समाचारं

२०२४ पावर बैटरी विकास मञ्चः : नूतनं "गतिशील ऊर्जा" उत्तेजयित्वा भविष्यस्य मार्गं निर्मातुम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com ऑटो समाचार २१ सितम्बर् दिनाङ्के ग्लोबल ऑटोमोटिव् ग्रुप् इत्यनेन आयोजितः "इनोवेशन·काइनेटिक एनर्जी-२०२४ पावर बैटरी डेवलपमेण्ट् ट्रेण्ड् फोरम" इति कार्यक्रमः बीजिंगनगरे आयोजितः । अस्मिन् कार्यक्रमे चीनविद्युत्वाहनसङ्घस्य १०० उपमहासचिवः शि जियानहुआ, चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः जिन् योङ्गः, सिंघुआविश्वविद्यालये रासायनिकइञ्जिनीयरिङ्गविभागस्य प्राध्यापकः, चाइना ऑटोमोटिवस्य मुख्यवैज्ञानिकः वाङ्ग फाङ्गः च प्रौद्योगिकी तथा अनुसंधान केन्द्र तथा नवीन ऊर्जा परियोजनाओं के मुख्य अभियंता, रूसी अभियांत्रिकी अकादमी, झेजियांग विश्वविद्यालय के विदेशी शिक्षाविद xiong shusheng, qiushi शोध प्राध्यापक तथा चीनी विज्ञान अकादमी के आगंतुक प्राध्यापक, cui dongshu, ऑटोमोबाइल बाजार अनुसंधान शाखा के महासचिव of the china automobile dealers association (passenger vehicle market information joint conference) इत्यस्य तथा उद्योगस्य अन्ये बहवः शीर्षविशेषज्ञाः एकत्र एकत्रिताः आसन्। तेषां कृते विद्युत्बैटरीनां भविष्यविकासप्रवृत्तयः, प्रौद्योगिकीनवाचारमार्गाः, सुरक्षासुधाररणनीतयः, विपण्यप्रयोगसंभावनाः इत्यादिषु विषयेषु गरमचर्चा, गहनसाझेदारी च कृता वैचारिक-सङ्घर्षस्य अस्मिन् उत्सवे विशेषज्ञाः स्वमतानि प्रकटितवन्तः, शक्ति-बैटरी-उद्योगस्य भविष्यस्य विकासस्य दिशां दर्शितवन्तः, अपि च मम देशस्य नूतन-ऊर्जा-वाहन-उद्योगस्य निरन्तर-प्रगतेः प्रवर्धनार्थं बहुमूल्यं बुद्धिं, बलं च योगदानं दत्तवन्तः |.

सम्प्रति चीनीयवाहनानि प्रमुखवाहनदेशात् शक्तिशालिनः वाहनदेशं प्रति गन्तुं महत्त्वपूर्णसमये सन्ति । अस्मिन् महत्त्वपूर्णे ऐतिहासिक-मोक्ष-बिन्दौ नूतनाः ऊर्जा-वाहनानि निःसंदेहं अस्य महत्त्वाकांक्षिणः लक्ष्यस्य प्राप्तौ प्रमुखं बलं जातम् । पर्यावरणसंरक्षणस्य ऊर्जासंरचनायाः समायोजनस्य च वैश्विकरूपेण वर्धमानेन बलेन नूतनाः ऊर्जावाहनानि शून्य उत्सर्जनस्य न्यून ऊर्जायाः उपभोगस्य च लाभैः सह वाहन-उद्योगस्य भविष्यस्य विकासस्य मुख्यधारा-दिशा अभवन् नवीन ऊर्जावाहनानां विकासप्रक्रियायां शक्तिबैटरी अतीव महत्त्वपूर्णां भूमिकां निर्वहति यथा नूतन ऊर्जावाहनानां मूलघटकत्वेन तेषां प्रदर्शनं प्रत्यक्षतया नवीन ऊर्जावाहनानां माइलेज, सुरक्षा, विश्वसनीयता, मूल्यं च इत्यादीनां प्रमुखसूचकानाम् निर्धारणं करोति

