समाचारं

गुलाङ्ग्युद्वीपे एकः अन्तर्जाल-सेलिब्रिटी-विला यस्य मूल्यं ४ कोटि-युआन्-रूप्यकाणां अनुमानितं भविष्यति, तस्य दर्शनीयस्थलं गैर-राज्यस्वामित्वयुक्तं मूल-आकर्षणम् अस्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के केचन नेटिजनाः प्रकाशितवन्तः यत् ज़ियामेन्-नगरस्य गुलाङ्ग्युद्वीपे शताब्दपुराणं भवनं हुआङ्ग सिमिन् विला, यस्य मूल्यं एकदा ११२ मिलियन युआन् आसीत्, तस्य मूल्यं १४ अक्टोबर् दिनाङ्के अन्यस्मिन् न्यायिकनिलामे भविष्यति, यस्य आरम्भमूल्यं ४४.२६ मिलियन युआन् भविष्यति .

२१ सितम्बर् दिनाङ्के अपस्ट्रीम न्यूज इत्यस्य एकः संवाददाता गुलाङ्ग्यु पर्यटनस्थलस्य ग्राहकसेवाहॉटलाइन् इत्यत्र पर्यटकरूपेण पृष्टवान् एकः कर्मचारी अवदत् यत् "विला निजीरूपेण गृहीतः अस्ति तथा च मुख्यः राज्यस्वामित्वयुक्तः आकर्षणः नास्ति।

अली नीलाममञ्चस्य अनुसारं, एषा घोषणा टोङ्ग'आन्-मण्डलस्य, ज़ियामेन्-नगरस्य जनन्यायालयेन जारीकृता अस्ति, अक्टोबर्-मासस्य १४ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं, ९९ क्रमाङ्कस्य क्वान्झौ-रोड्, इत्यत्र स्थितस्य सम्पत्ति-स्थानस्य हुआङ्ग-सिमिन्-विला-इत्यस्य सार्वजनिकनिलामस्य आयोजनं भविष्यति । siming district, xiamen city, fujian प्रान्तस्य प्रारम्भिकमूल्यं 44.26 मिलियन युआन। नीलामस्य घोषणायाम् ज्ञायते यत् हुआङ्ग सिमिन् इत्यस्य विलायाः कुलम् ऊर्ध्वता त्रीणि तलानि सन्ति, निर्माणक्षेत्रं च ८८१.९९ वर्गमीटर् अस्ति ।

अस्य त्रिमहलस्य विलायाः आरम्भमूल्यं ४४.२६ मिलियन युआन् अस्ति । जालचित्रम्

अपस्ट्रीम न्यूज-पत्रकाराः अवलोकितवन्तः यत् अस्मिन् वर्षे मार्च-एप्रिल-मासेषु द्विवारं विला-निलामः अभवत्, यस्य आरम्भमूल्यानि क्रमशः प्रायः ७९.०२ मिलियन-युआन्, प्रायः ६३.२२ मिलियन-युआन् च अभवन् तस्मिन् समये विलायाः मूल्याङ्कितं मूल्यं प्रायः ११२ मिलियन युआन् आसीत्, परन्तु कश्चन बोलीं न दत्तवान् इति कारणेन उभयम् अपि अङ्गीकृतम् । द्वयोः असफलनिलामयोः अनन्तरं पुनः विषयः विक्रीतवान्, परन्तु पुनः कोऽपि व्यवहारः न कृतः यतः कोऽपि पञ्जीकरणं न कृतवान् । एषः तृतीयः सार्वजनिकनिलामः अस्ति, विषयस्य आरम्भमूल्यं च ४४.२६ मिलियन युआन् यावत् न्यूनीकृतम् अस्ति, यत् मूल्याङ्कनमूल्येन सह सङ्गतम् अस्ति । पूर्वस्य तुलने मूल्याङ्कितमूल्ये प्रायः ४०% छूटः प्राप्तः अस्ति ।

अस्य विलायाः प्रथमनिलामस्य आरम्भमूल्यं प्रायः ७९.०२ मिलियन युआन् आसीत् । जालचित्रम्

विलायाः छायाचित्रेभ्यः संवाददाता दृष्टवान् यत् विलायाः भित्तिषु रक्तवर्णीयौ कृष्णवर्णीयौ नामपट्टिकाद्वयं लम्बितम् अस्ति । कृष्णवर्णीयः नामफलकः दर्शयति: प्रमुखाः ऐतिहासिकभवनानि;

किं राष्ट्रिय-मुख्यसांस्कृतिक-अवशेष-संरक्षण-एककानां भवनानां सार्वजनिकरूपेण नीलामीकरणं कृतम् इति भवितुम् अर्हति? अपस्ट्रीम न्यूजस्य एकः संवाददाता गुलाङ्ग्यु पर्यटनस्थलं पर्यटकरूपेण आह्वयति स्म यत् "विला अस्माभिः (दृश्यस्थानम्) प्रबन्धितं नास्ति। एतत् निजीव्यक्तिना गृहीतं भवति। वयं राज्यस्वामित्वयुक्तानि कोर आकर्षणानि प्रबन्धयामः। यथा शुझुआङ्ग उद्यानम्।" अपस्ट्रीम न्यूज संवाददाता गुलाङ्ग्यु प्रबन्धनसमितेः आधिकारिकजालस्थले प्रवेशं कृत्वा "हुआङ्ग सिमिन् विला" इति अन्वेषणं कृतवान्। प्रान्तीयसांस्कृतिकसंरक्षण-इकायानां सूचीयां हुआङ्ग सिमिन् विला ३६ तमे स्थाने आसीत्, सूचीयां च न समाविष्टः of "राष्ट्रीय सांस्कृतिक अवशेष संरक्षण इकाइयां - गुलांग्यु आधुनिक भवन समूह".

नीलामपरामर्शदात्री सुश्री फाङ्ग् इत्यनेन मीडियाभ्यः उक्तं यत् "हुआङ्ग सिमिन् इत्यस्य विला सांस्कृतिकसंरक्षण-एककम् अस्ति, परन्तु एषा व्यक्तिगतसम्पत्त्याः अपि अस्ति, सामान्यतया स्थानान्तरितुं च शक्यते । वर्तमानसम्पत्त्याः अधिकाराः व्यक्तिगताः सन्ति, सम्पत्ति-अधिकार-प्रमाणपत्रस्य परिवर्तनं च भविष्यति गृहस्य सांस्कृतिकावशेषप्रकृतिं न परिवर्तयति गृहं रिक्तं कृत्वा क्रयणं क्रियते सम्बन्धितविभागाय”।

समाचारानुसारं १९२२ तमे वर्षे बाइजान्टिनशैल्या निर्मितवती अस्ति यतोहि छतस्य उपरि अद्वितीयं सुवर्णखरबूजस्य आकारः अस्ति १९२० तमे दशके विदेशे चीनदेशस्य व्यापारी हुआङ्ग सिमिन् स्वगृहनगरं प्रत्यागत्य ४०,००० रजतडॉलर् मूल्येन क्रीत्वा स्वपरिवारं अत्र निवसितुं स्थानान्तरितवान् विगतवर्षद्वये ज़ियामेन्-नगरस्य गुलाङ्ग्यु-द्वीपे सामरिकस्थानस्य कारणात् अनेकेषां पर्यटकानां कृते अन्तर्जाल-सेलिब्रिटी-चेक्-इन्-स्थले सूचीकृतम् अस्ति

अपस्ट्रीम न्यूज रिपोर्टर फेङ्ग शेंग्योङ्ग