समाचारं

अन्नवितरणसवारानाम् अन्नं, वस्त्रं, आवासं, परिवहनं च सुनिश्चित्य बहुविधाः उपायाः क्रियन्ते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : खाद्यवितरणसवारानाम् “भोजनं, वस्त्रं, आवासं, परिवहनं च” सुनिश्चित्य बहुविधाः उपायाः क्रियन्ते
श्रमिक दैनिक-चीन उद्योग संजालस्य संवाददाता यांग झाओकुई
अद्यतने, ele.me इत्यनेन blue knight midsummer eve इत्यत्र घोषितं यत् अस्मिन् ग्रीष्मकाले, knights इत्यस्य "उष्णं नवीनं भोजनं" 23 नगराणि कवरं कृतवान् अस्ति; for takeaway riders has been held in shanghai
अन्तिमेषु वर्षेषु खाद्यवितरणसवारानाम् कृते "भोजनं, वस्त्रं, आवासं, परिवहनं च" इति विषयः सर्वकारीयविभागानाम्, श्रमिकसङ्घसङ्गठनानां, खाद्यवितरणमञ्चानां च ध्यानं आकर्षितवान् अस्ति । आवासः परिवहनं च" येन ते मनःशान्तिं कृत्वा कार्यं कर्तुं शक्नुवन्ति, चिन्ता न कुर्वन्ति।
अस्मिन् ग्रीष्मकाले ele.me इत्यनेन blue rider इत्यस्य “भोजनं, वस्त्रं, आवासं, परिवहनं च” रक्षणस्य परितः उन्नयनं निरन्तरं कृतम्, सूर्यरक्षणं, तापनिवृत्तिः, रियायती भोजनं, विश्रामं, बालानाम् अध्ययनभ्रमणं च इत्यादीनां उपायानां श्रृङ्खलां प्रारब्धम् तेषु "वस्त्रस्य" दृष्ट्या अस्मिन् ग्रीष्मकाले ele.me इत्यस्मात् लक्षशः ब्लू नाइट्-जनाः ग्रीष्मकालीनशीतलन-सङ्कुलं प्राप्तवन्तः, यत्र सूर्यरक्षणवस्त्रं, हिम-आस्तीनानि, सूर्यरक्षा-मास्क-आदीनि सन्ति परिचर्यासामग्रीणां कवरेजस्य अधिकविस्तारार्थं ele.me इत्यनेन नाइट् पाओडान् एपीपी इत्यस्य सुवर्णमुद्रामॉलमध्ये "प्रत्येकं ७ कल्याणदिवसम्" इति कार्यक्रमः अपि आरब्धः, तथा च ७, १७, २७ दिनाङ्केषु लोकप्रियानाम् उत्पादानाम् धनम् अस्ति of each month.
"भोजनस्य" दृष्ट्या ele.me knight इत्यस्य "warm new meal" इति देशस्य २३ नगरेषु प्रारब्धः अस्ति, यस्य लाभः अधुना यावत् १५ लक्षाधिकानां जनानां लाभः अभवत् निंगबो-नगरस्य हैशु-मण्डलं उदाहरणरूपेण गृहीत्वा, हैशु-जिल्ला-श्रमिकसङ्घ-सङ्घः, जिला-बाजार-निरीक्षण-ब्यूरो, जिला-वाणिज्य-ब्यूरो, एले.मे च सह मिलित्वा "व्यापार-सङ्घः + मञ्चः + व्यापारिणः" इति विशेष-एकीकरण-अनुदानं प्रारब्धवान् । हैशुमण्डलस्य नवीनव्यापारक्षेत्रेषु अग्रणी उद्यमानाम् उद्यमानाञ्च लक्ष्यं कृत्वा नवीनरोजगाररूपेण श्रमिकानाम् सदस्यानां कृते श्रमिकसङ्घस्य "नवभोजनं प्रेम्णा" इति विभागः न केवलं भोजनस्य गुणवत्तां सुनिश्चितं करोति तथा च भोजनस्य व्ययस्य न्यूनीकरणं करोति, अपितु नवीनरोजगाररूपेण श्रमिकाणां भोजनस्य अनुभवः भवति तथा च टेकअवे-युवकाः अधिकं सस्तेन भोजनं कर्तुं शक्नुवन्ति।
"आवासस्य" दृष्ट्या ele.me इत्यनेन शङ्घाई-नगरस्य पुतुओ-मण्डले, मिन्हाङ्ग-मण्डले, जिनशान्-मण्डले च खाद्यवितरणसवारानाम् अनुरूपं ४ "सवारानाम् नवीनगृहम्" किफायती-किराया-आवास-परियोजनानि निर्मिताः, येषु प्रायः ६०० शय्याः सन्ति मासिकं शय्याशुल्कं कतिपयानि शतानि युआन् सन्ति, तथा च समर्थनसुविधाः पूर्णाः सन्ति, समुदाये विद्युत्विनिमयमन्त्रिमण्डलानि, सुपरमार्केट्, बास्केटबॉल-क्रीडाङ्गणानि च सन्ति, ते स्वपुटैः सह निवासं कर्तुं शक्नुवन्ति, निवासस्य समस्या च सहजतया समाधानं भवति .
