समाचारं

सुप्रसिद्धः जापानीभाष्यकारः हिरोयुकी अकिता : तुर्किये इत्यस्य "कलाकारकूटनीतिः" अवसरैः सह जोखिमैः सह सह-अस्तित्वं प्राप्नोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तः"निहोन् केइजाई शिम्बुन्" इत्यनेन १९ सितम्बर् दिनाङ्के "तुर्की-देशस्य "कला-कूटनीतिः" इति शीर्षकेण स्वतन्त्रतां प्राप्तुं" इति लेखः प्रकाशितः ।लेखकः वृत्तपत्रस्य टिप्पणीकारः हिरोयुकी अकिता आसीत् लेखस्य एकः अंशः यथा अस्ति ।
सम्पूर्णस्य जगतः भविष्यं दैवं च घननीहारेण आवृतम्।
अस्मिन् परिस्थितौ एकः उदयमानः शक्तिः बृहत्तमः चरः अस्ति, सा च तुर्किये, यस्य भूमिक्षेत्रं जापानदेशस्य द्विगुणं भवति । प्रायः १०० वर्षाणि पूर्वं तुर्किए-महोदयस्य पूर्ववर्ती ओटोमन-साम्राज्यं एकदा विश्वे आधिपत्यं कृतवान्, यूरेशियन-महाद्वीपं विस्तृतं क्षेत्रं धारयति स्म अद्य अन्तर्राष्ट्रीयराजनीत्यां तुर्किये इत्यस्य भारः पुनः वर्धमानः अस्ति । वैश्विकरक्षासूचनाः निरीक्षमाणस्य "ग्लोबल फायरपावर" इति जालपुटस्य आँकडानुसारं तुर्कीदेशस्य कुलसैन्यबलं प्रायः ३५५,००० अस्ति, यत् नाटो-अन्तर्गतं संयुक्तराज्यसंस्थायाः पश्चात् द्वितीयं भवति, यूरोप-मध्यपूर्व-एशिया-देशयोः सङ्गमे स्थितम् अस्ति , तस्य भूराजनीतिकस्थितिः च अतीव महत्त्वपूर्णा अस्ति ।
अन्तिमेषु वर्षेषु तुर्कीदेशस्य नेतृत्वं कुर्वन् राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् स्वस्य "स्वमार्गस्य" अनुसरणं कर्तुं सामान्यबुद्धेः पूर्णतया विचलितुं च प्रतिबद्धः अस्ति यद्यपि नाटो-सङ्घस्य मूलसदस्यः अस्ति तथापि रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह सुसम्बन्धः स्थापितः अस्ति । एर्दोगान् चीन-रूसयोः नेतृत्वे ब्रिक्स-तन्त्रे सम्मिलितुं स्वस्य अभिप्रायं अपि प्रकटितवान् तथा च शङ्घाई-सहकार-सङ्गठनेन ज्ञायते यत् तुर्किए-महोदयेन पूर्वस्य सदस्यतायाः आवेदनपत्रं प्रदत्तम्। नाटो-सदस्यानां कृते ब्रिक्स-देशाः भवितुं सर्वथा अश्रुता भविष्यति ।
तदतिरिक्तं तुर्किये रूसदेशेन सह हस्तं दत्तवान् तथापि रूसदेशेन सह युद्धं कुर्वन्तं युक्रेनदेशं प्रति अपि टीबी२ सैन्यड्रोन्-इत्येतत् प्रदातुं गतवान्
तुर्काः किं मन्यन्ते ? अन्तर्राष्ट्रीयराजनीतेः लाभं कथं ग्रहीतुं ते योजनां कुर्वन्ति? एतेषां विषयाणां स्पष्टीकरणार्थं लेखकः सितम्बरमासस्य आरम्भे स्थानीयकूटनीतिज्ञानाम्, सर्वकारीयाधिकारिणां च विश्लेषणं श्रुतुं तुर्किये-नगरम् आगतः ।
अधिकांशविशेषज्ञाः अमेरिकी-आधिपत्यस्य क्षयस्य बहुध्रुवतायाः विकसितप्रक्रियायाः च विषये तात्कालिकतायाः भावः प्रकटितवन्तः । तेषां मते केवलं नाटो-सङ्घस्य अवलम्बनं स्वदेशस्य सुरक्षां रक्षितुं न शक्नोति । एतादृशी चिन्ताभ्यः तुर्किये सर्वैः पक्षैः सह मिलित्वा सर्वदिशि पर्याप्तं बीमां प्रदातुं अभिलषति ।
तुर्कीराष्ट्रपतिभवनस्य सुरक्षाविदेशनीतिसमितेः सदस्यः चल् एरहानः मन्यते यत् "अमेरिका-आधिपत्यस्य क्षयेन नाटो-अन्तर्गतं मतभेदाः उत्पन्नाः । तुर्की-देशः पूर्वेण सह सम्बन्धं सुदृढं कृत्वा सज्जतां कुर्वन् पश्चिमे स्वस्थानं सुदृढं कर्तुं अर्हति for possible परिवर्तनार्थं सज्जाः भवन्तु” इति ।
तुर्किये इत्यस्य परितः सर्वत्र उष्णस्थानानि सन्ति इति वक्तुं शक्यते । सीरियादेशस्य गृहयुद्धेन इराक्-सीरिया-देशयोः समीपस्थेषु सीमाक्षेत्रेषु ३० लक्षाधिकाः शरणार्थिनः तुर्कीदेशं प्रति प्रवाहिताः, तुर्कीदेशात् स्वातन्त्र्यार्थं प्रतिबद्धानां कुर्दिषसशस्त्रसमूहानां, सर्वकारस्य च युद्धं कदापि न शान्तम् तदतिरिक्तं साइप्रस्-विषये तुर्किए-देशः ग्रीस-देशेन सह बहुवर्षेभ्यः विवादं कुर्वन् अस्ति ।
उपर्युक्तधमकीनां स्वतन्त्रतया सामना कर्तुं तुर्कीदेशः स्वस्य सैन्यजालस्य विस्तारं निरन्तरं कुर्वन् अस्ति, यत्र इराक्, अजरबैजान, साइप्रस्, कतार, सोमालिया च देशेषु सैन्यस्थानकस्थापनं वा सैनिकानाम् प्रेषणं वा, तथा च सैन्यपरामर्शदातृसमूहानां प्रेषणं सीरियादेशं प्रति अपि करोति, यत् मध्ये अस्ति गृहयुद्धस्य ।
अमेरिकन-चिन्तन-समूहस्य जर्मन-मार्शल-फण्ड्-इत्यस्य अङ्कारा-कार्यालयस्य प्रमुखः विश्लेषितवान् यत् तुर्किये-महोदयस्य दीर्घास्तनी-नृत्यस्य मूलं उत्तर-ओटोमन-साम्राज्यस्य ऐतिहासिक-जीनेषु अस्ति १८ शतके ओटोमनसाम्राज्यस्य आधिपत्यं ब्रिटेन-रूस-आदीनां पाश्चात्यशक्तीनां कृते नष्टम् अभवत् । ततः परं स्वस्य आधुनिकीकरणं, अस्तित्वं च साक्षात्कर्तुं ओटोमनसाम्राज्यं एकतः पाश्चात्त्यशक्तैः सह स्वसम्बन्धं सुदृढं कृतवान्, अपरतः च शक्तिषु स्पर्धां सृजितव्या इति अपि अवगच्छत् तुर्कीदेशस्य सन्तुलितरणनीतिः पाश्चात्यदेशैः सह निकटसम्बन्धं स्थापयन् कस्यापि प्रमुखशक्तेः उपरि न अवलम्ब्य एतां रेखां उत्तराधिकारं प्राप्नोति ।
तुर्किये इत्यस्य कूटनीतिकपरिचालनानां अन्तर्राष्ट्रीयराजनीत्यां किं प्रभावः भविष्यति? यदि तुर्किए स्वमार्गे गन्तुं आग्रहं करोति तर्हि नाटो-अन्तर्गतं एकतां नाशयिष्यति । २०२३ तमे वर्षे तुर्कीदेशेन स्वीडेन्देशेन कुर्दिषसमूहानां देशस्य अन्तः कार्यं कर्तुं अनुमतिः दत्ता इति कारणेन स्वीडेन्-देशः नाटो-सङ्घस्य सदस्यतां अवरुद्धवान्, येन अमेरिका-युरोपयोः शिरोवेदना अभवत्
अपरपक्षे तुर्किये इत्यस्य स्वतन्त्ररेखा तेषु विषयेषु भूमिकां निर्वहति एव, येषां समाधानं पश्चिमदेशः स्वतन्त्रतया कर्तुं न शक्नोति । सम्भाव्यसङ्घर्षाणां समाधानार्थं देशः आफ्रिका-कार्येषु स्वस्य संलग्नतां वर्धयति, परन्तु आफ्रिका-देशस्य विषये नाटो-सङ्घस्य दृष्टिकोणः अस्पष्टः, डगमगा च अस्ति अगस्तमासस्य आरम्भे तुर्किये इत्यनेन अमेरिका-रूसयोः मध्ये मध्यस्थता अपि आरब्धा, येन अमेरिका-रूस-सहितेषु सप्तदेशेषु निरुद्धानां २६ कैदिनां स्वस्वदेशं प्रति प्रत्यागमनस्य स्थितिः निर्मितवती
परन्तु यावत् तुर्किए नाटो-सदस्यः एव तिष्ठति तावत् एतादृशः "कला-कूटनीतिः" यदि एकं गलत्-चरणं करोति तर्हि सर्वं हानिः भवितुम् अर्हति तुर्कीदेशस्य आर्थिकविदेशनीतिसंशोधनकेन्द्रस्य निदेशकः सिनान् युर्गेन् इत्यनेन दर्शितं यत् “गतवर्षे तुर्कीदेशस्य ६०% आगच्छन्तः पर्यटकाः व्यापारश्च पाश्चात्यदेशेभ्यः आगताः एतादृशेषु परिस्थितिषु पश्चिमैः सह समदूरसम्बन्धं स्थापयितुं असम्भवम् non-west. most of दुर्भाग्यपूर्णे सति तुर्कीदेशः पाश्चात्य-आर्थिक-राजनैतिक-संस्थाभ्यः बहिः निष्कासितः भविष्यति।”
रूस-युक्रेन-सङ्घर्षेण मध्यपूर्व-सङ्घर्षेण च उत्पन्नाः संकटाः अद्यापि प्रसृताः सन्ति । पाश्चात्यदेशानां कृते सर्वोत्तमा रणनीतिः अस्ति यत् तुर्किये इत्यस्य स्वातन्त्र्यं प्राप्तुं इच्छायाः लाभं गृहीत्वा सकारात्मकं योगदानं दातुं प्रोत्साहयितुं शक्यते। (संकलित/लिउ लिन्) २.
प्रतिवेदन/प्रतिक्रिया