समाचारं

जापानी-विद्यालय-बालकानाम् हत्यायाः विषये मीडिया-माध्यमेषु चर्चा अस्ति : एतादृशः मानवता-विरोधी हृदयविदारकः व्यवहारः स्वभावेन न्याय्यः न भवितुम् अर्हति |

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□लिआङ्ग योंग

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं १७ सितम्बर् दिनाङ्के गुआङ्गक्सी-नगरस्य गुइलिन्-नगरस्य योङ्गफू-मण्डलस्य सुकियाओ-नगरे एकस्य पितामहस्य पौत्रस्य च उपरि प्रतिवेशिना छूरेण आक्रमणं कृतम् तौ उद्धारार्थं चिकित्सालयं प्रेषितौ वृद्धः उद्धारितः, परन्तु बालकः दुर्भाग्येन स्वर्गं गतः। १८ सेप्टेम्बर् दिनाङ्के शेन्झेन्-नगरस्य जापानीविद्यालये १० वर्षीयः छात्रः विद्यालयं प्रति गच्छन् एकेन गुण्डेन छूरेण घातितः अभवत् ।

एतौ बालकानां विरुद्धं हिंसकक्षतिप्रकरणद्वयं न केवलं पीडितानां परिवारेषु अनन्तं पीडां जनयति स्म, अपितु समाजस्य अन्तःकरणं अपि गभीरं दंशयति स्म बालकाः समाजस्य भविष्यं आशा च सन्ति, तेषां सुरक्षा च कठोरतमं रक्षणं अर्हति, तेषां यत्किमपि हानिः भवति तत् सामाजिकसहमतेः, कानूनस्य च कृते प्रकटं आव्हानं भवति।

वृद्धानां सम्मानः, युवानां परिचर्या च मानवसमाजस्य सार्वत्रिकसहमतिः अस्ति । समाजे एकः दुर्बलः समूहः इति नाम्ना बालजीवनस्य अधिकारस्य च आदरः, रक्षणं च समग्रसमाजेन करणीयम्। बालकाः निर्दोषाः सन्ति, ते कस्यापि परिस्थितौ विवादस्य, क्रोधस्य वा शिकाराः न भवेयुः । परन्तु एतयोः घटनायोः गुण्डाः बालकान् लक्ष्यरूपेण उपयुज्य स्वस्य क्रोधं प्रकटयन्ति स्म ।

उन्मत्तः गुण्डः बालकं तीक्ष्णछुरेण किं करोति ? अस्य पृष्ठतः कारणानि जटिलानि बहुविधाः च भवितुम् अर्हन्ति । मानवस्वभावस्य अन्धकारपक्षः, व्यक्तिगतमनोवैज्ञानिकविकृतिः, चरित्रदोषः, प्रतिकूलसामाजिकवातावरणानां प्रभावः सामाजिकसमस्यानां वृद्धिः च... एते सर्वे हिंसकप्रवृत्तयः प्रेरयन्तः कारकाः भवितुम् अर्हन्ति। यदा केचन मनोवैज्ञानिकरूपेण विकृतव्यक्तित्वयुक्ताः जनाः स्वस्य असन्तुष्टिं प्रकटयितुम् इच्छन्ति, समाजस्य प्रतिशोधं कर्तुम् इच्छन्ति, अथवा ध्यानं प्राप्तुम् इच्छन्ति तदा प्रायः बालकाः तेषां हिंसकप्रहारस्य लक्ष्यं भवन्ति तदतिरिक्तं हिंसा-रक्त-द्वेष-आदिसामग्रीणां प्रसारः इत्यादीनां केषाञ्चन दुर्संस्कृतेः प्रसारः केषुचित् जनासु अपि नकारात्मकः प्रभावं जनयितुं शक्नोति, येन ते अपराधमार्गे प्रवृत्ताः भवेयुः

बालहानिस्य दुष्टप्रकरणानाम् नित्यं घटनस्य सम्मुखे अस्माकं तर्कसंगतं शान्तिपूर्णं च सामाजिकमानसिकतायाः संवर्धनस्य तत्काल आवश्यकता वर्तते। नागरिकशिक्षां सुदृढं कर्तुं तथा जनसाक्षरतायां कानूनीजागरूकतां च सुधारयितुम् आवश्यकं भवति, मीडिया सामाजिकदायित्वं स्वीकुर्वन्तु, सकारात्मकप्रतिमानं सक्रियरूपेण प्रवर्धयितुं, सामाजिकाखण्डतां च प्रवर्धयितुं, सामाजिकसमस्यानां समाधानं कर्तुं च प्रयतन्ते; तथा सामाजिक अन्यायस्य न्यूनीकरणं तत्सह, मानसिकस्वास्थ्यं सुदृढं कर्तुं शिक्षा मनोवैज्ञानिकपरामर्शसेवानां प्रावधानं च महत्त्वपूर्णम् अस्ति।

बालकाः परिवारानां आशा समाजस्य भविष्यं च भवन्ति। तेषां हास्यं जगति सुन्दरतमः रागः अस्ति; न शक्नुमः पुनः निर्दोषान् बालकान् गुण्डानां शिकारं कर्तुं शक्नुमः, तेषां जीवनस्य पुष्पं च अकालं शुष्कं कर्तुं न शक्नुमः । अस्माभिः तेषां कृते प्रेम्णा, परिचर्यायाः च ठोस रक्षारेखा निर्मातव्या, येन ते सूर्ये स्वतन्त्रतया सुखेन च वर्धयितुं शक्नुवन्ति । वयं इच्छामः यत् तेषां जीवनं अधिकारं च समग्रसमाजेन सम्मानितं रक्षितं च भवतु, येन तेषां भविष्यं आशायाः, उज्ज्वलेन च परिपूर्णं भवतु। यतः प्रत्येकं बालकं समाजस्य बहुमूल्यं सम्पत्तिः, अस्माकं रक्षणार्थं सर्वोत्तमप्रयत्नस्य योग्यः दूतः च अस्ति।