समाचारं

पूर्वस्य काउण्टी मजिस्ट्रेट् इत्यस्य विवादः अभवत्, यत्र नगरपालिकादलसमितेः स्थायीसमितेः सदस्याः अन्ये च अवलोकनं कृतवन्तः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नानस्य "पु'एर् रिलीज" इति समाचारानुसारं २० सितम्बर् दिनाङ्के प्रातः ९ वादने पु'एर्-नगरस्य मोजियाङ्ग हानी स्वायत्त-मण्डलस्य पूर्व-काउण्टी-दण्डाधिकारिणः वाङ्ग-मियान्यी इत्यस्य घूसप्रकरणस्य सार्वजनिकरूपेण सिमाओ-जिल्लान्यायालये सुनवायी अभवत् सः अवैधरूपेण कुलम् ३.८९६६९४ युआन् सम्पत्तिं प्राप्तवान् इति आरोपः आसीत् ।

रिपोर्ट्स् दर्शयन्ति यत् पु'एर् नगरपालिकादलसमितेः स्थायीसमितेः सदस्याः, नगरपालिकजनकाङ्ग्रेसस्य स्थायीसमित्याः, नगरपालिकासर्वकारस्य, नगरीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य नेतृत्वदलस्य सदस्याः, तथैव नगरपालिकमध्यवर्तीजनन्यायालयस्य प्रासंगिकनेतारः च तथा नगरपालिका अभियोजकालयः विवादे उपस्थितः आसीत्।

सूचना मानचित्र wang mianyi

वाङ्ग मियान्यी इत्यस्य जन्म १९७७ तमे वर्षे जनवरीमासे युन्नान-प्रान्तस्य मेन्घाई-मण्डले अभवत् २०२१ तमस्य वर्षस्य जुलैमासे सः पु'एर्-नगरस्य मोजियाङ्ग-मण्डलस्य काउण्टी-मजिस्ट्रेट्-रूपेण निर्वाचितः, २०२३ तमस्य वर्षस्य अक्टोबर्-मासे स्वेच्छया आत्मसमर्पणं च कृतवान् ।

अस्मिन् वर्षे १९ सितम्बर् दिनाङ्के अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च पु'एर् नगरपालिकायाः ​​आयोगेन वार्ता जारीकृत्य प्रान्तीयदलसमित्याः समक्षं अनुमोदनार्थं प्रस्तूयते स्म, तत्र वाङ्ग मियान्यी इत्यस्य दलात् निष्कासनस्य निर्णयः कृतः सार्वजनिकपदतः निष्कासनस्य। प्रतिवेदने दर्शितं यत् सः धनसञ्चयस्य अतिरिक्तं गिरोहेषु अपि भागं गृहीतवान्, नियमानाम् उल्लङ्घनेन निजीरूपेण "लघुकोषं" स्थापयति स्म, अविवेकीरूपेण अनुदानं अनुदानं च निर्गतवान्

२० सितम्बर् दिनाङ्के न्यायालयस्य सुनवायीकाले लोकाभियोजनसंस्थायाः आरोपः कृतः यत् सः अवैधगृहनिर्माणसुधारः, किफायती आवासः, कार्यस्थानांतरणम् इत्यादिषु पक्षेषु अन्येभ्यः सहायतां कृतवान्, अवैधरूपेण च कुलम् ३.८९६६९४ युआन् सम्पत्तिं प्राप्तवान्

न्यायालयस्य सुनवाईस्थलम्

विवादस्य अन्ते वाङ्ग मियान्यी न्यायालये स्वस्य अपराधं स्वीकृत्य गहनं पश्चात्तापं कृतवान् सः प्रेक्षकाणां मध्ये प्रमुखकार्यकर्तृभ्यः अपि चेतवति स्म यत् ते स्वस्य अवैध-अपराधस्य पाठात् शिक्षितुं शक्नुवन्ति, दलस्य राजनैतिक-अनुशासनस्य, राजनैतिक-नियमस्य च सख्यं पालनम् कुर्वन्तु, सर्वदा अखण्डतायाः आत्म-अनुशासनस्य च तारं कठिनं कुर्वन्तु, "लालरेखां" " कदापि न स्पृशन्तु "तलरेखां" न लङ्घयन्तु ।

पु'एर्-नगरेण न्यायालयस्य सुनवायीयां भागं ग्रहीतुं, "शून्यदूरे" चेतावनीशिक्षां प्राप्तुं, कानूनस्य अनुशासनस्य च महिमाम् "विसर्जनात्मकरूपेण" अनुभवितुं च नगरस्य सर्वेभ्यः ९० तः अधिकान् दलस्य सदस्यान् प्रमुखकार्यकर्तृन् च संगठितम्