समाचारं

थ्री मेषस्य अन्तर्गतं बहुविधाः खाताः पुनः प्रसारिताः सन्ति, एतादृशं “जीवितं” इति विषये अपि न चिन्तयन्तु!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार शि पिंग

१८ सितम्बर् दिनाङ्के "त्रिमेषजालस्य" अन्तर्गतं बहुभिः खाताभिः, यत् चन्द्रमाकेकविवादे गभीरं सम्बद्धम् आसीत्, तस्य लाइवप्रसारणं पुनः आरब्धम्, येन ध्यानं आकर्षितम् संवाददाता अवलोकितवान् यत् "क्रेजी बिग ब्रदर याङ्ग (त्रि मेष आयुक्तः)" इत्यस्य लाइव प्रसारणं तस्मिन् दिने कुलम् ४४.६३ मिलियनं दर्शकाः आसन्, प्रसारणस्य अन्त्यपर्यन्तं १०,००० तः अधिकाः जनाः अद्यापि ऑनलाइन-रूपेण पश्यन्ति स्म कथं त्वं वायुविरुद्धं अपराधं कर्तुं साहसं करोषि?" तस्मिन् एव दिने हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य विपण्यनिरीक्षणब्यूरो इत्यस्य कर्मचारीभिः पत्रकारैः उक्तं यत् “अद्यापि एतस्य घटनायाः अन्वेषणं प्रचलति” इति । (दक्षिणमहानगरदैनिकस्य अनुसारं १८ सितम्बर् दिनाङ्के)

"क्रेजी बिग ब्रदर यांग (त्रि मेष कैंटीन)" लाइव प्रसारण कक्ष स्क्रीनशॉट

यद्यपि नियामकप्रधिकारिणः अवदन् यत् अन्वेषणम् अद्यापि प्रचलति तथापि त्रयः मेषस्य पूर्णपुनर्प्रसारणस्य व्याख्या अद्यापि अनेकेषां नेटिजनैः कृता यथा: शक्तिशाली लघु याङ्गभ्राता पुनः माध्यमेन गतः।

वयं सर्वेभ्यः दोषं दातुं न शक्नुमः पूर्वप्रकरणेभ्यः, भवेत् तत् ऑनलाइन वा अफलाइन, यदि कश्चन कम्पनी घोटालेन सम्मुखीभवति तथा च कानूनविनियमानाम् उल्लङ्घनस्य शङ्का भवति, तर्हि सुधारणार्थं कार्याणि स्थगयितुं अन्वेषणं च स्वीकुर्वन् सर्वाधिकं मूलभूतं कार्यम् अस्ति . त्रयः मेषाः एतावता शीघ्रमेव वायुतले प्रत्यागतवन्तः, केवलं मालविक्रये एव ध्यानं दत्तवन्तः, "चन्द्रकविवादस्य" विषये मौनम् अकुर्वन् । " " .

नेटिजनानाम् चिन्ता, क्रोधः च सूचनाविषमतायाः, आधिकारिकजागृतिषु विश्वासस्य अभावात् च उद्भवति । एकतः याङ्गः भ्राता तस्य "त्रि मेषः" इति कम्पनी च सर्वदा जनानां कृते समर्थः इति भावः, समर्थकः च इति भावः दत्तवान् । एकः प्रमुखः लंगरः इति नाम्ना सः स्वस्य धनं, स्थितिं च दर्शयितुं न लज्जते सः गृहं क्रेतुं १० कोटि युआन् व्यययति, मासिकं ५० मिलियन युआन् वेतनं प्राप्नोति, उच्चस्तरीयकार्यक्रमेषु भागं गृह्णाति च "वर्षस्य मुख्यालयकम्पनी" इति अयं अन्तर्जाल-सेलिब्रिटी-दलः धनी-शक्तिशाली इति व्यक्तित्वं निर्माति, लोकप्रियतायाः धारणायां च "शान्तिपूर्वकं कार्याणि कर्तुं शक्नुवन्" इति अपि बलस्य चिह्नम् अस्ति

अपरपक्षे याङ्गः भ्राता पूर्वं बहुवारं विवादेषु संलग्नः अस्ति, किं २०२२ तमे वर्षे "त्रि-कोऽपि केशशुष्ककं", मिथ्याशक्तिमानकयुक्तं भित्तिभङ्गयन्त्रं, अथवा अस्मिन् वर्षे नकलीमाओताईविक्रयणं विक्रयणं च इति आरोपः वा goods with the name of "groove meat" "अचारयुक्तैः शाकैः सह अचारयुक्तैः शूकरमांसस्य कच्चामालरूपेण उपयोगः, "मूलकटे गोमांसस्य रोलः" इति विक्रयणस्य दावान् कृत्वा परन्तु वास्तवतः गोमांसम् इत्यादीन् स्प्लिसिंग् करणं प्रतिवारं उष्णविमर्शं जनयति, उष्णसन्धानं च अभवत् । तथापि , मेषत्रयं सर्वदा सुरक्षितं स्वस्थं च आसीत्, औपचारिकप्रतिक्रिया अपि न अभवत् । मीडियापृच्छासु ज्ञातं यत् हेफेई सांगेयाङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापनायाः अनन्तरं २०२१ तमस्य वर्षस्य मार्चमासस्य १८ दिनाङ्के प्रशासनिकदण्डानां कोऽपि अभिलेखः नास्ति।

किमर्थं दण्डः नास्ति ? प्रासंगिकवार्तानां अन्वेषणं कुर्वन् स्थानीयनियामकप्रधिकारिणां प्रतिक्रियाः मूलतः “साक्ष्यं नास्ति”, “न प्राप्तम्” तथा च “मिथ्याप्रचारस्य विषये तथ्यं नास्ति” इति । अनेन जनाः अतीव भ्रमिताः भवन्ति । यतः अन्तर्जालस्य यत्किमपि अन्वेषणं भवति तत् स्क्रीनशॉट्, भिडियो, ध्वनिः, चित्राणि च सहितं बहु प्रमाणं प्रकाशयिष्यति । अपि च, अन्येषु स्थानेषु नियामकप्रधिकारिभिः अपि विक्रयकम्पनीनां निर्णयपत्रेषु स्पष्टं कृतम् यत् लाइवप्रसारणप्रचारप्रक्रियायाः समये उपभोक्तृणां भ्रमस्य व्यक्तिपरकः अभिप्रायः अस्ति, तथा च वस्तुनिष्ठरूपेण उपभोक्तृभ्यः गलतनिर्णयः कृतः यत् नियामकेन किमर्थं कृतम् हेफेइ-नगरस्य अधिकारिणः एवम् कर्तुं चयनं कुर्वन्ति? "वत्सस्य रक्षणम्" इति शङ्का अस्ति इति जनाः अनुभविष्यन्ति इति अनिवार्यम् ।