"यात्रायाः" दृष्ट्या, "ब्राण्ड् भवति, स्थानं भवति, लोगो भवति, सुविधाः भवति, सेवाः च भवन्ति" इति मानकस्य आधारेण blue riders इत्यस्य यात्रायाः सुविधायै ele.me इत्यनेन सह मिलित्वा अनेकाः दलाः नूतनानां रोजगारसमूहदलानां जनसेवाकेन्द्राणां च संख्यां स्थापयितुं, दलस्य निर्माणं समूहसेवास्थानकानि तथा ब्लू नाइट्दलानि समूहसेवास्थानकानि च "एक-कोर, बहुस्तरीय" नाइट्-स्थानक-मैट्रिक्सं निर्मान्ति तथा च देशे सर्वत्र समूहसेवाप्रदर्शनस्थानकानि निर्मिताः सन्ति दलनिर्माणार्थं, चिकित्सापरीक्षां च अधिकं सुलभं कुर्वन्तु", येन नीलसवारानाम् उष्णगृहं भवति ।
"भोजनं, वस्त्रं, आवासं, परिवहनं च" तुच्छविषयाणि इव भासन्ते, परन्तु सवारानाम् कृते ते दैनन्दिनजीवनं समस्याः च सन्ति, येषां सामना प्रतिदिनं कर्तव्यः अतः खाद्यवितरणमञ्चः सवारानाम् तात्कालिक आवश्यकतासु चिन्तासु च केन्द्रितः भवति, एतानि च निर्माति "key little things" practical and in-depth , तेषां "key little things" समाधानं कुर्वन्ति, यत् वस्तुतः नवीनता अस्ति। बृहत् चिन्तयित्वा लघुवस्तूनि आरभ्य वयं प्रत्येकस्मिन् विस्तरेण नवीनतां कर्तुं शक्नुमः येन प्रत्येकः सवारः तत् अनुभवितुं शक्नोति।
"भोजनं, वस्त्रं, आवासं, परिवहनं च" सुनिश्चित्य, सवाराः चिन्तारहितं भोजनं प्रदातुं शक्नुवन्ति, सवाराः भविष्यस्य आशां दातुं अपि आवश्यकम् ele.me इत्यनेन २०२० तमे वर्षे उद्योगस्य प्रथमं "rider growth and development system" अपि विमोचितम्, यत् विभिन्नेषु वृद्धिचक्रेषु सवारानाम् कृते समर्थन-उत्पादं प्रदाति तथा च सर्वतोमुखी, पूर्ण-कवरेज, पूर्ण-प्रक्रिया-प्रकारेण सवारविकासस्य सेवां करोति तदतिरिक्तं २०२३ तमे वर्षे ब्लू राइडर्स् महोत्सवे ele.me इत्यनेन सवारानाम् कृते उद्योगस्य प्रथमा जनकल्याणप्रोत्साहनप्रणाली प्रारब्धवती, येन ब्लू राइडर्स् इत्यस्य स्वतःस्फूर्तजनकल्याणकारीव्यवहाराः दृश्यन्ते, अभिलेखिताः, बहुधा पुरस्कृताः च भवन्ति, येन सामुदायिकसेवापारिस्थितिकीशास्त्रस्य सकारात्मकचक्रं निर्मितम् .
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया