समाचारं

ये काउण्टी इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनस्य विषये मीडिया टिप्पणी: “कठोर मनोवृत्तिः” स्थानीयनेतृणां दुर्बलकानूनीजागरूकतां प्रकाशयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "ये काउण्टी इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनम्" इति घटनायाः कारणात् महत् जनस्य ध्यानं आकृष्टम् अस्ति । २० सितम्बर् दिनाङ्के हेनान् प्रान्ते पिंगडिंग्शान्-नगरेण घोषितं यत् व्यापक-अनुसन्धान-कार्यं कर्तुं अनुशासन-निरीक्षण-आयोगः, प्राकृतिक-संसाधन-योजना, कृषि-ग्रामीण-कार्याणि, वानिकी-न्यायिक-आदि-विभागैः सह संयुक्त-अनुसन्धान-दलस्य स्थापना कृता अस्ति

सामाजिकविकासस्य आवश्यकतायाः कारणात् स्थानीयसर्वकाराणां कृते भूमिसंग्रहणं, ध्वंसनं च सामान्यं भवति इति न संशयः, परन्तु तदनुसारं कानूनी प्रक्रियाणां अनुसरणं, सख्तीपूर्वकं च कार्यान्वितुं शक्यते विधिः । अपि च, विध्वंसप्रक्रियायां हिंसा, धमकी, जलप्रदायस्य व्यत्ययः, तापप्रदायः, गैसप्रदायः, विद्युत्प्रदायः, मार्गप्रवेशः इत्यादयः अवैधविधयः वा न प्रयोक्तव्याः इति नियमः लोकसुरक्षामन्त्रालयेन २०११ तमे वर्षे अपि स्पष्टतया नियमः कृतः यत् सार्वजनिकसुरक्षापुलिसस्य भू-अधिग्रहणं, ध्वंसनं च इत्यादिषु गैर-पुलिस-कार्यक्रमेषु भागं ग्रहीतुं सख्यं निषिद्धम् अस्ति "ये काउण्टी इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनम्" इति घटनायाः कारणात् शीघ्रमेव जनमतं जागृतम् अस्ति यत् घटनास्थले उजागरितानां भिडियो, चित्राणां, रिकार्डिङ्ग्स् च कानूनानुसारं विध्वंसस्य कोऽपि लेशः न दृश्यते तत्र सम्बद्धस्य दलस्य वर्णनानुसारं जिया के: "एप्रिल-मासस्य २ दिनाङ्के कार्यकारी-उप-काउण्टी-दण्डाधिकारिणः नेतृत्वे काउण्टी-सर्वकारेण प्रायः ४०० जनाः एकत्रिताः, येषु पुलिसकाराः, फोर्कलिफ्टाः, विशेषपुलिसः, यातायातपुलिसः च आसन् । ​​तत्र प्रायः आसन् शतं वाहनानि त्रीणि च निर्माणसाधनाः ते लियुआन्-नगरं गत्वा विद्युत्-विच्छेदं कृतवन्तः, ततः परितः मार्गाः अवरुद्धवन्तः, ततः मम परिवारस्य मोबाईल-फोनान् अपहृत्य, अस्मान् सर्वान् पङ्के पिनयित्वा, समीपस्थं प्रति नीतवन्तः township police station.अन्तर्गतं ते पूर्णदिनपर्यन्तं तालाबन्दीः आसन् "मार्गस्य बन्दीकरणं, विद्युत्-विच्छेदः, निष्कासनं, विशेषपुलिसः, एते रोमाञ्चकारीशब्दाः जनस्य तंत्रिकाः स्पृशन्ति स्म।"

“ये काउण्टी इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनम्” इति विग्रहः किमर्थं जातः ? वर्तमानप्रतिवेदनानुसारं क्षतिपूर्तिमानकानां विषये मुख्यं निहितम् अस्ति । मम देशस्य नागरिकसंहितायां निर्धारितं यत् "सङ्गठनानां व्यक्तिनां च गृहानाम् अन्येषां च स्थावरजङ्गमानां निष्कासनार्थं निष्कासनस्य क्षतिपूर्तिः कानूनानुसारं प्रदत्ता भविष्यति यत् निष्कासितानां व्यक्तिनां वैधाधिकारस्य हितस्य च रक्षणं भवति। परन्तु प्रायः पक्षद्वयस्य मध्ये समुचितस्य क्षतिपूर्तिराशिविषये महत् भेदः भवति, यत् अनेकेषां ध्वंसविग्रहानां उत्प्रेरकं अपि अभवत्