यात्रीकारसङ्घस्य आँकडानुसारं चीनस्य वाहन-उद्योगेन अस्मिन् वर्षे जनवरी-मासात् अगस्त-मासपर्यन्तं कुलम् ६०.१६ मिलियनं नवीन-ऊर्जा-वाहनानि विक्रीताः, यत् वर्षे वर्षे ३५.३% वृद्धिः अभवत् अगस्तमासे नूतनानां ऊर्जावाहनानां प्रवेशदरः द्वितीयमासस्य कृते ५०% अतिक्रान्तवान्, ५३.९% यावत् अभवत् । अस्मिन् एव काले विद्युत्बैटरी-उद्योगस्य आँकडानुसारम् अस्मिन् वर्षे जनवरी-मासतः अगस्त-मासपर्यन्तं मम देशे विद्युत्-बैटरी-इत्यस्य सञ्चित-स्थापितं परिमाणं २९२.१gwh आसीत्, यत् सञ्चित-वर्षे वर्षे ३३.२% वृद्धिः अभवत्

वक्तुं शक्यते यत् शक्तिबैटरीनां तकनीकीस्तरः विकासस्य स्थितिः च नूतन ऊर्जावाहनउद्योगस्य भविष्यस्य दिशां बहु प्रभावितं करिष्यति। यथा शी जियानहुआ स्वभाषणे अवदत्, शक्तिबैटरीप्रौद्योगिकी विद्युत्वाहनानां हृदयवत् अस्ति, या वाहनस्य विकासाय "शक्तिः" निरन्तरं प्रवाहं प्रदाति विद्युत्वाहनस्य "उच्चः" अथवा "नीचः" गुणवत्ता शक्तिबैटरीप्रौद्योगिक्याः अविभाज्यः भवति । तस्य दृष्ट्या शक्तिबैटरी विद्युत्वाहनानां मूलप्रौद्योगिकी अस्ति, केवलं उत्तमबैटरीं कृत्वा एव वयं विद्युत्वाहनानि उत्तमं कर्तुं शक्नुमः, वाहन-उद्योगं च हरिततरं चतुरतरं च भविष्यं प्रति नेतुं शक्नुमः |. एतत् न केवलं उपभोक्तृणां दायित्वम्, अपितु सम्पूर्णस्य विद्युत्वाहन-उद्योगस्य भविष्यस्य दायित्वम् अपि अस्ति ।

|.शक्ति-बैटरी-विकासाय बहु दूरं गन्तव्यम् अस्ति, अद्यापि लिथियम-लोह-फॉस्फेट्-इत्यस्य महती क्षमता अस्ति

सत्यमेव यत् नूतनानां ऊर्जायानानां द्रुतगतिना उदयेन खलु शक्तिबैटरीनां कृते अत्यन्तं विस्तृतं विकासस्थानं उद्घाटितम् अस्ति । परन्तु अस्माभिः स्पष्टतया अवगन्तव्यं यत् शक्ति-बैटरी-विकासः कथमपि एकदिवसस्य कार्यः नास्ति, न च रात्रौ एव साध्यः । अस्य कृते विशालवित्तीयनिवेशः, असंख्यवैज्ञानिकसंशोधकानां बुद्धिः, दीर्घकालीनव्यावहारिक अन्वेषणं च आवश्यकम् ।

अस्मिन् क्रमे वयं केवलं वेगस्य अनुसरणं कर्तुं न शक्नुमः, अपितु गुणवत्तायाः स्थायित्वस्य च विषये अपि ध्यानं दातुं शक्नुमः अपि च, शक्ति-बैटरी-विकासस्य प्रक्रियायां अस्माभिः पद्धतीनां, पद्धतीनां च विषये ध्यानं दातव्यं, तथा च वयं अन्धरूपेण प्रवृत्तेः अनुसरणं कर्तुं वा शीघ्र-सफलतायै त्वरितुं वा न शक्नुमः | . अस्माभिः मार्केट्-माङ्गं प्रौद्योगिकी-प्रवृत्तिषु च गहनं शोधं करणीयम्, वैज्ञानिक-उचित-विकास-रणनीतयः च निर्मातव्याः |. तत्कालीनप्रवृत्तेः अनुरूपं औद्योगिकविकासस्य वस्तुनिष्ठतथ्यानां सम्मानं कृत्वा, पर्यावरणसंरक्षणं, स्थायि ऊर्जाप्रयोगः, सामाजिका आर्थिकविकासः इत्यादीनां विविधकारकाणां पूर्णविचारस्य आधारेण च करणीयम् एतेन एव वयं शक्तिबैटरी-उद्योगस्य स्वस्थं स्थिरं च विकासं सुनिश्चित्य नूतनानां ऊर्जावाहनानां भविष्यस्य ठोस आधारं स्थापयितुं शक्नुमः |.

औद्योगिकविकासस्य दृष्ट्या विद्युत्बैटरीणां प्रगतिः नूतनानां ऊर्जावाहनानां भविष्यदिशि सम्बद्धा अस्ति, तस्य प्रौद्योगिकीनवाचारः गुणवत्तासुधारः च अन्यदृष्टिकोणात्, विद्युत्बैटरीनां स्थायिविकासाय पर्यावरणस्य ध्यानं दातुं आवश्यकता वर्तते; ऊर्जा तथा अर्थव्यवस्था इत्यादीनि एषा प्रक्रिया चुनौतीपूर्णा परन्तु अनेककारकाणां कारणेन महत्त्वपूर्णा अस्ति। अस्मिन् मञ्चे उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च विभिन्नक्षेत्रेभ्यः अनेके विशेषज्ञाः विद्युत्बैटरीविकासस्य वर्तमानस्थितेः समस्यानां च गहनविश्लेषणं कृतवन्तः, तथा च विद्युत्बैटरीविकासस्य भविष्यस्य कृते अतीव अग्रे पश्यन्तः रचनात्मकाः च अन्वेषणाः अपि अग्रे स्थापितवन्तः विविधदृष्टिकोणान् नवीनविचारान् च प्रदाति।

"मोटरमोटिव पावर बैटरीजस्य अतीतः भविष्यश्च" इति विषयसाझेदारीयां शिक्षाविदः जिन् योङ्गः पावरबैटरीनां विकासप्रक्रियायाः विस्तृतपरिचयं दत्तवान् तथा च लिथियमबैटरी सर्वदा विद्युत् ऊर्जाभण्डारणस्य महत्त्वपूर्णवाहकः अस्ति इति सूचितवान् industry विद्युत्वाहनानां क्षेत्रे विद्युत्वाहनानां तीव्रविकासेन लिथियमबैटरीनां प्रौद्योगिकीनवीनीकरणं प्रवर्धितम् अस्ति । तस्य दृष्ट्या यदि भवान् लिथियमबैटरीणां निरन्तरं नवीनतां प्रवर्तयितुम् इच्छति तर्हि अन्तर्निहिततर्कात् भौतिकनवाचारं संरचनात्मकनवाचारं च अवश्यं दातव्यः अतः शक्तिबैटरीणां भविष्यस्य विकासदिशायां विशिष्ट ऊर्जाघनत्वस्य सुधारः, यथा ठोसविकासः, अन्तर्भवति लिथियम बैटरी तथा ठोस विद्युत् विलेयकस्य उपयोगः सुरक्षाविषयाणां समाधानं, विशिष्ट ऊर्जा घनत्वं वर्धयितुं, बहुलक विद्युत् विलेयकात् आक्साइड अर्ध-ठोस बैटरी, सल्फाइड तथा हैलाइड सर्व-ठोस लिथियम बैटरी यावत् विकासः। तस्मिन् एव काले सोडियम-आयन-बैटरीषु, नूतनविचाररूपेण, सस्तेन मूल्यस्य, विस्तृत-सञ्चालन-तापमानस्य च लाभाः सन्ति, परन्तु तेषां विशिष्ट-क्षमता-घनत्वं न्यूनं भवति, वर्तमानकाले लिथियम-बैटरी-इत्यस्य पूर्णतया स्थानं न गृह्णाति

