समाचारं

बहामासस्य प्रधानमन्त्री : चीनस्य दरिद्रतानिवारणपरियोजना "वैश्विकदक्षिण" इत्यस्य कृते उत्तमं सन्दर्भं प्रददाति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हवाना, २१ सितम्बर्, नासाउ न्यूज : बहामादेशस्य प्रधानमन्त्री डेविस् इत्यनेन अद्यैव उक्तं यत् चीनस्य दरिद्रतानिवारणपरियोजना "वैश्विकदक्षिणस्य" कृते उत्तमं सन्दर्भं प्रदाति।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति आयोजयितुं बहामादेशे चीनदूतावासेन आयोजिते स्वागतसमारोहे भागं गृहीत्वा डेविस् इत्यनेन उक्तं यत् चीनदेशः विश्वस्य साधारणविकासस्य प्रचारं कुर्वन् स्वस्य विकासमार्गस्य पालनम् करोति। २७ वर्षपूर्वं ब्राजील-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं विभिन्नक्षेत्रेषु सहकार्यस्य फलप्रदं परिणामः अभवत् । पाकिस्तान एकचीनसिद्धान्तस्य पालनम् करोति, चीनेन प्रस्तावितानां वैश्विकविकासपरिकल्पनानां समर्थनं करोति, संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्याणां साकारीकरणाय चीनेन सह कार्यं कर्तुं इच्छुकः अस्ति तथा च विकासशीलदेशानां प्रमुखचिन्तानां विषयेषु एकत्र वक्तुं इच्छति।
बहामादेशे चीनदेशस्य राजदूतः यान् जियारोङ्गः स्वभाषणे अवदत् यत् चीनदेशस्य सुधाराणां व्यापकं गभीरीकरणं उच्चस्तरीयं उद्घाटनस्य प्रवर्धनं च बहामाससहितदेशेभ्यः नूतनान् अवसरान् प्रदास्यति। चीनदेशः दक्षिणे जातः, दक्षिणस्य चिन्तां करोति, दक्षिणे च मूलभूतः अस्ति सः एकान्तवासेन आधुनिकीकरणं न करोति , परस्परं लाभप्रदं सहकार्यं, साधारणसमृद्धिः च।
स्रोतः - सिन्हुआनेट्
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया