समाचारं

हुवावे ताओ जिंग्वेन् : परिदृश्यप्रक्रियाणां परितः डेटा आईटी व्यवस्थित्यै एआइ परिवर्तनं स्तरं स्तरं कार्यान्वितुं आवश्यकम् अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मेंग मेई फू वेन्चाओ
१९ सितम्बर् दिनाङ्के हुवावे-सम्बद्धे सम्मेलने २०२४ तमे वर्षे हुवावे-निदेशकः गुणवत्ता-प्रक्रिया-आइटी-संस्थायाः अध्यक्षः च ताओ जिंग्वेन् "उद्यमानां निरन्तर-उच्चगुणवत्ता-विकासं प्राप्तुं बुद्धिमान्-परिवर्तनं प्रति डिजिटल-परिवर्तनं" इति विषये भाषणं दत्तवान्, हुवावे-इत्यस्य डिजिटलं च साझां कृतवान् परिवर्तनप्रक्रिया तथा व्यापक बुद्धिमान् उन्नयन।
ताओ जिंग्वेन् इत्यनेन उक्तं यत् यदि उद्यमाः एआइ इत्यस्य सदुपयोगं कर्तुम् इच्छन्ति तर्हि प्रथमं तेषां एआइ-दत्तांशशासनव्यवस्थायाः उन्नयनं करणीयम्। सूचनायुगे संचितानां संरचितदत्तांशस्य बृहत् परिमाणं तथा पूर्व उद्यमसञ्चालनैः उत्पन्नदस्तावेजानां बृहत् परिमाणं ए.आइ. “ए.आइ.-प्रतिमानानाम् आँकडा-उपकरण-शृङ्खलानां सह गभीररूपेण एकीकरणाय, अस्माभिः पारम्परिक-आँकडा-शासनस्य, आँकडा-मञ्चेषु च एआइ-सुरक्षा-शासनस्य, ए.आइ.-डिजिटल-उत्पादन-रेखायाः च एकं स्तरं योजयितुं, ततः हुवावे-नव-ए.आइ.-आधारितं नूतनं ए.आइ उद्यमानाम् कृते सेवाः” इति ।
एआइ एकः क्रान्तिः अस्ति यदि कश्चन उद्यमः एआइ इत्येतत् एतादृशी सेवारूपेण परिणतुं इच्छति यत् यथार्थतया व्यवसायाय मूल्यं आनेतुं शक्नोति तर्हि उद्यमस्य प्रक्रियाभिः, संगठनेन, सूचनाप्रौद्योगिकीभिः, आँकडाभिः, व्यावसायिकपरिदृश्यैः च सह गभीररूपेण एकीकृतः भवितुमर्हति। स्वस्य अभ्यासस्य आधारेण हुवावे इत्यनेन "त्रिस्तरीय, पञ्चचरणीयः अष्टचरणीयः च" पद्धतेः सारांशः कृतः अस्ति त्रीणि स्तराः बुद्धिमान् व्यापारस्य पुनः परिभाषा, एआइ विकासः वितरणं च, बुद्धिमान् अनुप्रयोगानाम् निरन्तरसञ्चालनं च इति "पञ्च-चरणीय-अष्ट-चरणीय" पद्धतिः व्यावसायिक-परिदृश्यात् आरभ्यते, व्यावसायिक-प्रक्रियाभिः, संस्थाभिः, कम्पनी-आँकडैः, ai-अनुप्रयोगैः च सह, वयं व्यवसायान् मार्गदर्शनं कुर्मः यत् उद्यम-ai-पदं पदे कथं कार्यान्वितं कर्तव्यम् इति। ताओ जिंग्वेन् इत्यनेन एतत् बोधितं यत् सर्वे परिदृश्याः एआइ कृते उपयुक्ताः न सन्ति अस्य कारणात् हुवावे इत्यनेन एआइ परिदृश्यानां कृते "द्वादशप्रश्नाः" बुद्धिमान् व्यावसायिकपरिदृश्यानां चयनस्य प्रमुखसाधनरूपेण परिभाषिताः ।
ताओ जिंग्वेन् इत्यनेन उक्तं यत् बुद्धिमत्तां कार्यान्वितुं प्रक्रियायां उद्यमस्य विशालानां, पुनरावर्तनीयानां, जटिलानां, उच्च-ऊर्जा-उपभोग्यानां च समस्यानां समाधानार्थं परिदृश्य-सञ्चालित-समाधानस्य पालनम् आवश्यकम् अस्ति "बहु-विधा-प्रणाली-इञ्जिनीयरिङ्गं बहु-माडल-उपरि निर्मितम् अस्ति एआइ-कार्यन्वयने उद्यमानाम् केन्द्रबिन्दुः।"
उदाहरणार्थं, अनुबन्धपरिदृश्येषु, हुवावे इत्यनेन वस्तुनां, प्रक्रियाणां, नियमानाञ्च अङ्कीकरणेन, बहुभाषिकसन्धितत्त्वानां बुद्धिमान् निष्कर्षणं तुलना च, जोखिमसञ्चालनं २ घण्टातः ५ निमेषपर्यन्तं लघुकृत्वा विशालसन्धिषु उच्चगुणवत्तायुक्तं समानान्तरप्रक्रियाकरणं प्राप्तम्
रिपोर्ट्-अनुसारं एआइ-इत्यस्य उद्यमव्यापारप्रक्रियाभिः, आँकडाभिः च सह उत्तमरीत्या एकीकरणार्थं हुवावे-कम्पनी उद्यम-एआइ-डिजिटल-उत्पादन-रेखां निर्मितवती अस्ति ताओ जिंग्वेन् इत्यनेन उक्तं यत् उद्यम-अनुप्रयोगेषु आदर्श-परिणामेषु अधिका निश्चयः आवश्यकः भवति आदर्श-प्रशिक्षण-प्रक्रियायाः कालखण्डे उद्यम-आँकडा-समूहाः अद्वितीयाः व्यावसायिक-आँकडाः, सूचनाः, ज्ञानं च भवन्ति, ये व्यावसायिकानां अपेक्षया अधिकं व्यावसायिकाः भवन्ति "पाठ्यपुस्तक"स्तरं यावत् दत्तांशगुणवत्तां निरन्तरं सुधारयितुम् आदर्श-अनिश्चिततायाः निवारणस्य सर्वाधिकं प्रभावी उपायः अस्ति ।
अन्ते ताओ जिंग्वेन् इत्यनेन निष्कर्षः कृतः यत् पारदर्शिता विश्वासं जनयति, विश्वासः च साझेदारीम् प्रवर्धयति । हुवावे इत्यनेन स्वस्य डिजिटल-गुप्तचर-प्रथानां उद्योग-प्रथानां सह संयोजनेन उद्यम-डिजिटल-अन्तरिक्ष-शासन-प्रतिमानानाम् एकं समुच्चयं निर्मितम् अस्ति, यत् उद्यमानाम् कृते कुशलं, बुद्धिमान्, पारदर्शकं, विश्वसनीयं च डिजिटल-शासन- खाका आकर्षयितुं आँकडानां भाषां च एकीकृत्य, उद्यमानाम् डिजिटल-परिवर्तनं बुद्धिमान् उन्नयनं च प्राप्तुं साहाय्यं करोति उद्यमानाम् सततं उच्चगुणवत्तायुक्तं च विकासं प्राप्तुं समर्थं करोति।
प्रतिवेदन/प्रतिक्रिया