यथा संरचनात्मकनवीनीकरणस्य दृष्ट्या geely aegis dagger battery इत्यनेन प्रदर्शिताः उत्कृष्टाः परिणामाः, एते नवीनाः उपायाः लिथियमबैटरीणां संरचनात्मक-अनुकूलनस्य उत्तम-उदाहरणानि प्रददति, अपि च तत् सिद्धयन्ति यत् केवलं अन्तर्निहित-तर्कात् सामग्रीनां संरचनानां च अभिनव-मार्गस्य गहनतया अन्वेषणेन एव can we continue to लिथियम बैटरीणां विशालविकासक्षमतां tap कृत्वा तस्य विशालं विपण्यस्थानं उद्घाटयितुं शक्नुमः।

"वाहनशक्तिबैटरीप्रौद्योगिकीनवाचारः अनुप्रयोगचुनौत्यः च" इति विषयसाझेदारीयां अभियंता वाङ्ग फाङ्गः विद्युत्बैटरीविकासस्य तकनीकीमार्गात् आरब्धवान् तथा च वर्तमानत्रिगुणितलिथियम-लिथियम-लोह-फॉस्फेट-बैटरीणां मूल्यं, आयुः, सुरक्षां च अन्यपक्षं च व्याख्यातवान् . वाङ्ग फाङ्ग इत्यनेन दर्शितं यत् नूतनानां ऊर्जावाहनानां तीव्रविकासेन सह बैटरीजीवनस्य, ऊर्जापुनर्पूरणस्य, सुरक्षायाः, पुनःप्रयोगस्य च उपभोक्तृमागधाः विद्युत्बैटरीषु प्रौद्योगिकी नवीनतां प्रेरितवती अस्ति सामग्री-संरचनात्मक-नवीनीकरणस्य दृष्ट्या खड्ग-बैटरी-इत्यादीनि संरचनात्मक-नवीनीकरणानि, प्रणाली-नवीनीकरणे ठोस-स्थिति-प्रयासाः च न केवलं ऊर्जा-घनत्वं वर्धयन्ति, अपितु सुरक्षां च किञ्चित्पर्यन्तं सुधारयन्ति तापप्रसारपरीक्षायाः परिणामाः दर्शयन्ति यत् अधिकाधिकाः बैटरीः परीक्षणकाले अग्निं परिहरितुं समर्थाः भवन्ति, येन चीनीयबैटरीणां सुरक्षायां निरन्तरं सुधारः सिद्धः भवति तस्मिन् एव काले वाङ्ग फाङ्ग इत्यनेन अपि उल्लेखः कृतः यत् सुरक्षा लिथियम-बैटरी-इत्यस्य महत्त्वपूर्णः सूचकः अस्ति, खड्ग-बैटरी च उच्च-सुरक्षा-युक्तानां लिथियम-लोह-फॉस्फेट्-बैटरीनां नूतना पीढी अस्ति

शक्तिबैटरीनां मूलकुञ्जी सुरक्षा अस्ति इति वक्तुं शक्यते, नूतनशक्तिवाहनानां स्थिरसञ्चालनस्य अपि महत्त्वपूर्णा गारण्टी अस्ति । "शक्ति-बैटरी-कृते नवीन-गति-ऊर्जा - अधिकं कुशलं सुरक्षितं च" इति विषय-साझेदारी-मध्ये प्रोफेसरः क्षियोङ्ग-शुशेङ्ग्-इत्यनेन शक्ति-बैटरी-विकासाय सुरक्षा-दक्षतायाः महत्त्वे अपि बलं दत्तम् सः अवदत् यत् सुरक्षा एव लिथियम आयरन फॉस्फेट् बैटरीणां मूललेबलम् अस्ति, उच्चदक्षता च केकस्य उपरि आइसिंग् अस्ति। यथा, geely इत्यस्य dandao aegis बैटरी इत्यस्य उच्चसुरक्षाप्रदर्शनं, उच्चक्रूजिंग् रेन्जः, शीतप्रतिरोधः, द्रुतचार्जिंगवेगः च अस्ति । शक्ति-बैटरी-इत्यस्य प्रमुखौ चोदकौ सुरक्षा-दक्षता च सन्ति, केवलं दीर्घकालं यावत् अधिक-कुशल-सुरक्षित-विकास-मानकानां पालनम् एव वयं बैटरी-प्रौद्योगिक्याः प्रगतेः प्रवर्धनं कर्तुं शक्नुमः |.

ननु शक्तिबैटरीविकासप्रक्रियायां सुरक्षा सर्वदा आधारशिला एव अस्ति । दक्षता एव लक्ष्यं यत् शक्तिबैटरी निरन्तरं अनुसरणं कुर्वन्ति उच्चतर ऊर्जारूपान्तरणदक्षता, द्रुततरं चार्जिंगवेगः, दीर्घतरं क्रूजिंग्-परिधिः च सर्वे प्रमुखाः कारकाः सन्ति ये विद्युत्वाहनानां लोकप्रियतां विकासं च प्रवर्धयन्ति

|.geely aegis dagger battery: breakthrough innovation, शक्ति बैटरीणां कठिनशक्तिं प्रदर्शयति

वर्तमानं औद्योगिकं परिदृश्यं विद्युत्बैटरी-परिदृश्यं दृष्ट्वा वर्षायाः अनन्तरं मशरूम इव प्रौद्योगिकी-नवीनताः वसन्ताः सन्ति, येषु एकं उल्लासपूर्णं समृद्धं च दृश्यं दृश्यते |. सामग्रीक्षेत्रे वैज्ञानिकसंशोधकाः नूतनानां विद्युत्कोशसामग्रीणां विद्युत्विपाकानां च अन्वेषणं निरन्तरं कुर्वन्ति, बैटरीणां ऊर्जाघनत्वं, चक्रजीवनं, सुरक्षां च सुधारयितुम् प्रतिबद्धाः सन्ति संरचनात्मकनिर्माणस्य दृष्ट्या नवीनबैटरीपैकसंरचना बैटरीकोशव्यवस्था च निरन्तरं प्रवर्तन्ते, येन न केवलं स्थानस्य उपयोगे सुधारः भवति अपितु बैटरीस्य समग्रस्थिरता अपि वर्धते तस्मिन् एव काले उन्नतबैटरीप्रबन्धनप्रणालीप्रौद्योगिक्याः अपि निरन्तरं सुधारः भवति, यत् बैटरी-स्थितेः अधिकसटीकतया निरीक्षणं नियन्त्रणं च कर्तुं शक्नोति, बैटरी-आयुः विस्तारयितुं, सुरक्षां च सुधारयितुं शक्नोति तदतिरिक्तं द्रुतचार्जिंगप्रौद्योगिक्याः विकासेन उपयोक्तृभ्यः महती सुविधा अपि प्राप्ता, चार्जिंगसमयः बहु लघुः अभवत्, नूतनानां ऊर्जावाहनानां उपयोगस्य अनुभवः च सुदृढः अभवत्

प्रमुख उद्यमाः वैज्ञानिकसंशोधनसंस्थाः च अनुसन्धानविकासयोः निवेशं वर्धितवन्तः, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं सक्रियरूपेण कृतवन्तः, संयुक्तरूपेण शक्तिबैटरीप्रौद्योगिक्याः निरन्तरप्रगतिं प्रवर्धितवन्तः, नवीन ऊर्जावाहनउद्योगस्य स्थायिविकासाय ठोसमूलं स्थापितवन्तः च। अनेकेषां शक्तिबैटरीउत्पादानाम् मध्ये घोरप्रतिस्पर्धायुक्ते विपण्ये geely इत्यस्य aegis dagger बैटरी किमर्थं विशिष्टा अस्ति? आयोजने जीली आटोमोबाइल अनुसन्धान संस्थानस्य नवीन ऊर्जा विकासकेन्द्रस्य बैटरी प्रणाली विभागस्य निदेशकः जियाङ्ग युन्की इत्यनेन उक्तं यत् अभिनवशक्ति बैटरी उत्पादरूपेण जीली एजिस् बैटरी प्रौद्योगिकी नवीनता, सुरक्षा, तथा प्रदर्शनम्।

दीर्घ-छुरी-बैटरी-तः भिन्ना, लघु-छुरी-बैटरी संरचनात्मक-निर्माणे अधिकं संकुचिता भवति, भिन्न-भिन्न-माडलस्य स्थान-आवश्यकतानुसारं च उत्तमरीत्या अनुकूलतां प्राप्तुं शक्नोति एतेन स्थापनायां विन्यासे च अधिकं लचीलता प्राप्यते, कारनिर्मातृभ्यः अधिकसंभावनाः प्राप्यन्ते, उपभोक्तृणां वाहनस्थानस्य उपयोगस्य व्यक्तिगतनिर्माणस्य च आवश्यकताः पूर्यन्ते

कार्यक्षमतायाः दृष्ट्या, geely इत्यस्य aegis dagger battery अपि लिथियम आयरन फॉस्फेट प्रणाल्यां उत्तमं प्रदर्शनं करोति, यत्र उच्चतर ऊर्जा घनत्वं तथा आयतनस्य उपयोगः 50% अधिकं वर्धितः अस्ति, अस्य बैटरी जीवनं अतिदीर्घं भवति, यस्य सुरक्षितसेवाजीवनं अधिकं भवति 1 मिलियन किलोमीटर्।कोरचक्रजीवनं 3,500 गुणान् प्राप्नोति; केवलं १७ निमेषेषु १०% तः ८०% पर्यन्तं शुल्कं गृहीतुं शक्यते। सुरक्षाप्रदर्शनस्य दृष्ट्या विविधप्रौद्योगिकीनां उपयोगः भवति, यथा "आर्द्र-डबल-लेपित-डायफ्राम", स्व-फ्यूज-प्रौद्योगिकी-निर्माणम् इत्यादयः, तथा च ८-सुई-युगपत्-पंचरस्य तथा "जीवन्त-गोलाबारूद-प्रवेशस्य" चुनौतीद्वारा, क उत्पादन आधारे नवीनं स्वविकसितं mes अनुसन्धानीयं डिजिटलप्रणाली स्वीक्रियते। pack भागः संरचनात्मकनिर्माणस्य तापप्रबन्धनस्य च दृष्ट्या सुरक्षाप्रदर्शने सुधारं करोति, तथा च कठोरपरीक्षणं कृत्वा प्रमाणपत्राणि प्राप्तानि सन्ति वास्तुकलास्तरः सुरक्षां कार्यक्षमतां च सुधारयितुम् ctb विन्यासं स्वीकुर्वति, तथा च बैटरीकोशान् स्पृशन्तः पार्श्वस्तम्भात् शून्यप्रवेशं प्राप्तुं शक्नोति

पूर्वं चीनवाहनउद्योगकेन्द्रस्य शक्तिबैटरीगुणवत्ताचुनौत्ये geely इत्यस्य aegis dagger शक्तिबैटरी उत्तमगुणवत्तायाः कृते गुणवत्ताचुनौत्यप्रमाणपत्रं प्राप्तवान् चरमकार्यस्थितिपरीक्षायां "सीरियलपरीक्षण"कार्यक्रमं स्वीकृतवान् तथा च राष्ट्रियमानकापेक्षया अधिकानि कठोरपरीक्षाणि अभवन्, यत्र गतिशीलसमुद्रजलजंगविसर्जनं, पठारस्य अत्यन्तं शीतं, उच्च-आवृत्ति-तल-स्क्रेपिंग इत्यादयः, धूमस्य विना अथवा अग्निः परीक्षा। तस्मिन् एव काले अस्य दीर्घायुः उच्चस्वास्थ्यं च भवति बैटरीकोशस्य चक्रजीवनं ३५०० गुणा भवति तथा च १० लक्षकिलोमीटर् अधिकं गन्तुं वाहनस्य समर्थनं करोति ।

विभिन्नेषु कठोरपरीक्षासु aegis dagger बैटरी इत्यस्य उत्तमं प्रदर्शनं, तथैव संरचनात्मकनवाचारस्य सुरक्षाप्रदर्शनस्य च उत्कृष्टलाभाः, सर्वे aegis dagger बैटरी इत्यस्य विश्वसनीयं स्थिरं च गुणवत्ता आश्वासनं, विशालं विकासक्षमता च सिद्धयन्ति अस्य उन्नतप्रौद्योगिक्याः उत्कृष्टप्रदर्शनेन च शक्तिबैटरी-उद्योगस्य कृते नूतनं मानदण्डं निर्धारितम् अस्ति तथा च नूतन-ऊर्जा-वाहनानां भविष्य-विकासाय सशक्त-शक्ति-समर्थनं प्रदत्तम्

|"शक्ति बैटरी" इत्यस्य अग्रिमः सोपानः।

थीम सैलूनसत्रे ग्लोबल ऑटोमोबाइल समूहस्य उपमुख्यसम्पादकः झाङ्ग कुन् रूसी अभियांत्रिकी अकादमीयाः मेजबानः, विदेशीयः शिक्षाविदः, झेजियांग विश्वविद्यालयस्य किउशी शोधप्रोफेसरः, चीनी अकादमीयाः आगन्तुकप्रोफेसरः ज़ियोङ्ग शुशेङ्गः इति रूपेण कार्यं कृतवान् of sciences, automobile market research branch of china automobile dealers association (यात्रीकार कार बाजार सूचना संयुक्त cui dongshu, एसोसिएशन के महासचिव), jiang yunqi, geely ऑटोमोबाइल अनुसंधान संस्थान के नई ऊर्जा विकास केन्द्र के बैटरी प्रणाली विभाग के निदेशक, तथा चीनस्य वाहनसंशोधनकेन्द्रस्य नवीनऊर्जानिरीक्षणकेन्द्रस्य ऊर्जाप्रणालीविभागस्य निदेशकः लियू लेई पुनः अतिथिरूपेण साझां कृतवन्तः। अनेकाः विशेषज्ञाः "खड्गबैटरी लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य भविष्यं वा", "भविष्यत्काले ठोस-अवस्था-बैटरी, अर्ध-ठोस-बैटरी, लिथियम-बैटरी च इत्येतयोः सम्बन्धः", "लिथियम-बैटरी-सेवा-जीवनस्य सम्बन्धः" इति विषये केन्द्रीकृताः तथा विद्युत्वाहनानां मूल्यधारणदरः" तथा "शक्तिः "बैटरीनां अग्रिमप्रवृत्तिः" इत्यादिषु विषयेषु गहनचर्चा अभवत्:

क्षियोङ्ग शुशेङ्ग् इत्यनेन उक्तं यत् लिथियम आयरन फॉस्फेट् बैटरी इत्यस्य बृहत्तमः लाभः तेषां सुरक्षा अस्ति तथा च ते वाहनशक्ति बैटरीरूपेण उपयोगाय उपयुक्ताः सन्ति। एजिस् खड्ग बैटरी लिथियम आयरन फॉस्फेट् इत्यस्य आधारेण उन्नता अस्ति, यत्र अधिका सुरक्षा, दीर्घायुः, उत्तमं द्रुतचार्जिंग प्रदर्शनं च अस्ति । खड्ग-बैटरी-इत्यस्य लघु-आकारः बृहत्-परिमाणेन औद्योगिक-उत्पादनस्य सुविधां करोति, व्ययस्य न्यूनीकरणं च करोति । अस्य उत्तमं प्रदर्शनं, न्यूनतापमानस्य शक्तिविनिमयः, ऊर्जाघनत्वं च अस्ति, एतत् शक्तिबैटरीविकासाय महत्त्वपूर्णा दिशा अस्ति तथा च सम्पूर्णस्य वाहनस्य मूल्ये महत् प्रभावं करोति

