समाचारं

निर्माणाधीन उद्याने कस्यचित् अवैधरूपेण वालुका-बजरी-सम्पदां खननस्य शङ्का अस्ति इति नेटिजनाः आक्रोशितवन्तः अधिकारिणः : तेषां गन्तुं आदेशः दत्तः अस्ति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर फोटो रिपोर्ट

"किमर्थं भवन्तः अद्यापि निजीरूपेण खननं कुर्वन्ति यद्यपि पूर्वमेव निर्धारितसमयः अतिक्रान्तवान्?" रेतस्य, ग्रेवलस्य च संसाधनानाम् खननं कृत्वा निजीरूपेण व्यापारः कृतः, येन उद्यानस्य निर्माणस्य प्रगतिः प्रभाविता अस्ति ।

नेटिजनाः प्रश्नं कृतवन्तः यत् गुआङ्गआन् नगरीयलेखापरीक्षाब्यूरो इत्यस्य "लेखापरीक्षायाः आवश्यकतानां" अनुसारं खननपरियोजना २०२३ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के समाप्तं भवितुम् अर्हति स्म, परन्तु एकवर्षं किमर्थं व्यतीतम् अस्ति तथा च सम्बन्धितविभागेभ्यः बहुवारं कार्यं स्थगयितुं आदेशः दत्तस्य अनन्तरम् अपि किमर्थम् , अद्यापि खननं प्रचलति ?

१८ सितम्बर् दिनाङ्के गुआङ्गआन्-मण्डलस्य प्राकृतिकसंसाधन-नियोजन-ब्यूरो (गुआङ्ग-आन्-जिल्ला-स्व-नियमन-ब्यूरो इति उच्यते) इत्यनेन प्रतिक्रिया दत्ता यत् परियोजनायाः तीव्र-प्रगतिः सुनिश्चित्य कानून-प्रवर्तन-प्रयत्नाः वर्धयिष्यन्ति इति

निर्माणकाले आविष्कृताः उच्चमूल्याः शिलाः

६४,००० घनमीटर् यावत् वालुका-ग्रेवल-खनन-अधिकारं प्राप्तुं ४१०,००० युआन्-रूप्यकाणां नीलामम् अभवत्

गुआङ्ग'आन्-नगरस्य क्रीडा-उद्यान-परियोजना, यस्याः योजना अस्ति, यस्य कुलक्षेत्रं प्रायः ६०० एकर् भवति, तस्याः निर्माणं मार्च २०२२ तमे वर्षे आरभ्यते, तस्याः निर्माणं २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य अन्ते यावत् भवितुं निश्चितम् अस्ति ।नगरीयनिर्माणस्य गतिं त्वरयितुं एषा अस्ति of guang'an park, जीवनस्य गुणवत्तां सुधारयितुम्, नगरस्य स्वादं प्रतिबिम्बं च वर्धयति।

उद्यानस्य निर्माणकाले फाङ्गपिङ्ग एवेन्यू इत्यस्य उत्तरविस्तारस्य समीपे मृत्तिकाकार्यं सिचुआन् ज़ुहुई निर्माण अभियांत्रिकी कम्पनी लिमिटेड (गुआंग'आन् मण्डले एकः राज्यस्वामित्वयुक्तः उद्यमः, अतः परं ज़ुहुई कम्पनी इति उच्यते), यः श्रमसेवाः उपठेकेदाराः guang'an hongjiu electric power group co., ltd. (अतः hongjiu company इति उच्यते), अनुबन्धकालः दिसम्बर 2022 तः मे 2023 पर्यन्तं अस्ति

२०२३ तमस्य वर्षस्य एप्रिलमासे होङ्गजिउ कम्पनी इत्यनेन ज्ञातं यत् निर्माणक्षेत्रे अधिकांशः पृथिवी, पाषाणः च उच्चमूल्यकशिलाः सन्ति संसाधनं 410,000 युआन् मूल्येन, तथा च गुआंग'आन-मण्डलेन सह सहकार्यं कृतवान् स्व-नियामक-ब्यूरो संसाधन-हस्तांतरण-अनुबन्धे हस्ताक्षरं करोति ।

अनुबन्धे निर्धारितं यत् होङ्गजिउ कम्पनी २०२३ तमस्य वर्षस्य जुलैमासात् पूर्वं संसाधनानाम् उत्खननं स्थानान्तरणं च सम्पन्नं कर्तव्यम् ।

लेखापरीक्षणं प्राप्तम् : समयसीमायाः परं अवैधखननम्

क्रीडा उद्यान परियोजनायाः प्रगतिम् गम्भीररूपेण प्रभावितं कुर्वन्

२०२३ तमस्य वर्षस्य जुलैमासे होङ्गजिउ कम्पनी अनुबन्धे सहमतरीत्या उत्खननं स्थानान्तरणं च सम्पन्नं कर्तुं असफलतां प्राप्तवती । तदनन्तरं खननस्य विस्तारार्थं आवेदनपत्राणि गुआङ्गआन्-जिल्लास्व-नियमन-ब्यूरो-इत्यत्र अनेकवारं प्रदत्तानि, तेषां समाप्तिः अक्टोबर्-मासस्य ३१ दिनाङ्कात् पूर्वं स्वीकृता

विलम्बस्य अनन्तरं होङ्गजिउ कम्पनी सम्मतसमये स्थलात् बहिः न गता, अपितु अवैधरूपेण खननं व्यापारं च निरन्तरं कृतवती इति श्वसनकर्ता दावान् अकरोत्

उत्खनकः शिलाः खनति

२०२४ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के चीनस्य साम्यवादीदलस्य गुआङ्गआन्-नगरसमितेः लेखापरीक्षासमित्याः कार्यालयेन जारीकृते लेखापरीक्षासारांशे उक्तं यत् होङ्गजिउ-कम्पनी समयसीमायाः परं अवैधरूपेण शिलाखननं कृतवती, येन परियोजनानिर्माणस्य प्रगतिः गम्भीररूपेण प्रभाविता

लेखापरीक्षायां ज्ञातं यत् २०२४ तमस्य वर्षस्य अप्रैल-मासस्य अन्ते यावत् होङ्गजिउ-कम्पनी पाषाणखनन-कार्यक्रमं न स्थगितवती, येन "खनन-अधिकार-स्वामिनः निम्नलिखित-दायित्वं कर्तव्यम्" इति "खनिजस्य कार्यान्वयनस्य विवरणम्" इत्यस्य मदस्य (१) अनुच्छेदस्य ३१ उल्लङ्घनं कृतवती चीनगणराज्यस्य संसाधनकानूनम्" "अनुमोदितसमयसीमायाः अन्तः खानिनिर्माणं वा खननं वा करणं" समयसीमायाः परं अवैधखननव्यवहारः अस्ति

लेखापरीक्षायाः अनुशंसा कृता यत्, प्रथमं, गुआंग'आन्-जिल्लासर्वकारेण जिलास्व-नियमनब्यूरो-इत्यस्मै आग्रहः करणीयः यत् सः होङ्गजिउ-कम्पनीं समयसीमायाः परं पाषाणस्य अवैधखननं तत्क्षणं स्थगयितुं आदेशं दातुं शक्नोति तथा च कानूनानुसारं तस्य अन्वेषणं कृत्वा तस्य निवारणं करोतु। द्वितीयं, गुआंग'आन्-जिल्लासर्वकारेण ज़ुहुई-कम्पनीं आग्रहः कृतः यत् सः निर्माणयोजनायाः अनुकूलनं करोतु, येन क्रीडा-उद्यान-परियोजनायाः सुचारु-प्रगतिः, तस्य शीघ्रं समाप्तिः च सुनिश्चिता भवति

संवाददाता अन्वेषणम् : स्थले खननव्यवहारः अस्ति

कम्पनी अवदत् यत् एतत् सामान्यं मृत्तिकाकार्यं भवति

नेटिजनानाम् प्रतिवेदनानि सत्यं वा इति अन्वेष्टुं सेप्टेम्बरमासस्य मध्यभागे संवाददातारः नगरनिकुञ्जनिर्माणस्थलं बहुवारं गतवन्तः । परियोजनास्थलात् न दूरं गुआङ्ग्'आन्-नगरे किआन्जिन्-ब्यूटीफुल् होम-समुदायः अस्ति

समुदायस्य स्वामिना उक्तं यत् निर्माणस्थलस्य निर्माणं वर्षाधिकं यावत् अस्ति, प्रतिदिनं निरन्तरं कोलाहलः निवासिनः असह्यः भवति। स्वामिना स्मरणं कृतं यत् मूलसानुः सम्पूर्णतया खनितः समतलः च आसीत्, पाषाणानां परिवहनार्थं समुदायात् बहिः ट्रकाः पङ्क्तौ प्रतीक्षन्ते स्म ये शिलाः सद्यः परिवहनं कर्तुं न शक्यन्ते ते परिवहनात् पूर्वं वालुकायाः, ग्रेवलस्य च भग्नाः भविष्यन्ति ।

खण्डखण्डेषु छिन्नानि शिलाः

भारितशिलाः

समुदायस्य छततः अधः पश्यन्, निर्माणस्थले, शिलाः सुव्यवस्थितरूपेण आयतरूपेण छिन्नाः सन्ति, कार्ये यन्त्राणि च गर्जन्ति समुदायात् बहिः बृहत् ट्रकाणां दीर्घपङ्क्तिः पङ्क्तौ प्रतीक्षमाणा आसीत्, येषु एकः पूर्वमेव शिलाभारितः आसीत् ।

पाषाणक्रयणविक्रयसन्धिस्य भागः

अन्वेषणकाले एकः नागरिकः संवाददातृभ्यः एकं पाषाणक्रयणविक्रयसन्धिं दर्शितवान् यत् अधुना एव हस्ताक्षरितम् आसीत् जिला सामग्री बी, प्रत्येकं प्रति घनमीटर् मूल्यं 600 युआनतः अधिकं भवति।

स्थितिं अधिकं सत्यापयितुं संवाददाता होङ्गजिउ कम्पनीयाः प्रभारी व्यक्तिं सत्यापनार्थं पृष्टवान्। प्रभारी व्यक्तिः आग्रहं कृतवान् यत् होङ्गजिउ कम्पनी सम्प्रति निर्दिष्टसमये मृत्तिकाकार्यं कुर्वती अस्ति तथा च पाषाणसामग्रीणां अवैधरूपेण किमपि खननं न कृतवती। सः उल्लेखितवान् यत् यद्यपि सम्बन्धितविभागैः पूर्वं १० सितम्बर् दिनाङ्के कम्पनीं विपणात् निवृत्तं कर्तुं आदेशः दत्तः तथापि गुआङ्ग्-आन्-नगरे अद्यतनस्य उच्चतापमानस्य कारणात् अन्यमासस्य कृते अक्टोबर्-मासस्य १० दिनाङ्कपर्यन्तं स्थगितम्। सः अवदत् यत् नेटिजनैः उक्तस्य निजीक्रयणविक्रयव्यवहारस्य विषये तस्य ज्ञानं नास्ति।

तथैव ज़ुहुई कम्पनीयाः प्रभारी अपि अवदत् यत् ते सम्प्रति सामान्यं पृथिवी-शिला-श्रेणीकरण-कार्यक्रमं कुर्वन्ति। ये शिलाः दूरं वाहिताः आसन् तेषां विषये सः व्याख्यातवान् यत् एतानि शिलाः निष्कासनार्थं गुआनशेङ्ग-नव-मण्डलस्य लूट-स्थले नीतानि निजी अवैधव्यापारस्य सूचनानां विषये सः अवदत् यत् यदि अस्ति तर्हि कम्पनी अवश्यमेव तस्य निवारणार्थं पुलिसं आह्वयिष्यति।

जिला स्वनियमन ब्यूरो : १.

समाप्ते अनुबन्धे कानूनप्रवर्तनं वर्धयिष्यते इति निर्धारितम् अस्ति

किमर्थं निषिद्धम् ? संवाददाता गुआङ्ग-आन्-जिल्ला-स्व-नियमन-ब्यूरो-इत्यस्य साक्षात्कारं कृतवान्, ततः प्रभारी-सम्बद्धः व्यक्तिः अवदत् यत्, "वयं बहुवारं साइट्-नगरं गतवन्तः यत् कम्पनीं प्रगतेः त्वरिततां कर्तुं आग्रहं कुर्मः, तथा च यतोहि होङ्गजिउ-कम्पनी रेतस्य निष्कासनं कर्तुं असफलतां प्राप्तवती तथा परियोजनायां निर्दिष्टसमये ग्रेवलं कृत्वा, तया गुआंग'आन शहरी क्रीडा उद्यान परियोजनायाः गम्भीररूपेण प्रभावः कृतः, तथा च "तत्सह, जिला स्वनियमन ब्यूरो तत् सुनिश्चित्य कानूनप्रवर्तनप्रयत्नाः वर्धयिष्यति समस्या सम्यक् समाधानं प्राप्नोति।

अवैधखननस्य अवैधविक्रयणस्य च विषये नेटिजनानाम् प्रतिवेदनानां प्रतिक्रियारूपेण जिलास्वनियमनब्यूरो इत्यनेन अपि कतिपयदिनानि पूर्वं विस्तृतं व्याख्यानं दत्तम्, लेखापरीक्षायाः आवश्यकताभिः सह मिलित्वा सिचुआन जूहुई अभियांत्रिकी कम्पनी लिमिटेड् इत्यस्मै लिखितं पत्रं जारीकृतम् .

होङ्गजिउ कम्पनीयाः अनुबन्धस्य उल्लङ्घनं दृष्ट्वा परियोजनायाः अन्तः रेतस्य गिट्टी च निर्वहनं न कृत्वा स्थलं त्यक्तुं नकारयति इति दृष्ट्वा गुआंगआन् जिला स्वनियमनब्यूरो इत्यनेन कम्पनीं सूचितं यत् तदनुसारं अनुबन्धं समाप्तं कर्तुं शक्नोति अनुबन्धं कृत्वा, परियोजना कार्यान्वयन-एककं कम्पनीं च निष्कासन-स्थितेः सूचनां दत्तवान् ।

स्वनियमनब्यूरो इत्यनेन स्पष्टीकृतं यत् २०२४ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के ब्यूरो इत्यनेन ज़ुहुई इत्यस्य श्रेष्ठकम्पनीं प्रति अपि पत्रं प्रेषितम्, यत्र स्पष्टतया तेषां कृते गुआङ्गआन्-मण्डलस्य फाङ्गपिङ्ग्-एवेन्यु-इत्यस्य उत्तरविस्तारस्य मृत्तिकाकार्यस्य उत्खननस्य निष्कासनस्य च पर्यवेक्षणं सुदृढं कर्तुं आवश्यकम् आसीत् . तत्सह, वालुकायाः, ग्रेवल-सम्पदां च अवैधव्यापारः सख्यं निषिद्धः अस्ति, अभियांत्रिकी-निर्माण-व्याप्तेः परं वालुका-ग्रेवल-सम्पदां उत्खननं च सख्यं निषिद्धम् अस्ति

वकीलः स्मरणं करोति यत् - १.

वालुकायाः, ग्रेवलस्य च अवैधखनने अवैधखननअपराधः भवितुं शक्नोति

सिचुआन् शुगुआङ्ग लॉ फर्मस्य एकः प्रसिद्धः वकिलः अवदत् यत् रेतस्य गिट्टी च अवैधखनने अवैधखननस्य अपराधः सम्मिलितः भवितुम् अर्हति "आपराधिककानूनस्य" अनुच्छेदस्य ३४३ अनुसारं: खनिजसंसाधनकानूनस्य प्रावधानानाम् उल्लङ्घनं कृत्वा, खननं विना क खनन-अनुज्ञापत्रं अवैधम् अस्ति राज्यं यदि परिस्थितयः गम्भीराः सन्ति तर्हि वर्षत्रयाधिकं न भवति इति नियतकालकारावासः, आपराधिकनिरोधः वा निगरानीयः वा, अपि च वर्षत्रयाधिकं कारावासः अथवा केवलं दण्डः अपि भवति . यदि परिस्थितिः विशेषतया गम्भीरा भवति तर्हि अपराधिनः त्रिवर्षेभ्यः न्यूनं न किन्तु सप्तवर्षेभ्यः अधिकं न भवति इति नियतकालीनकारावासस्य दण्डः, दण्डः अपि भवति