समाचारं

रूस-युक्रेन-देशयोः वार्तालापस्य शर्ताः अद्यापि न सन्ति रूस-देशः नवम्बर-मासे "शान्ति-शिखर-सम्मेलने" भागं न गृह्णीयात् इति अवदत् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २१ सितम्बर् दिनाङ्के रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन उक्तं यत् अस्मिन् वर्षे नवम्बरमासे युक्रेनदेशस्य विषये द्वितीये "शान्तिशिखरसम्मेलने" रूसः भागं न गृह्णीयात् इति। सा अपि बोधितवती यत् रूसदेशः राजनैतिक-कूटनीतिक-माध्यमेन युक्रेन-संकटस्य समाधानं कर्तुं न नकारयति ।
जखारोवा इत्यनेन उक्तं यत् रूसः गम्भीरप्रस्तावानां विषये चर्चां कर्तुं सज्जः अस्ति, परन्तु वर्तमानक्षेत्रीयस्थितिं भूराजनीतिकवास्तविकतां च तथैव अस्मिन् वर्षे जूनमासे रूसराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन प्रस्तावितानां प्रासंगिकानां शर्तानाम् अपि ध्यानं दातव्यम्।
पूर्वदिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः द्वितीये "शान्तिशिखरसम्मेलने" रूसीप्रतिनिधिभिः सह मिलितुं सज्जः अस्ति तथा च युक्रेनदेशः "विजययोजनायां" त्रयः बिन्दवः निर्मितवान्, ये सर्वे नवम्बरमासस्य आरम्भे सज्जाः भविष्यन्ति।
एएफपी प्रतिवेदनस्य स्क्रीनशॉट्
चीनी सामाजिकविज्ञानस्य अकादमीयाः रूसी, पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः शोधकर्त्ता झाङ्ग-हाङ्गः चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य वैश्विक-सूचना-प्रसारणस्य संवाददातृणा सह साक्षात्कारे विश्लेषितवान् यत् यद्यपि युक्रेन-देशेन विशिष्टं न घोषितम् content of the “victory plan”, it can be seen from zelensky’s speech एतत् निष्पद्यते यत् सः युक्रेनस्य सुरक्षा, अर्थव्यवस्था, सामाजिकविकासः इत्यादीनां चिन्तानां विषये अधिकं चिन्तितः अस्ति।
ज़ेलेन्स्की इत्यस्य "विजययोजना" मोटेन त्रीणि तत्त्वानि समाविष्टानि सन्ति : प्रथमं पश्चिमं अधिकसैन्यसहायतां दातुं प्रार्थयितुं, विशेषतः युक्रेनदेशस्य साहाय्यार्थं शस्त्रप्रयोगे प्रतिबन्धान् उत्थापयितुं अमेरिकादेशं प्रार्थयितुं।
द्वितीयं, ज़ेलेन्स्की इत्यनेन उल्लेखितम् यत् युक्रेनस्य आधारभूतसंरचना विद्युत्सुविधाः च भृशं क्षतिग्रस्ताः अभवन् तथा च युक्रेनदेशस्य जनाः अस्मिन् शिशिरे हिमपातेन पीडिताः भवितुम् अर्हन्ति अतः "विजययोजना" पश्चिमेभ्यः अधिकाधिकं आर्थिकं मानवीयं च सहायतां याचते।
तृतीयम्, "विजययोजना" युक्रेनस्य भविष्यस्य दीर्घकालीनसुरक्षायाः केचन तत्त्वानि समाविष्टानि भवितुम् अर्हन्ति । यथा, पाश्चात्त्यदेशैः युक्रेनस्य यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सदस्यतायाः समर्थनं करणीयम्, रूस-देशेन सह युद्धविराम-सम्झौते हस्ताक्षरस्य स्थाने यथाशीघ्रं युक्रेन-देशाय दीर्घकालीनसुरक्षा-प्रतिश्रुतिः प्रदत्ता
"विजययोजनायां" प्रकटितानां वर्तमानसामग्रीणां रूसस्य च वक्तव्यानां आधारेण न्याय्यं चेत् पक्षद्वयस्य वार्ताकारस्य आधाराः दूरं सन्ति, तेषु वार्तालापस्य शर्ताः नास्ति
पूर्वं यूरोपीयसंसदेन एकः प्रस्तावः पारितः यत् यूरोपीयसङ्घस्य देशैः रूसस्य मुख्यभूमिभागे गहनप्रहारं कर्तुं युक्रेनदेशस्य पाश्चात्यशस्त्रप्रणालीनां उपयोगे प्रतिबन्धाः हृतव्याः इति संकल्पे सदस्यराज्येभ्यः युक्रेनदेशं प्रति शस्त्राणि, वायुरक्षाव्यवस्थाः, गोलाबारूदं च शीघ्रं प्रदातुं आह्वानं कृतम् अस्ति, यत्र टॉरसदीर्घदूरपर्यन्तं क्रूजक्षेपणानि अपि सन्ति।
परन्तु जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन अद्यैव पुनः उक्तं यत् सः युक्रेनदेशाय "टॉरस" इति क्रूज्-क्षेपणानि न प्रदास्यति इति । श्कोल्ज् इत्यनेन अपि उक्तं यत् इदानीं रूसी-युक्रेन-सङ्घर्षस्य शान्तिपूर्णतया समाधानस्य उपायानां अध्ययनं आवश्यकम् अस्ति ।
deutsche welle प्रतिवेदनस्य स्क्रीनशॉट्
झाङ्ग हाङ्ग इत्यनेन अग्रे विश्लेषितं यत् जर्मनीदेशस्य युक्रेनदेशाय "टॉरस" दीर्घदूरपर्यन्तं क्रूज्-क्षेपणानि प्रदातुं नकारस्य सामरिक-कूटनीतिक-आर्थिक-विचाराः सन्ति
प्रथमं रणनीतिकविचाराः सन्ति। जर्मनीदेशस्य नेतृत्वे यूरोपीयदेशाः युक्रेनदेशाय बहुप्रमाणेन साहाय्यं कृतवन्तः, परन्तु तत्सहकालं ते युक्रेनदेशाय सहायतायाः विषये सामरिकतलरेखायाः आग्रहं कुर्वन्ति अर्थात् रूस-युक्रेनयोः मध्ये द्वन्द्वः पूर्णतया बहिः गन्तुं न शक्नोति नियन्त्रणस्य च रूसदेशं क्रुद्धं कर्तुं न शक्नोति। रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं रूस-देशः पश्चिमदिशि बहवः सामरिकाः रक्तरेखाः आकर्षितवान्, येन पश्चिमैः युक्रेन-देशाय सहायतायाः विषये रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणि न प्रयोक्तव्यानि अतः श्कोल्ज् इत्यनेन यथाशक्ति प्रयत्नः कृतः एतादृशीम् अत्यन्तं स्थितिं परिहरन्तु।
द्वितीयं कूटनीतिकविचाराः । रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं जर्मनीदेशः सुरक्षाविषयेषु अमेरिका-देशेन सह स्वहितं बद्धुं, युक्रेन-देशाय च सहायतां कर्तुं सर्वदा अनिच्छुकः अस्ति, येन जर्मन-कूटनीति-क्षेत्रे मध्यस्थतायाः, युक्त्याः च किञ्चित् स्थानं त्यजति
तृतीयः आर्थिकविचाराः । रूस-युक्रेन-सङ्घर्षात् पूर्वं जर्मनी-रूसयोः निकट-आर्थिक-सम्बन्धः आसीत्, ऊर्जा-व्यापार-विज्ञान-प्रौद्योगिकी-क्षेत्रेषु द्वयोः पक्षयोः सहकार्यस्य उत्तमः आधारः आसीत् भविष्ये जर्मनीदेशः अद्यापि यूरोपस्य महत्त्वपूर्णा अर्थव्यवस्था भविष्यति रूसी-जर्मन-आर्थिकसहकार्यस्य किञ्चित् स्थानं त्यक्तुं जर्मनीदेशः युक्रेनदेशाय सहायतायाः विषये सर्वदा संयमं कृतवान् अस्ति
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
संवाददाता丨यांग झूओयिंग
सम्पादक丨लिन वेइवाङ्गस्य पूर्णपाठः
हस्ताक्षर समीक्षा丨ली पेङ्ग तथा लियू यियाओ
प्रतिवेदन/प्रतिक्रिया