तदतिरिक्तं हेफेई उच्च-प्रौद्योगिकी-क्षेत्र-प्रबन्धन-समितेः आधिकारिक-ब्लॉग्-इत्यनेन पूर्वं तस्मिन् समये सूचना जारीकृता यदा जनमतं उबलति स्म, यत् तया संदिग्धानां "भ्रम-ग्राहकानाम्" कृते sanyang network technology co., ltd.-इत्यस्य अन्वेषणं उद्घाटितम् इति । तथा अन्ये व्यवहाराः तथापि नेटिजनैः तस्य आविष्कारः कृतः तथा च सेकेण्ड्-मात्रेषु एव एतत् आविष्कृतम् यत् “जिल्ह्याः मार्केट्-पर्यवेक्षण-प्रशासन-ब्यूरो-सम्बद्ध-विभागाः च बहुवारं साक्षात्कारं कृतवन्तः यत् ते कम्पनीभ्यः स्वव्यापार-प्रथानां मानकीकरणाय आग्रहं कृतवन्तः किमर्थं भवता एतत् वाक्यं विलोपितम्? किं सत्यं यत् मम बहुविधसाक्षात्कारः अभवत् यदि सत्यं तर्हि साक्षात्कारेषु किमर्थं किमपि प्रभावः न अभवत्? हेफेई-नगरस्य पर्यवेक्षणविभागस्य अग्रिमसूचना सम्भवतः एतान् विषयान् न परिहर्तव्याः।
प्रचण्ड "चन्द्रकेक्सविवाद" प्रति प्रत्यागत्य, नवीनतमः विकासः अस्ति: गुआंगझौ हुआडू जिला नगरपालिका पर्यवेक्षण ब्यूरो एकं सूचनां जारीकृतवान् यत् मेइचेन् मूनकेक निर्मातृणां कोऽपि अवैधव्यवहारः न प्राप्तः, खाद्यपरीक्षणमपि योग्यम् अस्ति। परन्तु मेइचेन् चन्द्रकेक्सस्य आलोचना भोजनस्य गुणवत्तायाः कारणात् न भवति, अपितु तेषां व्यापारिणां विक्रय-दिनचर्यायाः कारणात् भवति ये हाङ्गकाङ्ग-देशे व्यापारचिह्नानि पञ्जीकृतवन्तः परन्तु "विशेषतः मुख्यभूमिस्य कृते" सन्ति यदा लंगरः मालस्य प्रचारं करोति तदा सः तान् आह्वयति "हाङ्गकाङ्ग उच्चस्तरीयचन्द्रकेक्स", यस्य उपभोक्तृषु नकारात्मकः प्रभावः भवति, एतत् गम्भीररूपेण भ्रामकं कर्तुं शक्नोति, मिथ्याप्रचारस्य निर्माणं कर्तुं शक्नोति, अथवा उपभोक्तृणां धोखाधड़ीयाः शङ्का अपि भवितुम् अर्हति । यतो हि उत्पादस्य गुणवत्तायाः समस्या नास्ति, अतः उभयस्थानेषु नियामक-अनुसन्धानस्य केन्द्रीकरणं तेषु विषयेषु स्थानान्तरितव्यं येषु उपभोक्तृणां सर्वाधिकं चिन्ता वर्तते न्यायस्य मुक्ततायाः च सिद्धान्तस्य पालनं कुर्वन्तु, शीघ्रं प्रतिक्रियां ददतु, शीघ्रं अन्वेषणं कुर्वन्तु, सत्यं स्पष्टीकरोतु, कानूनविनियमानाम् उल्लङ्घनस्य घोरदण्डं ददातु, उपभोक्तृभ्यः यथाशीघ्रं व्याख्यानं ददातु।

अन्वेषणस्य समये उपभोक्तारः यत् द्रष्टुम् इच्छन्ति तत् निश्चितरूपेण महती सफलतापूर्वकं मालविक्रयणं निरन्तरं कुर्वन्तः त्रयः मेषाः लंगराः न सन्ति, अपितु समस्यानां समाधानार्थं तेषां निष्कपटता, मनोवृत्तिः च। लाइव स्ट्रीमिंग् इत्यस्य सारः न्यासस्य अर्थव्यवस्था एव उपभोक्तृणां विश्वासं समर्थनं च विना प्रमुखाः एंकराः अपि “किमपि न” भवन्ति । "त्रयः मेषाः" भ्रान्त्या गन्तुं न चिन्तयन्ति, अथवा जीवितुं स्वस्य "धनकौशलस्य" उपयोगं न कुर्वन्ति, ते मालवाहनकाले एतावन्तः वाग्मिताः वाग्मिताश्च भवन्ति, अतः ते अपि एतस्याः घोटालानां श्रृङ्खलायाः प्रतिक्रियां दातुं शक्नुवन्ति, स्वस्य सामना च कर्तुं शक्नुवन्ति समस्याः।अनुसन्धानस्य सक्रियरूपेण सहकार्यं कृत्वा यथायोग्यं उत्तरदायित्वं स्वीकुर्वन्तु।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया