समाचारं

२०२४ बीजिंग-अन्तर्राष्ट्रीय-ब्राण्ड्-सप्ताहः उद्घाट्यते, वैश्विक-ब्राण्ड्-संस्थाः परस्परं शिक्षन्ति, एकीकृत्य च भवन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर 22. 21 सितम्बर् दिनाङ्के चीनस्य अन्तर्राष्ट्रीयव्यापारसङ्घस्य, चीनस्य अन्तर्राष्ट्रीयजनसंपर्कसङ्घस्य, चीनसांस्कृतिकप्रबन्धनसङ्घस्य, बीजिंग-अन्तर्राष्ट्रीय-डिजाइन-सप्ताहस्य आयोजनसमित्या च सह-प्रायोजकत्वम् अभवत् चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहः चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घः च ब्राण्ड् नवीनता-कार्यसमित्या, चीन-विज्ञापन-सङ्घस्य अन्तर्राष्ट्रीय-सञ्चार-कार्य-समित्या, चीन-सञ्चार-विश्वविद्यालयस्य हाओया-ब्राण्ड्-संशोधन-संस्थायाः च आयोजितः २०२४-वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-ब्राण्ड्-सप्ताहः आयोजितः बीजिंगनगरस्य यिंग्लान् अन्तर्राष्ट्रीयवित्तीयकेन्द्रे । समाचारानुसारम् अस्य ब्राण्ड्-सप्ताहस्य विषयः "ब्राण्ड् म्यूचुअल् लर्निङ्ग् एण्ड् इन्टिग्रेटिङ्ग् चाइना एण्ड् फॉरेन कण्ट्रीज" इति अस्ति, यस्य उद्देश्यं चीनीय-विदेशीय-कम्पनीनां मध्ये ब्राण्ड्-विनिमयस्य अन्तर्राष्ट्रीय-सहकार्यस्य च परस्परं लाभप्रदं मञ्चं निर्मातुं वर्तते

अस्मिन् सत्रे अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषदः उपाध्यक्षः चीनदेशस्य अन्तर्राष्ट्रीयवाणिज्यसङ्घस्य उपाध्यक्षः च यु जियान्लोङ्गः भाषणं कृतवान्। सः अवदत् यत् ब्राण्ड् एकस्य उद्यमस्य समग्रबलस्य प्रतिबिम्बं भवति तथा च राष्ट्रियप्रतिस्पर्धायाः बाह्यप्रकटीकरणम् अस्ति। यथा यथा चीनीयविनिर्माणं अन्तर्राष्ट्रीयविपण्ये गहनतया एकीकृत्य चीनीयपदार्थानाम् शिल्पगुणवत्ता, प्रौद्योगिकीसामग्री, औद्योगिकनिर्माणं च निरन्तरं सुधरति, ब्राण्डजागरूकता, प्रतिष्ठा च अपि वर्धिता अस्ति

चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहस्य उपनिदेशकः यू ताओ इत्यनेन दर्शितं यत् ब्राण्ड् लोकप्रियतायाः, प्रतिष्ठायाः, उच्चगुणवत्तायाः च एकाग्र-अभिव्यक्तिः अस्ति, तथा च राष्ट्रिय-प्रतिबिम्बस्य महत्त्वपूर्णः वाहकः अपि अस्ति विश्वप्रसिद्धस्य ब्राण्ड्-निर्माणार्थं व्यवस्थितनियोजनं, व्यापकनीतयः, दीर्घकालीनसफलता च आवश्यकी भवति । ब्राण्ड्-कथाः सम्यक् कथयितुं, ब्राण्ड्-सञ्चारं सम्यक् कर्तुं, ब्राण्ड्-विषये उत्तमं सार्वजनिक-छापं स्थापयितुं च ब्राण्ड्-निर्माण-प्रक्रियायां महत्त्वपूर्णाः सन्ति । चीनी ब्राण्ड् स्वस्थरूपेण वर्धन्ते, बृहत्तः सशक्तं यावत्, तथा च सशक्ततः उत्तमपर्यन्तं च अस्माभिः सक्रियरूपेण चीनीयब्राण्डकथाः कथयितव्याः, अन्तर्राष्ट्रीयसञ्चारं सशक्तं कर्तुं नूतनानां प्रौद्योगिकीनां सक्रियरूपेण उपयोगः करणीयः, चीनीयब्राण्ड्-समूहानां विश्वे सशक्ततया प्रचारः करणीयः च।

चीनजनसम्पर्कसङ्घस्य कार्यकारी उपाध्यक्षः झाओ डाली इत्यस्य मतं यत् बीजिंग-अन्तर्राष्ट्रीय-ब्राण्ड्-सप्ताहस्य माध्यमेन अस्माभिः न केवलं ब्राण्ड्-अर्थव्यवस्थायाः विकासं प्रवर्धनीयं, अपितु सांस्कृतिक-आदान-प्रदानं एकीकरणं च प्रवर्धनीयं, येन विश्वे गहनतया अवगमनं भवितुम् अर्हति | चीनस्य ब्राण्डानां खिडक्याः माध्यमेन।

अस्मिन् ब्राण्ड् सप्ताहे "२०२४ चीनी ब्राण्ड् वैश्विकसञ्चारप्रतिवेदनम्" उत्तमवैश्विकब्राण्ड्सञ्चारप्रकरणैः सह दशकम्पनीनां सूची च प्रकाशिता तस्मिन् एव काले बीजिंग-अन्तर्राष्ट्रीयब्राण्ड्-सप्ताहस्य आयोजनसमित्या "ब्राण्ड्-अन्तर्राष्ट्रीय-सञ्चार-प्रचारः" इति रूपेण चत्वारि चीनीय-विदेशीय-अतिथिः नियुक्ताः अधिकारी।" अनेकाः सुप्रसिद्धाः चीनदेशीयाः विदेशीयाः च उद्यमिनः वरिष्ठाः उद्योगविशेषज्ञाः च अन्तर्राष्ट्रीयब्राण्डसञ्चारस्य अनुभवं साझां कृतवन्तः तथा च "ओलम्पिक इवेण्ट्स् तथा इन्टरनेशनल् ब्राण्ड् कम्युनिकेशन", "the road to internationalization of chinese brands" इति त्रयः विषयाः परितः उदयमानप्रौद्योगिकीनां उत्पादानाञ्च प्रचारं कृतवन्तः। तथा "वैश्विकब्राण्डचर्चा" इति ।

तस्मिन् एव काले बल्गेरिया-राष्ट्रिय-मण्डपः, अजरबैजान-राष्ट्रिय-मण्डपः, ईरानी-राष्ट्रिय-मण्डपः, श्रीलङ्का-राष्ट्रिय-मण्डपः च प्रदर्शन्यां भागं गृहीतवन्तः । तदतिरिक्तं चीनदेशे तुर्कीदेशस्य दूतावासस्य मुख्यव्यापारपरामर्शदाता अताकान् ओज्डेमिर्, चीनदेशे फिलिपिन्स्देशस्य दूतावासस्य पर्यटनपरामर्शदाता इर्विन् बालेन्, चीनदेशे बेलारूसदेशस्य दूतावासस्य वाणिज्यपरामर्शदातृसचिवः पोलेवोय ओ . (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया