृत्य बीजिंग-नगरस्य डाक्सिङ्ग-नगरे नूतनं प्रयोगशालां स्थापयितुम् इच्छति स्म, परन्तु अन्ते सः स्थानान्तरितुं इच्छति स्म पर्यावरणस्य परिवर्तनार्थं हाङ्गकाङ्गं प्रति, परन्तु कथनस्य समर्थनं प्राप्नोति इति मिथ्यासूचनायाः उपयोगस्य शङ्का आसीत्...

चित्रस्य स्रोतः : कवर न्यूज

२०२३ तमे वर्षे हे जियान्कुई इत्यनेन अन्ततः शोधपदं प्राप्य वुचाङ्ग-प्रौद्योगिकीविश्वविद्यालयेन सह सम्बद्धस्य चिकित्साविज्ञानसंस्थायाः निदेशकरूपेण कार्यं कर्तुं बीजिंगतः वुहान-नगरम् आगतः परन्तु तस्य गदं अवतारयितुं पूर्वं वर्षस्य अन्ते विविधनकारात्मकप्रतिवेदनानां दबावेन सः विनयेन कार्यात् निष्कासितः

अद्यैव सः अन्ततः हैनान्-नगरस्य सान्या-नगरे याझौ-बे-विज्ञान-प्रौद्योगिकी-नगरे निवासस्थानं प्राप्तवान्, जीन-सम्पादन-संशोधनेन सह सम्बद्धां प्रयोगशालां पुनः स्थापितवान् च सः जियान्कुई स्वमाध्यमेन एतां वार्ताम् घोषितवान् तथा च अवदत् यत् सः एकस्मात् निश्चितराजधानीतः ५ कोटिरूप्यकाणां निवेशं प्राप्तवान्, अमेरिकन-उद्यमिनात् १० लक्षं अमेरिकी-डॉलर्-निवेशं च प्राप्तवान्, तदतिरिक्तं कुलम् २५ लक्षं युआन्-मूल्यं वैज्ञानिकसंशोधनदानं च प्राप्तवान्सः अद्यापि दृढतया विश्वसिति यत् जीनसम्पादनं भविष्यस्य प्रतिनिधित्वं करोति, आगामिविश्वयुद्धे अपि मूलशस्त्रं भवितुम् अर्हति, जनसमूहः च एतत् प्रौद्योगिकीम् अवश्यमेव स्वीकुर्यात्

चित्र स्रोतः : सः जियान्कुई स्वमाध्यमम्

तस्य संशोधनस्य कारणेन कारागारं गतः

यद्यपि तस्य गौरवपूर्णः जीवनवृत्तः अस्ति तथापि हे जियान्कुइ इत्यस्य प्रथमः प्रकाशस्य संपर्कः द्विजशिशुयुग्मेन सह सम्बद्धः आसीत् ।

२०१८ तमे वर्षे हे जियान्कुई इत्यनेन विवादास्पदं जीनसम्पादन-अनुप्रयोगं सम्पन्नम्, ततः जीनसम्पादनस्य अनन्तरं एच.आई.वी.

तस्मिन् वर्षे नवम्बरमासस्य अन्ते हाङ्गकाङ्गनगरे आयोजितस्य द्वितीयस्य अन्तर्राष्ट्रीयमानवजीनोमसम्पादनशिखरसम्मेलनस्य उद्घाटनस्य पूर्वदिने हे जियान्कुई इत्यनेन विस्फोटकवार्ता घोषिता यत् "लुलु" "नाना" इति नामकं द्विजबालिकानां युगलं अस्ति यत्... भ्रूणपदे एव जन्म प्राप्नोत् सः जीनसम्पादनं कृतवान्, समागमात् पूर्वं सफलतया जातः ।

अक्टोबर् २०१८ तमे वर्षे हे जियान्कुइ इत्यस्य फोटोस्रोतः: apnews

अनुवर्तनसाक्षात्कारे हे जियान्कुई इत्यनेन जीनसम्पादनस्य विस्तृतप्रक्रियायाः परिचयः कृतः । तस्य दलेन प्रथमं शुक्राणुः "प्रक्षालितः" - यतः बालकानां पितुः एड्सः आसीत् - ततः पृथक्कृतं एकलशुक्राणुं मातुः एकल अण्डेन सह संयोजयित्वा ततः प्रयोगकाः निषेचितं अण्डं सम्पादयितुं crispr-cas9 प्रौद्योगिक्याः उपयोगं कृतवन्तः -९ प्रोटीनः विशिष्टमार्गदर्शकक्रमश्च निषेचिताण्डेषु ५ माइक्रोनमोटीसुईया इन्जेक्शनं भवति ।

जीनसम्पादनस्य लक्ष्यं ccr5 जीनस्य परिवर्तनं भवति, यत् प्रोटीनद्वारम् अस्ति यत् एच.आई.वी.-वायरसस्य मानवकोशिकासु प्रवेशं कर्तुं शक्नोति । विद्यमानानाम् अध्ययनेन ज्ञातं यत् उत्तर-यूरोपे प्रायः १०% जनानां जन्मजात ccr5 जीन-विलोपनं भवति, तथा च एतत् उत्परिवर्तनं येषां जनाः सन्ति ते स्वाभाविकतया एच.आइ.वी.

जीन-सम्पादित-भ्रूणाः ३ तः ५ दिवसपर्यन्तं शरीरात् बहिः विभजन्ति, विकसिताः च भवन्ति, जीन-सम्पादनस्य परिणामस्य जाँचार्थं शोधकर्तारः एकवारं सफलाः भूत्वा गर्भधारणस्य प्रयासाय सम्पादित-असंपादित-भ्रूणस्य उपयोगं कर्तुं शक्नुवन्ति । सः जियान्कुई इत्यनेन एतत् बोधितं यत् प्रयोगस्य उद्देश्यं एच.आई.वी.-प्रभावितदम्पतीभ्यः एतादृशः अवसरः प्रदातुं यत् तेषां बालकाः एच.आई.वी.

सः जियान्कुई इत्यस्य पूर्वाभ्यासेन सर्वेभ्यः वर्गेभ्यः अनन्तरं आक्षेपान् न स्थगितवान् ।

केचन वैज्ञानिकाः हे जियान्कुई इत्यनेन प्रकटितानां सामग्रीनां अध्ययनं कृतवन्तः, तेषां मतं यत् जीनसम्पादनं प्रभावी इति सिद्धयितुं परीक्षणमेव पर्याप्तं नास्ति, न च एतत् हानिकारकं वा इति निराकरणं कर्तुं शक्नोति तेषां मतं यत् वर्तमानसाक्ष्यं सूचयति यत् जीनसम्पादनं अपूर्णम् अस्ति तथा च न्यूनातिन्यूनम् एकः द्विजः परिवर्तितानां कोशिकानां पटलः इति दृश्यते

चित्रस्य स्रोतः : seattle times

अधिकाः विरोधिनः वैज्ञानिकविषयेषु न चिन्तयन्ति, अपितु नैतिकविषयेषु चिन्तयन्ति।

दक्षिणी विज्ञानप्रौद्योगिकीविश्वविद्यालयः, यत्र तस्मिन् समये हे जियान्कुई कार्यं करोति स्म, सः शीघ्रमेव सम्बन्धात् दूरीकृतवान्, यत् हे जियान्कुई इत्यस्य व्यवहारः विद्यालयात् बहिः निजीरूपेण संचालितः अस्ति तथा च विद्यालयस्य तस्य विषये किमपि ज्ञानं नास्ति इति शोधकार्यं शैक्षणिकनीतिशास्त्रस्य मानदण्डानां च गम्भीररूपेण उल्लङ्घनं कृतवान् ।

शेन्झेन् चिकित्सानीतिविशेषज्ञसमित्या अपि तत्क्षणमेव हे जियान्कुई इत्यस्य प्रयोगे सम्बद्धानां नैतिकविषयाणां गहनसमीक्षां कर्तुं अन्वेषणं प्रारब्धम्, यत्र प्रयोगात्मकनीतिशास्त्रसमीक्षादस्तावेजस्य प्रामाणिकतायाः सत्यापनम् अपि अस्ति ग्वाङ्गडोङ्ग-प्रान्ते "जीन-सम्पादित-शिशुः" इति घटनायाः अन्वेषणार्थं विशेष-अनुसन्धानदलम् अपि स्थापितं अस्ति ।

जनवरी २०१९ तमस्य वर्षस्य अन्ते प्रान्तीय-अनुसन्धान-दलेन निष्कर्षः कृतः यत् हे जियान्कुई-इत्यनेन व्यक्तिगत-ख्याति-सौभाग्यस्य अनुसन्धानार्थं धनसङ्ग्रहः, जानी-बुझकर पर्यवेक्षणं परिहरणं, निजीरूपेण प्रासंगिककर्मचारिणां आयोजनं, तथा च मानवभ्रूणानाम् उपरि जीनसम्पादनक्रियाकलापाः कृत्वा... राज्येन स्पष्टतया निषिद्धानि प्रजननप्रयोजनानि।

तस्मिन् वर्षे डिसेम्बर्-मासस्य ३० दिनाङ्के शेन्झेन्-नगरस्य नानशान्-मण्डलस्य जनन्यायालये अस्य प्रकरणस्य प्रथमपदस्य निर्णयः सार्वजनिकरूपेण घोषितः ।सः जियान्कुइ इत्यस्मै वर्षत्रयस्य कारावासस्य दण्डः, ३० लक्षं आरएमबी-दण्डः च दत्तः ।

चित्रस्य स्रोतः: weibo स्क्रीनशॉट्

२०२२ तमस्य वर्षस्य एप्रिलमासे हे जियान्कुई कारागारात् मुक्तः अभवत् । एतावता तस्य विषये जनमतस्य तूफानः अद्यापि प्रकटितः अस्ति। वस्तुतः हे जियान्कुइ इत्यस्मात् बहुपूर्वं पूर्वमेव एकः शल्यचिकित्सकः आसीत्,"शिरःप्रत्यारोपणस्य" कारणेन विज्ञानस्य नीतिशास्त्रस्य च चौराहे स्थित्वा।

"शिरः प्रत्यारोपणेन" आनिता उष्णविमर्शः।

२०१७ तमस्य वर्षस्य नवम्बरमासे इटलीदेशस्य तंत्रिकावैज्ञानिकः सर्जिओ कानावेरो इत्यनेन तस्य घोषणा कृतासः मम देशस्य हार्बिन् चिकित्साविश्वविद्यालयस्य प्रोफेसर रेन् जिओपिङ्ग् इत्यस्य दलेन सह एकस्य शवस्य शिरः अन्यस्य शवस्य मेरुदण्डेन, रक्तवाहिनीभिः, तंत्रिकाभिः च सफलतया सम्बद्धवान्

डॉ. सर्जिओ कानावेरो स्रोतः - द गार्जियनः

अयं प्रयोगः केवलं द्वयोः शवयोः शिरः शरीरं च संयोजितवान् - सामान्यतया मृतौ शवौ, प्रायः एकमासस्य अन्तरं - कठोररूपेण, एतत् बाह्यजगत् प्रचारितस्य तथाकथितस्य "शिरःप्रतिस्थापनस्य शल्यक्रियायाः" तुल्यम् नास्ति शल्यक्रियाम् सम्पन्नवान् रेन् क्षियाओपिङ्ग् इत्यनेन एतत् बोधितं यत् दलेन केवलं शिरः प्रत्यारोपणस्य शल्यक्रियायाः प्रथमं प्रयोगात्मकं प्रतिरूपं सम्पन्नम् अस्ति ।

परन्तु अन्ये स्पष्टतया एतत् वचनं न क्रीणन्ति, विशेषतः कानावेरो इत्यस्य जीवनवृत्तं विचार्य।

