समाचारं

हन्शौ काउण्टी इत्यनेन २०२४ तमे वर्षे छात्रसुरक्षाव्यावसायिकसमितेः तृतीया पूर्णा (विस्तारिता) सभा आयोजिता तथा च परिसरस्य उत्पीडननिवारणस्य मानसिकस्वास्थ्यस्य च सभा आयोजिता

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सभास्थलम्
प्रोफेसर यान् लिआङ्गशी इत्यस्य व्याख्यानम्
रेड नेट मोमेंट न्यूज चांगडे 21 सितम्बर(संवाददाता डिंग रुइपिङ्ग् तथा वु हैयान्) २० सितम्बर् दिनाङ्के हन्शौ काउण्टी इत्यनेन २०२४ तमे वर्षे छात्रसुरक्षाव्यावसायिकसमितेः तृतीया पूर्णा (विस्तारिता) सभा तथा परिसरस्य उत्पीडननिवारणं मानसिकस्वास्थ्यसमागमः च आयोजिता काउण्टी जनसर्वकारस्य उपदण्डाधिकारी ली हुई इत्यनेन सभायां भागं गृहीत्वा भाषणं कृतम्, हन्शौ काउण्टी विद्यालयसुरक्षासमितेः सदस्याः तथा च प्रत्येकस्य टाउनशिपस्य (गली) प्रमुखाः तथा च हन्शौ उच्चप्रौद्योगिकीक्षेत्रस्य, शिक्षाब्यूरो, काउण्टी इत्यस्य प्रासंगिकाः इकाइः विद्यालयाः, नगराणि (गली) प्राथमिक-माध्यमिक-विद्यालयानाम् प्रधानाध्यापकाः, मानसिकस्वास्थ्य-शिक्षकाः, मुख्याध्यापक-प्रतिनिधिभिः च सह प्रायः ३५० जनाः सभायां भागं गृहीतवन्तः अस्याः सभायाः आयोजनं हन्शौ-मण्डलस्य शिक्षा-ब्यूरो-द्वारा कृतम् आसीत्, हन्शौ-मण्डलस्य सिन्हुआ-पुस्तकालयेन च आयोजितम्
सभायां फुरोङ्ग् विद्यालयः, झान लेपोङ्ग् मध्यविद्यालयः इत्यादयः विद्यालयाः मानसिकस्वास्थ्यशिक्षायाः अनुभवसाझेदारीविषये, केससमीक्षायाः च विषये भाषणं कृतवन्तः, पार्टीसमितेः सचिवः, काउण्टीशिक्षाब्यूरोस्य निदेशकः च जू झेङ्गः अस्मिन् प्रकरणे टिप्पणीं कृतवान्। सत्रे छात्राणां मानसिकस्वास्थ्यं, विद्यालयबससुरक्षा, खाद्यसुरक्षा, परिसरस्य उत्पीडननिवारणं च इति विषये कार्यं नियोजितम्।
सम्मेलनस्य द्वितीयचरणस्य चीनीयमनोवैज्ञानिकसङ्घस्य निदेशकः हुनानसामान्यविश्वविद्यालये मनोविज्ञानस्य प्राध्यापकः च यान् लिआङ्गशी इत्यनेन "प्रबन्धनं शिक्षा च: वर्गशिक्षकस्य दृष्ट्या मानसिकस्वास्थ्यशिक्षा" इति विषये व्याख्यानं दत्तम् सभायां भागं गृहीतवन्तः शिक्षकाः अवदन् यत् प्रोफेसर यानस्य व्याख्यानानि श्रुत्वा तेषां मनोवैज्ञानिकसञ्चारकौशलस्य अनेकाः निपुणता प्राप्ताः, मनोविज्ञानस्य मूलभूतज्ञानं च सुदृढं कृतवन्तः एते कौशलाः न केवलं शिक्षकाणां छात्राणां भावनात्मकदशां उत्तमरीत्या चिन्वितुं, दैनन्दिनशिक्षणे छात्राणां भावनात्मकस्थितिं च अवगन्तुं साहाय्यं कुर्वन्ति , तेषां मनोवैज्ञानिक आवश्यकताः शिक्षकाणां छात्राणां च मध्ये भावनात्मकं आदानप्रदानं प्रभावीरूपेण अपि प्रवर्धयितुं शक्नुवन्ति, स्वस्थं सुरक्षितं च परिसरवातावरणं निर्मातुं तालमेलं प्रदातुं शक्नुवन्ति तथा च हन्शौ काउण्टी इत्यस्य शैक्षिकविकासं प्रवर्धयितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया