समाचारं

"कृष्णसुवर्णराजकुमारः" सहसा स्वर्गं गतः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५१ वर्षीयः क्षियान् याङ्गः, ९.

उत्थान-अवस्था-जीवनं सम्पन्नवान् ।

लेखकः डोंग शुओ

सम्पादकः जू ये

सः पुलिस-अकादमीतः स्नातकपदवीं प्राप्तवान्, मादकद्रव्यविरोधी पुलिसकर्मचारी, सीमाशुल्कपुलिसरूपेण च कार्यं कृतवान् सः आहतः अभवत्, तृतीयश्रेणीयाः पुण्यसेवा च आसीत् ।

सः अङ्गारस्य विषये ध्यानं दत्त्वा वाणिज्यिकजगति गतः, केवलं ७ वर्षेषु एव तस्य कम्पनी हाङ्गकाङ्ग-शेयर-बजारे सूचीकृता, तस्य उपनाम "ब्लैक् गोल्ड प्रिन्स" इति अभवत् ।

सः हेङ्गडिङ्ग् औद्योगिकस्य संस्थापकः क्षियान्याङ्गः अस्ति ।

अद्यैव हाङ्गकाङ्गस्य सूचीकृतकम्पनी हेङ्गडिङ्ग् इण्डस्ट्रियल इत्यनेन घोषितं यत् कम्पनीयाः निदेशकमण्डलस्य अध्यक्षः, कार्यकारीनिदेशकः, प्रमुखः भागधारकः च क्षियान् याङ्गः रोगस्य अप्रभाविचिकित्सायाः कारणेन स्वर्गं गतः।

·१० सितम्बर् दिनाङ्के हेङ्गडिंग् इण्डस्ट्रियल् इत्यनेन स्वस्य आधिकारिकजालस्थले घोषणा कृता ।

अस्य अरबपतिस्य आकस्मिकमृत्युः सर्वेषां शोकं जनयति स्म, तस्य पूर्वसहपाठिनः, अधीनस्थाः च अपि शोकं प्रकटितवन्तः । सामाजिकमाध्यमेषु कश्चन टिप्पणीं कृतवान् यत् "अहं स्नातकपदवीं प्राप्तमात्रेण हेङ्गडिङ्ग्-संस्थायां सम्मिलितवान् । अधुना १६ वर्षाणि अभवन् । मया हेङ्गडिङ्ग्-नगरस्य महिमा दृष्टा अपि च कम्पनीयाः कष्टानि अपि अनुभूतानि । अध्यक्षः क्षियान् अत्यन्तं कठिनसमये एव विषयान् परिवर्तयति स्म सः एकः आश्चर्यजनकः कम्पनी अस्ति।" गृहम्!"

५१ वर्षीयः क्षियान् याङ्गः उत्थान-अवस्थायाः जीवनं गतः अस्ति । यदा बाह्यजगत् भावुकतां अनुभवति तदा ते अपि ध्यानं ददति यत् सः स्थापितं हेङ्गडिंग् इण्डस्ट्रियल् कुत्र गमिष्यति इति।

तृतीयश्रेणीपुण्यसेवायुक्तः पुलिसाधिकारी

क्षियान् याङ्गस्य जन्म १९७३ तमे वर्षे अभवत्, तस्य गृहनगरं सिचुआन्-प्रान्ते क्षिचोङ्ग-मण्डलस्य ताइपिङ्ग्-नगरस्य तृतीय-क्रमाङ्क-ग्रामः अस्ति । तस्य पिता एकदा पन्झिहुआ-नगरपालिकायां कार्यं करोति स्म, तस्य माता च पन्झिहुआ-नगरस्य एकस्य चिकित्सालये मुख्या परिचारिका आसीत् अतः क्षियान्याङ्गः पन्झिहुआ-नगरे जातः, वर्धितः च ।

साधारणनिगरसेवकानां अधिकांशपरिवारानाम् इव यद्यपि क्षियान् याङ्गपरिवारः धनिकः नास्ति तथापि तेषां कृते पर्याप्तं भोजनं वस्त्रं च अस्ति ।

१९९४ तमे वर्षे २१ वर्षीयः क्षियान् याङ्गः सिचुआन् प्रान्तीयजनपुलिसविद्यालयात् स्नातकपदवीं प्राप्तवान्, अनन्तरं पन्झिहुआनगरस्य पुलिसबलस्य पुलिसकर्मचारी अभवत् सः मादकद्रव्यविरोधीकार्यं कुर्वन् आसीत्, मन्त्रालयेन तृतीयश्रेणीयाः योग्यतायाः पुरस्कारं प्राप्तवान् of public security. कार्यानन्तरं दक्षिणपश्चिमराजनीतिविज्ञानविश्वविद्यालये विधिशास्त्रस्य अपि अध्ययनं कृतवान् । कतिपयवर्षेभ्यः अनन्तरं सः पन्झिहुआ सीमाशुल्कविभागे स्थानान्तरितवान् ।

एकदा कम्पनी सार्वजनिकरूपेण गन्तुं पूर्वं रोड् शो इत्यस्मिन् निवेशकानां समक्षं क्षियान् याङ्गः अवदत् यत् "अहं पुलिस-अधिकारीरूपेण कार्यं कुर्वन् आहतः अभवम्। मम परिवारः मम सुरक्षायाः विषये अतीव चिन्तितः आसीत्, अतः ते मां कार्यं परिवर्तयितुं पृष्टवन्तः, ततः अहं सम्मिलितः अभवम् सीमाशुल्कविभागः तथापि कार्यस्य स्वभावात् इदं नीरसम् आसीत्, अतः अहं शीघ्रमेव व्यापारं कर्तुं निश्चितवान्।”

२००० तमे वर्षे यदा पश्चिमक्षेत्रस्य विकासाय क्लैरियन-आह्वानं ध्वनितम् तदा क्षियान्याङ्ग् इत्यनेन एतत् अवसरं स्वीकृत्य पन्झिहुआ सैन्लियान् औद्योगिककम्पनी लिमिटेड् (अतः परं सानलियन औद्योगिक इति उच्यते) इत्यस्य स्थापनां कृत्वा आधिकारिकतया व्यापारजगति सम्मिलितम्

प्रथमं सः केवलं अङ्गारखननसम्बद्धं किञ्चित् व्यापारव्यापारं कृतवान्, अल्पलाभैः सह । सम्यक् विचार्य सः अङ्गारस्य उत्पादनविक्रयरूपेण परिणतुं स्वकीया अङ्गारखानं चालयितुं च निश्चयं कृतवान् ।

२००२ तमे वर्षे ज्ञातिभ्यः मित्रेभ्यः च ११ लक्षं युआन् ऋणं स्वीकृत्य क्षियान्याङ्ग् इत्यनेन दाहेगौ अङ्गारखानं सफलतया अधिगत्य अङ्गारखननस्य, प्रक्षालनस्य च व्यवसायः आरब्धः तदनन्तरं वर्षे सः निवेशं वर्धयति स्म, रेन्हे-मण्डले ताइपिङ्ग्-टाउनशिप्-कोकिंग्-संयंत्रस्य अधिग्रहणं कृतवान्, कोयला-कोक-व्यापारे प्रवेशार्थं पन्झिहुआ हेङ्गडिङ्ग्-कोयल्-एण्ड्-कोकिङ्ग्-कम्पनी-लिमिटेड्-इत्यस्य स्थापनां कृतवान्

·हेङ्गडिंग् इण्डस्ट्रियल इत्यस्य स्वामित्वे कोयलासंयंत्रम् । (हेङ्गडिंग् औद्योगिकस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्)

केवलं कतिपयेषु वर्षेषु क्षियान्याङ्ग् इत्यनेन सिचुआन्-गुइझोउ-प्रान्तेषु २० कोयलाखानानि, २ अङ्गारप्रक्षालनसंस्थानानि, १ कोकिंगसंस्थानानि च क्रमशः अधिग्रहीतानि, येन दक्षिणपश्चिमचीनदेशे अङ्गार-उद्योगे क्रमेण अग्रणीः अभवत्

२००५ तमे वर्षे सैन्लियान् इण्डस्ट्रियल् इत्यनेन आधिकारिकतया स्वनाम परिवर्त्य सिचुआन् हेङ्गडिंग् इण्डस्ट्रियल् कम्पनी लिमिटेड् (अतः हेङ्गडिंग् इण्डस्ट्रियल् इति उच्यते) इति कृतम् । तस्मिन् एव वर्षे प्रबन्धनकौशलस्य उन्नयनार्थं क्षियान् याङ्गः व्यापारप्रबन्धने स्नातकोत्तरपदवीं प्राप्तुं सिचुआन् विश्वविद्यालयं गतः ।

वर्षद्वयानन्तरं हेङ्गडिङ्ग् इण्डस्ट्रियल् इति संस्था हाङ्गकाङ्ग-देशे सफलतया सूचीकृता, क्षियान्याङ्ग्-इत्येतत् व्यापारजगति उदयमानः भूत्वा स्वजीवनस्य चरमक्षणस्य आरम्भं कृतवान्

२००८ तमे वर्षे ३५ वर्षे सः फोर्ब्स्-पत्रिकायाः ​​"एशिया-देशस्य कनिष्ठतम-धनीसूचौ" एकमात्रः सिचुआन्-धनवान् अभवत् । तस्मिन् एव काले सः "हुरुन् धनीसूचौ" १४ अरब युआन् शुद्धसम्पत्त्या ४१ तमे स्थाने अस्ति, काओ देवाङ्ग, मा हुआटेङ्ग इत्यादीनां पुरतः ।

यद्यपि क्षियान्याङ्ग-परिवारः पन्झिहुआ-नगरे निवसति तथापि तेषां गृहनगरस्य ताइपिङ्ग्-नगरस्य सैन्कुन्-नगरस्य विषये गभीराः भावाः सन्ति । ज़ियान् याङ्गस्य पिता ज़ियान् जिलुन् प्रायः प्रतिवर्षं बन्धुजनानाम् मित्राणां च दर्शनार्थं पुनः गच्छति ज़ियान् याङ्गः अपि प्रायः ग्रामस्य आधारभूतसंरचनायाः निर्माणे सहायतार्थं धनं सामग्रीं च दानं करोति । स्थानीयग्रामकार्यकर्तृणां मते २००५ तमे वर्षे क्षियान्याङ्गः यस्य करियरस्य सुधारः अधुना एव आरब्धः आसीत्, सः स्वगृहनगरं प्रति सीमेण्टमार्गं दानं कृतवान् यतः सः ग्रामजनाः प्रतिदिनं पङ्कं पदानि बहिः गन्तुं सहितुं न शक्नोति स्म

परन्तु क्षियान् याङ्गः अतीव निम्नस्तरीयः अस्ति, ग्रामे अधिकांशजना: न जानन्ति यत् सः किं करोति। "नान्चोङ्ग डेली" इत्यनेन एकदा तस्य विषये समाचारः कृतः, परन्तु केवलं "जियान् जिलुन् तस्य पुत्रः च यः पन्झिहुआ-नगरस्य एकस्मिन् खाने कार्यं कुर्वन् आसीत्" इति उल्लेखितवान् । यदा क्षियान् याङ्गः अरबपतिः अभवत् इति वार्ता आगता तदा ग्रामजनानां विश्वासः न अभवत् ।

३४ वर्षे अरबपतिः अभवत्

क्षियान्याङ्गस्य धनिकः भवितुं यात्रा सुलभा नासीत् ।

२००५ तमे वर्षे कम्पनीयाः नाम परिवर्तनात् सः हाङ्गकाङ्ग-शेयर-विपण्ये सूचीकरणस्य सज्जतां आरब्धवान् । सः प्रथमं केमैनद्वीपे हेङ्गडिंग् इन्वेस्टमेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणं कृतवान्, ततः कम्पनीयाः विदेशीय इक्विटी विलयस्य अधिग्रहणस्य च माध्यमेन हेङ्गडिंग् इण्डस्ट्रियल इत्यस्य इक्विटी इत्यस्य १००% भागं प्राप्तवान् हेङ्गडिंग् इण्डस्ट्रियलः पन्झिहुआ-नगरे विदेशीयनिवेशितस्य बृहत्तमस्य उद्यमस्य रूपेण परिणतः अस्ति ।

परन्तु यदा एव क्षियान्याङ्गः हेङ्गडिंग् इण्डस्ट्रियल् सार्वजनिकरूपेण गन्तुं आत्मविश्वासेन सज्जीकरोति स्म तदा एव सः पूर्वसूचीकरणस्य प्रथमचरणस्य सुनवायीम् अपि उत्तीर्णं कर्तुं असफलः अभवत् ।

एकस्मिन् महत्त्वपूर्णे क्षणे तदानीन्तनः यूबीएस इन्वेस्टमेण्ट् बैंक् चीनस्य अध्यक्षः कै हाङ्गपिङ्ग् इत्यनेन कार्यवाही कृता ।

कै होङ्गपिङ्ग् "चीनीनिजीउद्यमानां विदेशेषु सूचीकरणस्य पिता" इति प्रसिद्धः । १९९८ तमे वर्षे एशियायाः वित्तीयसंकटस्य अनन्तरं सः हेङ्गन् अन्तर्राष्ट्रीयं सूचीकरणार्थं हाङ्गकाङ्गं प्रेषितवान्, तथा च २००२ तमे वर्षे हाङ्गकाङ्गस्य शेयरबजारस्य मन्दतायाः समये "१९९८ तमे वर्षे सर्वोत्तमः एशियाई आईपीओ (प्रारम्भिकसार्वजनिकप्रस्तावः)" इति नामाङ्कितः , he returned the name to अल्पज्ञातं byd एकं ताराकम्पनीं परिणतम्, सः त्रीणि कम्पनयः, hualian supermarket, weiqiao textile, great wall motors च, हाङ्गकाङ्ग-देशे सूचीकृत्य आनयत्, कुलवित्तपोषणराशिः अमेरिकी-देशः आसीत् ८० कोटि डॉलर (प्रायः ५.६ अब्ज युआन्) ।

तदनन्तरं सः नाइन ड्रैगन्स् पेपर, कण्ट्री गार्डन्, एसओएचओ चीन इत्यादीनां कम्पनीनां अपि हाङ्गकाङ्ग-राजधानी-विपण्ये परिचयं कृतवान् । कै होङ्गपिङ्ग् इत्यस्य पृष्ठतः अनेके मुख्यभूमिस्य दिग्गजानां "जन्मस्य" पृष्ठतः अस्ति ।

हेङ्गडिंग् इण्डस्ट्रियल् इत्यस्य प्रथमपरिक्रमे सुनवायीविफलतायाः अनन्तरं कै होङ्गपिंगः परियोजनायाः प्रभारी मूलव्यक्तिं शीघ्रं समायोजयितुं स्वस्य समृद्धानुभवस्य विस्तृतसम्पर्कस्य च उपरि अवलम्बितवान् तथा च व्यक्तिगतरूपेण ज़ियान् याङ्ग इत्यस्य नेतृत्वं कृतवान् यत् सः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजेन सह संवादं कृतवान् अन्ते हेङ्गडिंग् इण्डस्ट्रियल् इत्यस्य सूचीकरणार्थं अनुमोदनं कृतम् अस्ति तथा च आईपीओ आकारः ६० कोटि अमेरिकीडॉलर् (प्रायः ४.२ अरब युआन्) इति निर्धारितः ।

आईपीओ-प्रक्रियायाः कालखण्डे हाङ्गकाङ्ग-देशस्य चतुर्भिः धनिकैः जनाभिः हेङ्गडिङ्ग्-इण्डस्ट्रियल-इत्यस्य अन्वेषणं कृतम् । "अन्तर्राष्ट्रीयवित्तसमाचारः" इति प्रतिवेदनानुसारं हेण्डर्सन्-भूमि-अध्यक्षः ली शौ की, पूर्व-एशिया-बैङ्कस्य अध्यक्षः ली गुओबाओ, चीनी-भूमि-अध्यक्षः लियू लुआन्सिओङ्ग्, केरी-समूहस्य अध्यक्षः रोबर्ट् कुओक् च प्रत्येकं २० मिलियन-अमेरिकीय-डॉलर् (लगभग १४ कोटि-युआन्) निवेशं कृतवन्तः, येन हेङ्गडिंग्-रूप्यकाणि निर्मिताः २००७ तमे वर्षे सितम्बर्-मासस्य २१ दिनाङ्के यस्मिन् दिने इट्-इत्यस्य उद्घाटनं जातम् तस्मिन् दिने इट्-इत्यत्र इण्डस्ट्रियलस्य शेयर-मूल्यं उच्छ्रितम् ।

रात्रौ एव क्षियान् याङ्गः अरबपतिः अभवत् ।

कम्पनी सार्वजनिकरूपेण प्राप्तस्य अनन्तरं तस्य कार्यक्षेत्रस्य अपि तीव्रविकासः अभवत् । "चीन उद्यमी" इत्यनेन ज्ञापितं यत् केवलं २००७ तमस्य वर्षस्य अक्टोबर्-मासतः डिसेम्बर-मासपर्यन्तं क्षियान्याङ्ग-संस्थायाः गुइझोउ-प्रान्ते ९ अङ्गार-खानानां अधिग्रहणाय १.५४३ अरब-युआन्-रूप्यकाणि व्ययितानि । तस्मिन् वर्षे हेङ्गडिङ्ग् इण्डस्ट्रियल् इत्यस्य राजस्वं २७.९% वर्धितम्, तस्य लाभः ५३५.८% इत्येव वर्धितः । तदनन्तरं वर्षे राजस्वस्य लाभस्य च वृद्धिः अभवत्, यत्र क्रमशः १३८.७%, ७५.९% च वृद्धिः अभवत् ।

२००८ तमे वर्षात् ज़ियान्याङ्गः चतुर्वर्षेभ्यः क्रमशः "फोर्ब्स् चीनस्य १०० धनीतमसूचौ" अस्ति, तस्य धनं बलं च न्यूनीकर्तुं न अर्हति ।

ऋणसंकटस्य गहने

यदा सर्वे हेङ्गडिंग् इण्डस्ट्रियल् इत्यस्य उदयं दृष्ट्वा आश्चर्यचकिताः आसन् तदा एव ते न जानन्ति स्म यत् "भूमिबाणाः" पूर्वमेव स्थापिताः इति ।

क्षियान्याङ्ग इत्यनेन अधिग्रहीताः अधिकांशः अङ्गारखानः अविकसिताः कच्चाः अङ्गारखानयः सन्ति यद्यपि अधिग्रहणस्य व्ययः न्यूनः अस्ति तथापि पश्चात् विकासस्य निर्माणस्य च व्ययः तुल्यकालिकरूपेण अधिकः भवति । अङ्गारस्य "सुवर्णयुगे" अङ्गारस्य मूल्यानि अधिकानि आसन्, एते व्ययः च शक्तिशालिनः हेङ्गडिंग् औद्योगिकस्य कृते अहानिकारकाः आसन् ।

परन्तु २०१२ तमे वर्षे विगतकेषु वर्षेषु उत्पादनक्षेत्रे बृहत्निवेशस्य कारणात् अङ्गारविपण्ये अतिआपूर्तिः अभवत्, अङ्गारस्य मूल्यं च क्षीणं जातम् । अस्मिन् समये उच्चव्ययादिसमस्यानां सम्मुखीभूय हेङ्गडिङ्ग् इण्डस्ट्रियल् इत्यस्य व्याप्तिः आरब्धा, वर्षस्य अन्ते १४७ मिलियन युआन्-रूप्यकाणां हानिः अभवत्

·हेङ्गडिंग् इण्डस्ट्रियलस्य परिवहनगलियारा।

परन्तु क्षियान् याङ्गस्य दृष्ट्या एषा स्थितिः केवलं अस्थायी एव अस्ति । यावत् वयं जीवितुं शक्नुमः तावत् आगामिषु कतिपयेषु वर्षेषु स्थितिः बहु सुधरति । कष्टानि ज्वारयितुं सः क्रमेण स्वस्य सम्पत्तिपरिमाणं संकुचितं कृत्वा जीवितुं स्वस्य खनिजं विक्रेतुं आरब्धवान् ।

२०१३ तमे वर्षे क्षियान्याङ्ग् इत्यनेन स्वस्य सहायककम्पन्योः युन्नान् हेङ्गडिङ्ग् इत्यस्य ५०% भागः एशियायाः बृहत्तमा स्पोडुमेन खानिः च विक्रीताः । तदतिरिक्तं व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च उद्योगान् अपि एकीकृतवान्, व्यक्तिगतप्रतिश्रुतिद्वारा बैंकऋणं अपि प्राप्तवान् ।

तथापि एषः क्लेशः "लक्षणानाम् चिकित्सां करोति किन्तु मूलकारणं न" । यद्यपि २०१३ तमे वर्षे ऋणस्य अनुपातः पुनः पतितः तथापि २०१४ तमे वर्षे पुनः हानिः वर्धयितुं आरब्धा ।

२०१५ तमे वर्षे हेङ्गडिंग् इण्डस्ट्रियल् इत्यनेन यत् ऋणसंकटं दीर्घकालं यावत् दमितम् आसीत् तत् प्रवृत्तम् । "चीन उद्यमी" इत्यस्य अनुसारं हेङ्गडिंग् इण्डस्ट्रियलस्य हानिः तस्मिन् वर्षे २.२८५ बिलियन युआन् यावत् विस्तारिता, तस्य शुद्ध चालू देयता ३.४ बिलियन युआन् तः ७.५ बिलियन युआन् यावत् वर्धिता तदनन्तरं वर्षेषु ऋणसंकटः अनिराकृतः एव अभवत् ।

२०१८ तमे वर्षे सिचुआन्-बैङ्क-सङ्घः हेङ्गडिंग्-इण्डस्ट्रियल्-इत्यस्य समग्र-ऋण-पुनर्गठनस्य प्रवर्धनार्थं समन्वय-समागमं कर्तुं केचन सहकारी-बैङ्कान् आहूय परन्तु एतादृशः विशालः ऋणपरिमाणः ऋणपुनर्गठनं जटिलं कठिनं च करोति । २०२३ तमे वर्षे एव हेङ्गडिङ्ग् इण्डस्ट्रियल् इत्यनेन स्वस्य आन्तरिकऋणस्य सफलतया पुनर्गठनं कृतम् इति घोषितम् ।

ज्ञातव्यं यत् वस्तुचक्रस्य आगमनेन अङ्गारस्य मूल्येषु पुनः उत्थानम् अभवत् । हेङ्गडिंग् इण्डस्ट्रियल् इत्यनेन २०२१, २०२२ च वर्षद्वयं यावत् क्रमशः लाभप्रदता प्राप्ता, ऋणपुनर्गठनस्य कार्यान्वयनम् अपि त्वरितम् अभवत् परन्तु २०२३ तमे वर्षे हेङ्गडिंग् इण्डस्ट्रियलस्य परिचालनस्य स्थितिः पुनः न्यूनीभवितुं आरब्धा, वर्षस्य कृते ७४६ मिलियन युआन् इत्यस्य शुद्धहानिः अभवत् ।

यावत् क्षियान् याङ्ग् इत्यस्य निधनं न जातम् तावत् सः तत् दिवसं न दृष्टवान् यदा हेङ्गडिङ्ग् इण्डस्ट्रियल् पुनः अधिकं वैभवं प्राप्स्यति इति ।

ज़ियान् याङ्गस्य मृत्योः त्रयः दिवसाः अनन्तरं हेङ्गडिंग् इण्डस्ट्रियल इत्यनेन एकां घोषणा जारीकृतं यत् श्री ज़ियान् फैन् इत्यस्य नियुक्तिः कम्पनीयाः कार्यकारीनिदेशकः, निदेशकमण्डलस्य अध्यक्षः, नामाङ्कनसमितेः सदस्यत्वेन, पारिश्रमिकसमित्याः च सदस्यत्वेन, सुश्री किआओ कियान् इत्यस्य नियुक्तिः च अभवत् कम्पनीयाः अकार्यकारीनिदेशकः ।

क्षियान्फान् क्षियान्याङ्गस्य अनुजः, किआओकियान् च क्षियान्याङ्गस्य पत्नी ।

क्षियान्फान् २००५ तमे वर्षात् हेङ्गडिंग् इण्डस्ट्रियल् इत्यत्र कार्यं कुर्वन् २००९ तमे वर्षे उपमहाप्रबन्धकः अभवत् । वर्षेषु सः भ्रातुः दक्षिणहस्तः भूत्वा क्षियान् याङ्ग इत्यस्य अनुसरणं कुर्वन् अस्ति । कम्पनीयाः भारी उत्तरदायित्वं स्वीकृत्य बाह्यजगत् निरन्तरं ध्यानं दास्यति यत् सः हेङ्गडिंग् इण्डस्ट्रियलस्य नेतृत्वं कथं करिष्यति यत् पुनः तस्य बलं प्राप्तुं शक्नोति।

स्रोतः - अन्तर्राष्ट्रीय वित्त समाचार, "चीनी उद्यमी" पत्रिका, दैनिक आर्थिक समाचार, आदि।