समाचारं

"स्लेशर् विरुद्धं युद्धं कर्तुं इष्टकं धारयन् पुरुषः" इति प्रकरणस्य द्वितीयः उदाहरणः मूलनिर्णयस्य समर्थनं कृतवान् : पुनर्विचारार्थं आवेदनं करिष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली यिंग

२० सितम्बर् दिनाङ्के आन्तरिकमङ्गोलियादेशस्य हाओ मौयु इत्यस्य प्रकरणेन "जनानाम् वधार्थं, कटनेन च इष्टकाः धारयितुं दशवर्षस्य दण्डः दत्तः" इति द्वितीयपदस्य निर्णयस्य आरम्भः अभवत् the xing'an league intermediate people's court of inner mangolia and... प्रतिवादीनां अपीलं अङ्गीकृतवान् hao mouyu and wang moudi , मूलनिर्णयस्य समर्थनं कुर्वन्ति। हाओ मौयु इत्यस्य रक्षावकीलः अवदत् यत् सः प्रक्रियानुसारं पुनर्विचाराय आवेदनं करिष्यति इति ।

२१ दिनाङ्के जिमु न्यूजस्य संवाददातारः हाओ मौयु इत्यस्य रक्षकाणां बीजिंग कैलियाङ्ग लॉ फर्मस्य वकिलानां झू क्षियाओडिङ्ग्, काओ ज़ोङ्ग्वेन् च इत्येतयोः कृते ज्ञातवन्तः यत् क्षिंग'आन् लीग् मध्यवर्ती जनन्यायालयेन निर्णयः कृतः यत् अपीलार्थिनः हाओ मौयुः वाङ्ग मौडी च इच्छया अन्येषां शरीरस्य हानिं कृत्वा कारणं कृतवन्तः अन्येषां हानिः । मूलन्यायालयस्य दोषारोपणं समीचीनं आसीत्, वाक्यं च उचितम् आसीत् ।

जिमु न्यूज इत्यस्य पूर्वसमाचारानुसारं २०२० तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के आन्तरिकमङ्गोलियादेशस्य एर्शान्-नगरस्य यिलिन्-समुदायस्य द्वारे पीडितः गुओ मौजुन् प्रतिवादी हाओ मौयु इत्यस्य उपरि निरन्तरं छूरेण प्रहारं कृतवान् यावत् तस्य सहचरः वाङ्ग मौडी इत्यनेन छूरी अपहृता प्रथमपदस्य निर्णये उक्तं यत् वधस्य अनन्तरं गुओ मौजुन् घटनास्थलं त्यक्तवान्, यदा तु हाओ मौयुः वाङ्ग मौडी च यिलिन् समुदायस्य पूर्वद्वारे संक्षिप्तं आदानप्रदानं कृत्वा गुओ मौजुन् यत्र गतः तत्र दिशि त्वरितम् अभवताम् अस्मिन् क्रमे हाओ मौयुः गुओ मौजुन् च कलहं कृत्वा युद्धं कृतवन्तौ, ततः परं सः गुओ मौजुन् इत्यस्य शिरसि बहुवारं इष्टकेन प्रहारं कृतवान् घटनायाः २१ दिवसाभ्यन्तरे गुओ मौजुन् इत्यस्य मस्तिष्कस्य तीव्रक्षतेन मृत्युः अभवत् ।

निगरानीय-वीडियोस्य स्क्रीनशॉट् (साक्षात्कारस्य चित्रे)

२०२१ तमे वर्षे अभियोजककार्यालयेन हाओ मौयु इत्यस्य व्यवहारः "अतिरक्षा" इति विश्वासः कृतः, तस्मात् तस्य विरुद्धं अभियोगं न कर्तुं निर्णयः कृतः । परन्तु एकवर्षेण अनन्तरं उच्चतर-अभियोजकमण्डलेन एतत् निर्णयं विपर्यस्तं कृत्वा प्रकरणं पुनः समीक्षायै अभियोगाय च प्रेषितम् । अस्मिन् वर्षे एप्रिलमासे एर्शान्-नगरस्य जनन्यायालयेन प्रथमपदस्य निर्णयः कृतः, यत्र हाओ मौयुस्य व्यवहारः इच्छया चोटस्य अपराधः इति ज्ञात्वा दशवर्षस्य कारावासस्य दण्डं दत्तवान्, वाङ्ग मौडी इत्यस्य तु त्रयः वर्षाणि, चतुर्वर्षं च कारावासस्य दण्डः दत्तः वर्षाणि निलम्बितानि। तौ अपीलं कृतवन्तौ।

हाओ मौयु इत्यस्य रक्षावकीलस्य मतं यत् हाओ मौयु इत्यस्य मुखस्य उपरि इष्टकाभिः उत्पन्ना कुण्ठितबलक्षतिः सिद्धयति यत् पीडितायाः हाओ मौयु इत्यस्य अवैधदुर्व्यवहारः द्वयोः समुदायद्वारात् निर्गमनानन्तरम् अपि अभवत्, अतः हाओ मौयु इत्यस्य व्यवहारस्य दण्डः दातव्यः .

अस्मिन् विषये द्वितीयपदस्य न्यायालयेन उक्तं यत् द्वयोः उत्तरदिशि पलायनस्य अनन्तरं हाओ मौयुः पुलिसं आहूतुं वा चिकित्सां प्राप्तुं वा चयनं कर्तुं शक्नोति स्म, परन्तु गुओ मौजुन् इत्यस्य अनुसरणं प्रेरितवान् द्वन्द्वस्य द्वितीयः चरणः । अन्यः प्रतिवादी वाङ्ग मौडी इत्यनेन गुओ मौजुन् इत्यस्य पादप्रहारः कृतः, येन गुओ इत्यस्य प्रतियुद्धस्य पलायनस्य च क्षमता नष्टा अभवत् अतः वाङ्ग मौडी इत्यस्य व्यवहारस्य अभिप्रायः आसीत् यत् सः गुओ मौजुन् इत्यस्य संयुक्तरूपेण हानिम् अकरोत्

२१ दिनाङ्के प्रातःकाले हाओ मौयु इत्यस्य वकीलः पत्रकारैः उक्तवान् यत् सः प्रक्रियानुसारं पुनर्विचाराय आवेदनं करिष्यति इति ।