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ८ दिनाङ्कस्य समीपे ये काउण्टी-नगरस्य रेण्डियन-नगरस्य दलसमित्याः कर्मचारिणः जिया के-राजमार्ग-इञ्जिनीयरिङ्ग-पक्षं च पृष्टवन्तः यत् तेषां कब्जित-फल-उद्यानानां मूल्याङ्कनार्थं मूल्याङ्कन-एजेन्सी अन्वेष्टव्या मूल्याङ्कनकम्पनी, मूल्याङ्कनकम्पनी च तान् मौखिकरूपेण सूचितवती जिया के इत्यनेन कब्जितस्य फलवृक्षस्य मूल्याङ्कनं ३.१९ मिलियन आरएमबी कृतम्, यदा तु रेण्डियन टाउन इत्यनेन उक्तं यत् विच्छिन्नफलवृक्षाणां मानकानुसारं केवलं १८०,००० आरएमबी क्षतिपूर्तिः कर्तुं शक्यते। प्रायः ३० लक्षं युआन्-रूप्यकाणां विशालः विषमता पारिस्थितिकवनानां आर्थिकवनानां च विवादात् आगच्छति ।

२०१३ तमे वर्षे राज्यवानिकीप्रशासनेन "कृषिभूमिं वनपरियोजनासु परिवर्तने पारिस्थितिकवनानां आर्थिकवनानां च पहिचानमानकानां निर्गमनविषये सूचना" जारीकृता, यस्मिन् पारिस्थितिकवनानां आर्थिकवनानां च पहिचानमानकानां स्पष्टीकरणं कृतम्: "पारिस्थितिकीवनानि निर्दिशन्ति कृषिभूमिं वनेषु प्रत्यागन्तुं परियोजनायां जलं मृत्तिकां च न्यूनीकर्तुं निर्मिताः क्षेत्राणि येषां मुख्य उद्देश्यं कटावः, रेत-तूफान-क्षतिः इत्यादीनि पारिस्थितिक-लाभानि प्राप्तुं भवति, तेषु मुख्यतया मृदा-जल-संरक्षण-वनानि, जलस्रोत-संरक्षण-वनानि, पवन-निरोधः, रेत-निर्धारणं च सन्ति वनानि, वेणुवनानि इत्यादयः कृषिभूमिं वनेषु प्रत्यागन्तुं , औद्योगिककच्चामालं, औषधसामग्री च उत्पादयितुं निर्मिताः वनानि निर्दिशन्ति

यतः कानूनी आधारः अस्ति, अतः एषा समस्या वस्तुतः कठिना नास्ति वार्ता, मध्यस्थता, मुकदमा च सर्वे मार्गाः सन्ति येषां विषये विचारः कर्तुं शक्यते । यतो हि ये काउण्टी जिया के च "विवादे" स्तः, तस्मात् श्रेष्ठाधिकारिभिः निष्पक्षरूपेण अन्वेषणे हस्तक्षेपः करणीयः, प्रासंगिककायदानानुसारं निर्णयः करणीयः, फलवृक्षस्य क्षतिपूर्तिराशिः स्पष्टीकृता, विवादस्य निराकरणं च करणीयम् परन्तु यदा पक्षद्वयं सम्झौतां न प्राप्तवन्तौ तदा येक्सियन-मण्डलेन बलात् अग्रे गन्तुं, द्वन्द्वं च तीव्रं कर्तुं हिंसकसाधनानाम् अत्यावश्यकतापूर्वकं प्रयोगः कृतः, यत् वस्तुतः सर्वाधिकं दुष्टं नीतिः आसीत् तेषां "कठोरवृत्तिः" केवलं केषाञ्चन स्थानीयनेतृणां दुर्बलकानूनीजागरूकतां उजागरयति।

येक्सियन-मण्डलं प्रमुखपरियोजनानां कार्यान्वयनस्य प्रवर्धनार्थं उत्सुकः इति अवगम्यते, परन्तु एतत् विधिराज्यस्य अवहेलनाय बहाना न भवितुम् अर्हति । "दृढः" इति प्रयोगः वस्तुतः बुद्धिमान् न भवति केवलं "नियमस्य" अनुसरणं कृत्वा एव भवन्तः जनसमूहं प्रत्यययितुं शक्नुवन्ति।

२०१४ तमे वर्षे जिया के हेनान् शहरीनिर्माणमहाविद्यालयात् स्नातकपदवीं प्राप्तवान् तथा च येक्सियन-काउण्टी-पार्टी-समित्याः काउण्टी-सर्वकारस्य च आह्वानस्य प्रतिक्रियां दत्तवान् यत् सः स्वगृहनगरं प्रत्यागत्य व्यवसायं आरभ्य अधुना यत् घटितं तत् जनमतस्य कोलाहलं जनयति हृदयं च आहतं कृतवान् स्वगृहनगरं प्रत्यागतानां बहवः उद्यमिनः मनः। "ये काउण्टी इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनम्" इति ज्ञातुं अधिकं महत्त्वं अस्ति यत् कानूनानुसारं देशस्य शासनं कार्यान्वितं कर्तव्यम्, तथा च "जिया केस्" इत्यस्य व्यवसायं आरभ्य स्वगृहनगरेषु पुनरागमनं तेषां वैध अधिकारानां हितानाञ्च दृढतायाः आवश्यकता वर्तते रक्षणम् ।

आधुनिक एक्सप्रेस/आधुनिक+ टिप्पणीकार किन शेनयान