समाचारं

प्रत्यागतानां विदेशेषु चीनीयानाम् १६ तमे नगरप्रतिनिधिसम्मेलनस्य उद्घाटनसमारोहे तेषां बन्धुजनाः यिन ली, वान लिजुन् च भाषणं दत्तवन्तौ, ली ज़िउलिंग् च भागं गृहीतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० दिनाङ्के प्रातःकाले प्रत्यागतानां विदेशेषु चीनदेशीयानां तेषां बन्धुजनानाञ्च १६ तमे नगरप्रतिनिधिसम्मेलनस्य आरम्भः अभवत् । नगरपालिकदलसमितेः सचिवः यिन ली, पार्टीसचिवः, सर्वचीनसङ्घस्य अध्यक्षः च वान लिजुन् इत्यनेन भाषणं कृतम्, नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः ली ज़िउलिंग् च भागं गृहीतवान्
यिन ली इत्यनेन प्रत्यागतानां विदेशेषु चीनदेशीयानां, तेषां परिवाराणां, विदेशेषु चीनदेशीयानां, राजधानीयां विदेशीयचीनीसङ्घस्य श्रमिकाणां च अभिवादनं कृतम् । सः दर्शितवान् यत् विदेशेषु प्रत्यागतानां चीनदेशीयानां विशालसंख्या, तेषां परिवाराः, विदेशेषु चीनदेशीयाः च मम देशस्य आधुनिकीकरण-अभियानस्य प्रचारार्थं, चीनी-राष्ट्रस्य महतः कायाकल्पस्य चीनीय-स्वप्नस्य साकारीकरणे च महत्त्वपूर्णाः शक्तिः सन्ति |. चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं महासचिवः शी जिनपिङ्गः विदेशेषु चीनीयकार्याणां कार्ये महत्त्वपूर्णप्रदर्शनानां श्रृङ्खलां कृतवान्, यत्र नूतनयुगे विदेशेषु चीनकार्येषु दलस्य कार्यस्य अग्रे मार्गं सूचयति। अस्माभिः तस्य सावधानीपूर्वकं अध्ययनं अवगन्तुं च करणीयम्, तस्य व्यापकरूपेण कार्यान्वयनं करणीयम्, विदेशीयचीनीसङ्घस्य कार्यस्य विकासे च अस्माकं उत्तरदायित्वस्य, मिशनस्य च भावः अधिकं वर्धयितव्यः |.
यिन ली इत्यनेन एतत् बोधितं यत् सम्प्रति सम्पूर्णं नगरं दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गहनतया अध्ययनं कार्यान्वयनञ्च कुर्वन् अस्ति, सुधारं गभीरं करोति, उद्घाटनस्य विस्तारं करोति, विकासं प्रवर्धयति, मूलतः समाजवादस्य साक्षात्कारे अग्रणीतां प्राप्तुं प्रयतते च आधुनिकीकरणम्। आशास्ति यत् विदेशेषु प्रत्यागतानां बहुसंख्यकाः चीनदेशीयाः, तेषां परिवाराः, विदेशेषु चीनदेशीयाः च चीनीयशैल्या आधुनिकीकरणे सक्रियरूपेण भागं गृह्णन्ति, नूतनयुगे राजधानीविकासे च योगदानं दास्यन्ति। राष्ट्रियधर्मस्य पालनं कुर्वन्तु, देशं राष्ट्रं च विभजन्तः सर्वासु टिप्पणीषु कार्येषु च स्पष्टतया स्थातुं शक्नुवन्ति, चीनीराष्ट्रस्य कृते समुदायस्य दृढभावनानिर्माणे, मातृभूमिपुनर्मिलनस्य प्रक्रियां प्रवर्धयितुं च अधिकं उत्तरदायित्वं प्रदर्शयन्तु। तस्य अद्वितीयलाभानां कृते पूर्णं क्रीडां कुर्वन्तु, “बेल्ट् एण्ड् रोड्” उपक्रमे भागं गृह्णन्तः देशैः सह आदानप्रदानं सहकार्यं च विस्तारयन्तु, राजधानीयाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं च अधिकं योगदानं ददतु। चीनीसंस्कृतेः प्रचारं कुर्वन्तु, चीनस्य विकाससंकल्पनानां सक्रियरूपेण संप्रेषणं कुर्वन्तु, चीनस्य नीतयः प्रस्तावाः च विस्तरेण वदन्ति, चीनस्य बीजिंगस्य च कथां कथयितुं अधिका भूमिकां निर्वहन्ति। उत्तमपरम्पराणां पालनम्, स्थानीयसमाजस्य सक्रियरूपेण एकीकरणं, पुनः दानं च, मातृभूमिस्य निवासदेशस्य च विकासं प्रवर्धयन् अधिकं विकासं प्राप्तुं च।