कुई डोङ्गशु इत्यनेन चीनदेशस्य वाहन-उद्योगे मौलिकपरिवर्तनं जातम्, नूतनाः ऊर्जावाहनानि तीव्रगत्या वर्धन्ते, बैटरी-वाहनानि च कुञ्जी इति बोधयति स्म । कार बैटरीणां सेवाजीवनस्य मूल्यसंरक्षणदरं प्रवर्धयितुं, उन्नतप्रौद्योगिकीम् उत्तमशक्तिं च न्यूनीकर्तुं अधिका भूमिका अस्ति, विशेषतः geely dagger बैटरी उत्पादाः, येषां भविष्ये विश्वे उत्तमस्वीकृतिः भविष्यति, अपि च अस्माकं मूल्यसंरक्षणं भवति चीनीयकाराः प्रतिष्ठायाः दरः अधिकतया उन्नतः भविष्यति।

जियांग युन्की इत्यनेन सूचितं यत् जीली सर्वदा उपयोक्तृ-आवश्यकतानां आधारेण शक्ति-बैटरी-सर्वतोऽपि-सुरक्षायाः विषये चिन्तयति, प्रत्येकस्य विवरणस्य गहनं सावधानीपूर्वकं च विचारं करोति च भविष्ये, geely aegis सुरक्षाप्रणालीरूपरेखायाः विभिन्नविशेषविवरणानां नियन्त्रणं अपि समृद्धं करिष्यति, विघटनार्थं तार्किकचिन्तनक्षमतायाः उपयोगं करिष्यति, विविधसुरक्षाविवरणानां वर्धनं निरन्तरं करिष्यति, तथा च सर्वेषु सुरक्षाबिन्दुषु अभियांत्रिकीं प्राप्तुं प्रयतते तथा च सामूहिकनिर्माणं सक्षमं करिष्यति यथा उपभोक्तारः तत् क्रेतुं शक्नुवन्ति।

लियू लेइ इत्यस्य मतं यत् एजिस् बैटरी इत्यनेन सामग्री, संरचनात्मकनवाचारः, प्रबन्धनव्यवस्था च इति त्रयः पक्षाः सुरक्षासुधारः अभवत् । सामग्रीस्तरस्य, संरचनात्मकनवाचारस्य दृष्ट्या सुरक्षासुधारः भवति, कोशिकासंरचनायाः दृष्ट्या नवीनता तथा च प्रणालीसमायोजनस्तरस्य सुरक्षासुधारार्थं सहायकं भवति, 7×24-घण्टायाः पूर्णनिरीक्षणं महत्त्वपूर्णम् अस्ति; भविष्ये चीनस्य शक्तिबैटरी सामग्रीभ्यः, संरचनात्मकनवाचारात्, प्रबन्धनप्रणालीभ्यः, बुद्धिमान् संवेदनप्रौद्योगिकीप्रयोगेभ्यः च सुरक्षां सुधारयितुम् प्रयतितुं शक्नुवन्ति यद्यपि एताः प्रौद्योगिकीः अद्यापि परिपक्वाः न सन्ति तथापि विश्वविद्यालयाः, शोधसंस्थाः, उद्यमाः च तान् अन्वेषयन्ति, तेषां प्रदातुं अपेक्षितम् अस्ति बैटरीसुरक्षायै तकनीकीसमर्थनम्।

अस्मिन् क्षणे "नवाचार·गतिशील ऊर्जा - २०२४ शक्ति-बैटरी-विकास-प्रवृत्ति-मञ्चः" अपि समाप्तः यद्यपि तावत्पर्यन्तं आयोजनस्य समाप्तिः अभवत् तथापि तया प्रेरिता चिन्ता अन्वेषणं च शक्तिं धक्कायति एव | बैटरी उद्योग अग्रे। भविष्ये वयं अधिकानि नवीनप्रौद्योगिकीनि, सुरक्षितानि उत्पादनानि, व्यापकं विपण्यसंभावना च द्रष्टुं प्रतीक्षामहे, हरितयात्रायाः, स्थायिविकासस्य च लक्ष्याणि प्राप्तुं मिलित्वा कार्यं कुर्मः।