समाचारं

बीजिंग-सांस्कृतिक-मञ्चस्य व्यावसायिक-सलोन् प्रथमवारं जनसामान्यं प्रति उद्घाटितम्, प्रेक्षकाः "लाभैः परिपूर्णम्" इति शोचन्ति स्म ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्कस्य अपराह्णे २०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिकमञ्चस्य ३२ व्यावसायिक-सैलून-स्थानानि एकत्रैव आयोजितानि आसन्, अस्मिन् वर्षे प्रथमवारं सांस्कृतिकनिर्माणस्य उष्णविषयेषु केन्द्रितम् आसीत्, जनसमूहं च भागं ग्रहीतुं आमन्त्रितः . व्यावसायिकसलोने अनेके दर्शकाः अस्मिन् संवाददात्रे आयोजने भागं ग्रहीतुं स्वभावनाः साझां कृतवन्तः ।

"एतादृशे बृहत्-स्तरीय-उच्चस्तरीय-सलून्-मध्ये भागं ग्रहीतुं मम प्रथमः अवसरः अस्ति। अहं विशेषतया सम्मानितः इति अनुभवामि।" promotes sustainable urban development" , समये समये पर्दायां अद्भुतसामग्रीणां चित्राणि गृह्यताम्। "एकदा एव देशे विदेशे च एतावता बृहत्नामानां साझेदारी श्रुतुं दुर्लभः अवसरः अस्ति यत् एषा यात्रा अतीव फलप्रदः आसीत् व्यावसायिकसैलूनेन न केवलं सांस्कृतिकविरासतां सम्बद्धाः बहु नूतनाः विचाराः ज्ञानं च शिक्षिताः। परन्तु तस्य कार्यस्य विषये बहु ज्ञानमपि दत्तवान् “भविष्यत्काले अधिकं भागं ग्रहीतुं शक्नोमि” इति ।

"सांस्कृतिक अवशेषाः कलाकृतयः च - सभ्यतायाः चलवाहकाः" इति विषयसलोने बीजिंग-सांस्कृतिक-अवशेष-विनिमयकेन्द्रेण "समुद्रात् मोतीनां अन्वेषणम् - सांस्कृतिक-अवशेषाणां कलाकृतीनां च संरक्षणस्य उत्तराधिकारस्य च विषये विशेषप्रदर्शनी" इति प्रस्तुतम् पुस्तकालये अवशेषाः सुलेखरूपेण विभक्ताः आसन् तथा च चित्रकला, कशीदाकारः, चीनीमिश्रणं, कांस्यपात्रं, जेडं, काष्ठपात्रं, नवीनहस्तशिल्पं च इत्यादीनां श्रेणीनां अनावरणं कृतम्, येन अतिथयः, सामाजिकदर्शकाः, समाचारमाध्यमाः इत्यादयः आकृष्टाः येन चीनीयानाम् ऐतिहासिकसञ्चयः, वैभवः च अनुभवितुं शक्नुवन्ति स्म सभ्यता निकटतः। "अष्टादश पूज्यस्य एल्बम्" इति कशीदाकारस्य सम्मुखे बहवः दर्शकाः एकत्र एकत्रिताः भूत्वा स्व अङ्गुलीयपुटेषु कौशलस्य प्रशंसाम् अकरोत् । क्यूरेटर् डोङ्ग क्यूई इत्यनेन उक्तं यत् एतत् युआन् राजवंशस्य प्रसिद्धस्य सुलेखकारस्य चित्रकारस्य च झाओ मेङ्गफू इत्यस्य पत्नी "श्रीमती वी गुओ" इत्यनेन हस्तेन कशीकृतम् अस्ति युआन्-वंशात् अद्यपर्यन्तं कशीदाकारस्य । "इदम् एतावत् सुन्दरम्! रेशमसूत्रं केशवत् कृशं भवति, यत् शिल्पिनां उत्तमकौशलं दर्शयति।" सः तादृशीः उत्तमाः कृतीः दृष्टवान्, "एषः अस्माकं चीनदेशः अस्ति!"

"साहित्यं कला च जीवनं प्रकाशयति" इति सैलूनस्य अतिथिनां मध्ये वार्तालापं श्रुत्वा बीजिंग-सामाजिकविज्ञान-अकादमीयाः इतिहास-संस्थायाः शोधकर्त्ता सन डोन्घुः अवदत् यत् विभिन्नप्रकारस्य संस्कृतिस्य कलानां च उत्तराधिकारस्य आवश्यकता वर्तते to be more closely aligned with the times in order to satisfy audiences of different ages, अभ्यासकानां उत्साहिनां च आवश्यकताः। यथा, अधिकांशजना: शिल्पकलाविषये सामान्यजनाः सन्ति, परन्तु उद्यानं गच्छन् सर्वेषां चेक-इन-करणं, छायाचित्रं च ग्रहीतुं आवश्यकता वर्तते, वयं भिन्न-भिन्न-आवश्यकतानां आधारेण शिल्प-निर्माणं कर्तुं शक्नुमः, तथा च, तदनुरूप-ज्ञानं लोकप्रियं कर्तुं शक्नुमः, जनस्य सौन्दर्य-सिद्धौ च सुधारं कर्तुं शक्नुमः |. "लोककला इत्यादीनां प्राचीनकलारूपानाम् उत्तराधिकारस्य प्रसारस्य च कृते अपि एतत् सत्यम्। युवानां कृते लोककलाभ्यः दूरतायाः भावः सामान्यः एव। ते केचन चीनीशैल्याः गीतानि सन्दर्भयित्वा युवानां कृते अनुकूलितुं शक्नुवन्ति।" प्रेक्षकाः प्रथमं ओपेरा-तत्त्वेषु रुचिं लभन्ते, ततः पारम्परिककलासु जनानां रुचिं सौन्दर्यशास्त्रं च प्रति स्वस्य प्रशंसाम् संवर्धयन्ति, येन संस्कृतिः कलानां च जनानां जीवने अधिकविस्तृतः गहनः च प्रभावः भवति, तेषां भावनानां संवर्धनं च भवति

"चलचित्र-दूरदर्शने युवानां शक्तिं संग्रहणं कृत्वा विश्वं चीनं अवगन्तुं" इति सैलून-मध्ये बीजिंग-सामान्य-विश्वविद्यालयस्य कला-माध्यम-विद्यालयस्य वाङ्ग-युन्शु-इत्यनेन पत्रकारैः उक्तं यत् सम्पूर्णे मञ्चे पटकथालेखकानां, निर्देशकानां, अभिनेतानां, निर्मातृणां च अभ्यासकारिणः तथा अन्ये चलच्चित्रदूरदर्शन-उद्योगाः सृष्टेः विषये चर्चां कृतवन्तः अनुभवः, एकः गहनः भावः अस्ति यत् चलचित्र-दूरदर्शन-अभ्यासकारिणः सृष्टौ कार्यस्य समकालीनत्वं गृह्णीयुः, सृष्टौ कालेन सह संवादं कुर्वन्तु। चलचित्रस्य दूरदर्शनस्य च कार्याणां सांस्कृतिकपर्यटनरूपान्तरणस्य विचारे चलच्चित्रस्य दूरदर्शनस्य च ip-सञ्चालनस्य महत्त्वं न केवलं अभ्यासकानां कृते पेटीतः बहिः चिन्तनं करणीयम्, अपितु सांस्कृतिकपर्यटन-उद्योगस्य चातुर्येन एकीकरणे अपि गम्भीरं ध्यानं आवश्यकम् अस्ति .मम विश्वासः अस्ति यत् प्रेक्षकाणां मध्ये अभ्यासकारिणः एतेभ्यः साझेदारीभ्यः बहु प्रेरणाम् प्राप्नुयुः। टू ओर् थ्री पॉइंट्स् (बीजिंग) कल्चर मीडिया कम्पनी लिमिटेड् इत्यस्य निर्माता याङ्ग वेइ इत्यनेन नगरेण सह चलच्चित्रं दूरदर्शनं च कथं एकीकृत्य स्थापयितुं शक्यते इति विषये केन्द्रितम् आसीत् “स्थले एव साझेदारीकाले अहं निर्मातृणां अभिप्रायं अनुभवितुं शक्नोमि नगरसंस्कृतेः अभिप्रायं परिष्कृत्य दैनन्दिनजीवनस्य विवरणद्वारा प्रदर्शितं च भवति प्रेक्षकाणां समीपं गच्छन्तु।”

२० सितम्बर् दिनाङ्कस्य अपराह्णे "चीनीसमकालीनसाहित्यस्य "विदेशेषु गन्तुं मार्गः"" इति विषये व्यावसायिकः सैलूनः बीजिंग-साहित्य-कला-वृत्त-सङ्घस्य कला-कार्यशालायां आयोजितः इदं आयोजनं "सांस्कृतिकसशक्तिकरणम्: आध्यात्मिकजीवनं औद्योगिकविकासश्च" इति समानान्तरमञ्चस्य समर्थनं कुर्वतां व्यावसायिकसलोनेषु अन्यतमम् अस्ति । प्रशिक्षु संवाददाता जिन याओ द्वारा फोटो

"चीनीसमकालीनसाहित्यस्य विदेशगमनस्य मार्गः" इति व्यावसायिकसैलून् इत्यस्मिन् भागं गृहीत्वा चीनस्य रेनमिन् विश्वविद्यालयस्य विदेशीयभाषाविद्यालयस्य प्रोफेसरः चेन् फाङ्गः चीनीभाषायाः उच्चगुणवत्तायुक्तं मञ्चं स्थापयितुं बीजिंग-साहित्यिककलावृत्तसङ्घस्य प्रशंसाम् अकरोत् साहित्यस्य "विदेशं गमनम्", लेखकानां अनुवादकानां च मध्ये संवादं आदानप्रदानं च सामान्यीकरणतन्त्रं निर्मातुं शक्नोति । चेन् फाङ्गः टिप्पणीं कृतवान् यत् सैलून-वार्तालापः आरामदायकः, रोचकः, सामग्री-समृद्धः च आसीत्, येन सर्वेषां कृते चीनीयलेखकानां रचनात्मकसंकल्पनाः वर्तमानस्थितिः च अवगन्तुं अवसरः प्राप्तः, चीनीयसाहित्यस्य विदेशसञ्चारस्य स्थितिः, रणनीतयः च विषये विशेषतया रचनात्मकाः मताः अग्रे स्थापिताः works. , left a deep impression on people.

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाताः - निउ वेइकुन, हे रुई, झांग आओ, ली क्षियाझी, किउ वी

प्रतिवेदन/प्रतिक्रिया