समाचारं

अमेरिकीभ्रमणस्य प्रथमं स्थलं ज़ेलेन्स्की इत्यस्य गोलाबारूदकारखानस्य भ्रमणं भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तःआरआईए नोवोस्टी इत्यस्य २२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं एसोसिएटेड् प्रेस इत्यनेन अनामिकानां अधिकारिणां उद्धृत्य उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २२ दिनाङ्के अमेरिकादेशस्य यात्रां आरभेत, प्रथमं च अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य जन्मस्थानस्य पेन्सिल्वेनिया-देशस्य स्क्रैण्टन्-नगरस्य भ्रमणं करिष्यति इति नगरे एकः गोलाबारूदकारखानः यः युक्रेन-सेनायाः कृते गोलाबारूदस्य उत्पादनं करोति ।
एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् - "सः स्क्रैण्टन्-नगरस्य सेना-गोलाबारूद-संयंत्रं प्रति गमिष्यति इति अपेक्षा अस्ति, यत् युक्रेन-देशस्य समर्थनं वर्धयितुं उद्दिश्य अमेरिका-देशस्य तीव्र-सप्ताह-व्यापी-भ्रमणस्य प्रथम-विरामः अस्ति
समाचारानुसारं आधिकारिककार्यक्रमानुसारं जेलेन्स्की २५ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां वदिष्यति। २६ दिनाङ्के सः श्वेतभवनं गत्वा बाइडेन् इत्यनेन सह मिलति।
व्हाइट हाउस् इत्यनेन उक्तं यत् बाइडेन्, जेलेन्स्की च युक्रेन-सङ्घर्षस्य विषये, "युक्रेनस्य सामरिकनियोजनस्य, अमेरिकीसमर्थनस्य च" विषये चर्चां करिष्यन्ति ।
जेलेन्स्की क्रमशः अमेरिकी उपराष्ट्रपतिः अग्रिमराष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् तस्याः प्रतिद्वन्द्वी पूर्वराष्ट्रपतिः ट्रम्पः च सह मिलितुं शक्नोति इति अपेक्षा अस्ति। (झाओ ज़िपेङ्ग इत्यनेन संकलितः)
प्रतिवेदन/प्रतिक्रिया