कानावेरो इटलीदेशस्य टुरिन् विश्वविद्यालये एड्वान्स्ड् न्यूरोमोड्यूलेशन ग्रुप् इत्यस्मिन् तंत्रिकावैज्ञानिकः अस्ति । २०१३ तमे वर्षे एव सः सर्जिकल न्यूरोलॉजी इन्टरनेशनल्, 1999 इति पत्रिकायां एकं पत्रं प्रकाशितवान् ।सः "शिरःप्रतिस्थापनम्" इति शल्यक्रियायाः विचारं प्रस्तावितवान्, मनुष्याणां कृते एतत् निश्चितरूपेण सम्भवं भविष्यति इति भविष्यवाणीं च कृतवान् ।

चित्रस्य स्रोतः : europe pmc

२०१५ तमे वर्षे कानावेरो पुनः "शिरः प्रतिस्थापनम्" शल्यक्रियायाः व्यवहार्यतायाः चर्चां कृत्वा एकं पत्रं लिखितवान् तथा च शल्यक्रियायाः अनेकाः प्रमुखपदार्थाः सारांशतः अकरोत् ।

दाता ग्राहकश्च एकस्मिन् एव शल्यक्रियाकक्षे भवितुमर्हति, तथा च शल्यक्रिया प्रायः १२ तः १५ डिग्री सेल्सियसपर्यन्तं न्यूनतापमानेन कर्तव्या शरीरस्य चयापचयस्य गतिः मध्यमः भविष्यति तथा च कोशिकानां क्रियाशीलता प्रभाविता न भविष्यति

दातुः ग्राहकस्य च शिरः एकस्मिन् समये च्छिन्नाः भवेयुः, एकस्मिन् समये द्वयोः चिकित्सादलयोः शल्यक्रियाः करणीयाः

यदा शिरः दातुः शरीरे प्रत्यारोपितं भवति तदा मेरुदण्डे तंत्रिकासंयोजनानि उत्तेजितुं ततः कण्ठे रक्तवाहिनीनां मांसपेशिनां च संयोजनाय पॉलीइथिलीनग्लाइकोल् (peg) इत्यस्य इन्जेक्शनस्य आवश्यकता भवति

अस्मिन् तापमाने स्तनधारी ऊतकाः शरीरे रक्तप्रवाहं विना केवलं १ घण्टापर्यन्तं जीवितुं शक्नुवन्ति इति विचार्य शिरःच्छेदनस्य, सिवनीयाश्च सम्पूर्णा प्रक्रिया १ घण्टायाः अन्तः एव पूर्णा भवितुमर्हति

शल्यक्रियायाः समाप्तेः अनन्तरं रोगी ३ तः ४ सप्ताहान् यावत् अतिरिक्तं संज्ञाहरणं प्राप्स्यति, व्रणस्य स्वस्थतां, शिरः शरीरं च अनुकूलतां प्राप्तुं प्रतीक्षते;

अन्ते शारीरिकचिकित्सायाः आवश्यकता वर्तते, पुनः पादचालनार्थं प्रायः एकवर्षं यावत् समयः स्यात् ।

२०१७ तमे वर्षे प्रथमं शिरःप्रत्यारोपणं करिष्यति इति अपि सः भविष्यवाणीं कृतवान् ।

पीईजी इत्यस्य उपयोगः कानावेरो इत्यस्य कोरियादेशस्य सहकारिणा सी-यून किम इत्यनेन प्रदर्शितः यः मूषकाणां कण्ठे मेरुदण्डं विच्छिद्य ततः पीईजी इत्यनेन अङ्गीकृतवान् कतिपयेभ्यः सप्ताहेभ्यः अनन्तरं मूषकाः गन्धं गृहीत्वा अङ्गं चालयितुं समर्थाः अभवन् ।

कानावेरो वास्तविकस्य "शिरः प्रत्यारोपणस्य" सज्जतां कुर्वन् अस्ति, सः ३१ वर्षीयः रूसी सङ्गणक-इञ्जिनीयरः, यः वंशानुगत-स्नायु-विकार-रोगेण पीडितः अस्ति, सः शल्यक्रियामेजस्य उपरि शयनं करिष्यति, नूतनं शरीरं प्राप्स्यति च।परन्तु पश्चात् वैलेरी स्वस्य मनः परिवर्तयति स्म, अद्यापि शल्यक्रिया न कृता अस्ति।

कानावेरो इत्यस्य चीनीयसहभागिनः इति नाम्ना प्रोफेसरः रेन् क्षियाओपिङ्ग् इत्यनेन २०१६ तमे वर्षे एकस्य वानरस्य शिरःप्रत्यारोपणं कृतम्, येन शिरः नूतनशरीरस्य च मध्ये रक्तस्य आपूर्तिः सम्बद्धा, परन्तु मेरुदण्डस्य संयोजनस्य प्रयासः न कृतः

प्रयोगेषु ज्ञातं यत् वानराः मस्तिष्कक्षतिं विना शल्यक्रियायां जीवितुं शक्नुवन्ति यदि तेषां शिरः १५ डिग्रीपर्यन्तं भवति । ततः परं प्रोफेसरः रेन् क्षियाओपिङ्ग् भविष्यस्य शिरःप्रत्यारोपणस्य शल्यक्रियायाः आदर्शानां निर्माणं कर्तुं आरब्धवान् ।

शिरः सिवनीयुक्तः वानरः चित्रस्य स्रोतः : newscientist

शवस्य शल्यक्रियायाः नैतिकविषयेषु रेन् जिओपिङ्ग् इत्यनेन उक्तं यत् - हार्बिन् चिकित्साविश्वविद्यालयस्य शरीररचनाविज्ञानसंस्थायाः समानाकारयुक्तौ ताजाः पुरुषशवौ प्रदत्तौ, नैतिकविशेषज्ञसमित्याः अनुमोदनं च रोगिणां परिवारानां सहमतिः च प्राप्ता।

सिद्धान्ततः शवेषु कृतानां प्रयोगानां विषये परिवारजनेभ्यः सूचयितुं आवश्यकता नास्ति । यतः शवदानानन्तरं परिवारः पूर्णाधिकारेन चिकित्सालये समर्पयितुं सहमतः अस्ति, तथा च चिकित्सालया प्रत्येकं उपयोगस्य परिवारं सूचयितुं आवश्यकता नास्ति एतत् शरीरदानविनियमेषु स्पष्टतया उक्तम् अस्ति ।

अस्य अभावेऽपि रेन् क्षियाओपिङ्ग् इत्यनेन सम्पन्नस्य "शिरः-परिवर्तन-प्रविधि-विषये" बहिः जगति अद्यापि बहवः संशयाः सन्ति । विश्व-न्यूरोसर्जरी-सङ्घः विरोध-वक्तव्यं प्रकाशितवान् यत् -

मनुष्याणां विच्छिन्नमेरुदण्डस्य तंत्रिकानां पूर्णतया पुनर्जन्मस्य क्षमता भवितुं पूर्वं शिरःप्रत्यारोपणं न केवलं नैतिकदृष्ट्या अस्वीकार्यं भवति, अपितु वैज्ञानिकदृष्ट्या अपि निरर्थकं भवति नैतिकदृष्ट्या कस्यापि संस्थायाः वा सङ्घस्य वा शल्यचिकित्सकाः रोगी कृते लाभप्रदं न भवति इति शल्यक्रियायाः शल्यक्रियाम् अङ्गीकुर्वन्ति

चीन-मानव-अङ्ग-प्रत्यारोपण-समितेः निदेशकः, पूर्व-स्वास्थ्य-उपमन्त्री च हुआङ्ग-जीफुः अपि स्वस्य स्पष्टविरोधं प्रकटितवान् यत् रेन् जिओपिङ्ग्-इत्यनेन शरीरे शिरः-प्रत्यारोपणं कृतं चेदपि तत् निरर्थकं भविष्यति, नैतिकता-समित्याः च तस्य एककस्य उत्तरदायित्वं भवेत्।सः अवदत् यत् नैतिकरूपेण शिरःप्रत्यारोपणस्य अनुमतिः नास्ति, अतः शवेषु आदर्शप्रयोगानाम् आवश्यकता नास्ति।

अशांतजनमतस्य सम्मुखे,मूलतः अस्य शल्यक्रियायाः समर्थनं कृतवान् हार्बिन् चिकित्साविश्वविद्यालयः तदनन्तरं शल्यक्रियायाः विषये संशोधनं, प्रतिवेदनं च शीघ्रमेव स्थगितवान् ।

विज्ञानं नीतिशास्त्रस्य सीमायां गच्छति

प्रौद्योगिकी निर्दोषः अस्ति। यद्यपि विज्ञानस्य प्रौद्योगिक्याः च विकासेन नूतनाः सम्भावनाः उत्पन्नाः ये सामान्यजनानाम् अनुभवस्य अवगमनस्य च व्याप्तेः परे अपि सन्ति तथापि विज्ञानस्य प्रौद्योगिक्याः च मूलतः मूल्यप्राथमिकता नास्ति तथा च सर्वेषां मानवजातेः कृते मौलिकरूपेण लाभप्रदाः सन्ति

तस्मिन् एव काले इतिहासं दृष्ट्वा वयं वैज्ञानिक-प्रौद्योगिकी-संशोधनस्य क्रूरं पक्षं अवश्यं पश्यामः : टस्केगी-उपदंश-प्रयोगः, हेला-कोशिका-इन् विवो-इञ्जेक्शन-प्रयोगाः, मानव-किरणोत्सर्गी-प्रयोगाः, बालकानां उपरि गुप्त-चिकित्सा-प्रयोगाः, मानव-बनर-संकर-प्रयोगाः च। .. more जापानस्य यूनिट् ७३१ इव युद्धस्य सन्दर्भे क्रियमाणानां भयानकानाम् मानवीयप्रयोगानाम् विषये मा वदन्तु!

विज्ञानस्य कृते नीतिशास्त्रं दृढं शृङ्खला भवितुमर्हति, अन्यथा तत्सदृशाः घटनाः अवश्यमेव क्रमेण भविष्यन्ति ।

परन्तु केषाञ्चन वैज्ञानिकानां दृष्टौ नीतिशास्त्रं नैतिकता च वैज्ञानिकसंशोधनस्य कृते स्पष्टतया "शापः" नास्ति, अतः एकः नैतिकनिषेधः नैतिकसंहिता वा निरन्तरं भङ्गः भवति

वस्तुतः अस्याः व्यक्तिगतघटनायाः विषये आतङ्कस्य आवश्यकता नास्ति, यतः मानवविज्ञानस्य प्रौद्योगिक्याः च इतिहासे विज्ञानं प्रौद्योगिक्याः च आव्हानं नीतिशास्त्रं एकं निश्चितं मानदण्डं गणनीयम् उदाहरणार्थं सूर्यकेन्द्रितसिद्धान्तस्य प्रस्तावः अपि महत् आसीत् तस्मिन् समये नैतिकतायाः आव्हानं भवति अन्तर्जालप्रौद्योगिक्याः द्रुतविकासः , नागरिकानां गोपनीयतायाः आक्रमणम्...

प्रौद्योगिक्याः नीतिशास्त्रस्य च समन्वयः मानवप्रगतेः स्थायी प्रस्तावः अस्ति, भिन्नयुगपृष्ठभूमियुक्तानि भिन्नानि शैल्यानि दर्शयति। सौभाग्येन मानवीयप्रौद्योगिकीसभ्यता विकसिता अस्ति, मानवसंस्थागतसभ्यता अपि विकसिता अस्ति, व्यभिचाराः च कालान्तरे सर्वदा सम्यक् कर्तुं शक्यन्ते।

कदाचित् एतत् मानवजातेः महत्तमं भाग्यम् अस्ति ?