यिन ली इत्यनेन अनुरोधः कृतः यत् विदेशीयचीनीसङ्घस्य निर्माणं व्यापकरूपेण सुदृढं भवतु, राजधानीविदेशीयचीनीसङ्घस्य कारणं नूतनस्तरं प्रति धकेलितव्यम् इति। अस्माभिः दलस्य समग्रनेतृत्वस्य समर्थनं करणीयम्, नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्ग-विचारस्य अविचलतया उपयोगः करणीयः यत् विदेशेषु चीनदेशीयान् एकीकृत्य दलस्य अविचलतया श्रोतुं अनुसरणं च कर्तुं शक्नोति, तथा च विदेशेषु चीनीयसमुदाये बृहत्तमं समकेन्द्रवृत्तं आकर्षयितुं अर्हति। विदेशेषु चीनदेशीयानां कृते सेवास्तरं सुधारयन्तु, तथा च समस्यानां समाधानं कुर्वन्तु तथा च विदेशेषु चीनीयसमुदायस्य कृते हृदयेन आत्मायाश्च व्यावहारिककार्यं कुर्वन्तु। वयं प्रत्यागत-विदेशीय-चीनी-सङ्घस्य सुधारं गभीरं करिष्यामः, प्रत्यागत-विदेशीय-चीनी-देशस्य, तेषां परिवारानां, विदेश-चीनी-देशस्य च एकतायाः, संघर्षस्य, उष्णतायाः च विश्वसनीयं गृहं निर्मास्यामः |. नगरस्य दलसमित्याः सर्वस्तरस्य च सर्वकारेण दलस्य विदेशचीनीकार्यनीतिं विवेकपूर्वकं कार्यान्वितुं, प्रत्यागतानां विदेशेषु चीनदेशीयानां तथा तेषां परिवारानां तथा विदेशेषु चीनदेशीयानां वैधाधिकारस्य हितस्य च रक्षणं करणीयम्, सुधारस्य प्रमुखविषयाणां शीघ्रं अध्ययनं समाधानं च करणीयम् तथा विदेशीयचीनीसङ्घस्य विकासः, विदेशचीनीसङ्घस्य कार्यं कर्तुं च उत्तमाः परिस्थितयः सृज्यन्ते ।
वान लिजुन् राजधानीविदेशीयचीनीसङ्घस्य कार्यस्य पूर्णतया पुष्टिं कृतवान् सः दर्शितवान् यत् सहचरः शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमितिः विदेशेषु प्रत्यागतानां चीनीयानाम्, तेषां परिवारानां, विदेशेषु च चीनदेशीयानां विशालसङ्ख्यायाः चिन्तां करोति, तथा च तस्य कृते महतीः अपेक्षाः सन्ति विदेशेषु चीनीयसङ्गठनानां संघः तथा च संघस्य कार्यं। आशास्ति यत् बीजिंग-नगरे सर्वेषु स्तरेषु विदेशीय-चीनी-सङ्घस्य संस्थाः विदेश-चीनी-सङ्घस्य कार्यकर्तारः च विदेश-चीन-कार्येषु, जनसमूह-कार्यस्य च विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्ण-प्रदर्शनानि विवेकपूर्वकं कार्यान्विताः भविष्यन्ति, राजनैतिक-मार्गदर्शनं सुदृढं करिष्यन्ति, वैचारिक-सहमतिः निर्मास्यन्ति, तथा विदेशीयचीनीसङ्घस्य कार्यस्य मार्गदर्शनार्थं नूतनयुगस्य कृते चीनीयलक्षणयुक्तसमाजवादस्य विषये शी जिनपिङ्गविचारस्य उपयोगं कर्तुं निरन्तरं प्रयतन्ते। समयस्य गतिं धारयन्तु, विदेशेषु चीनीसङ्घसङ्गठनस्य अद्वितीयलाभान् पूर्णं क्रीडन्तु, राजधानीसुधारस्य विकासस्य च नूतनस्थितेः सेवायां एकाग्रतां कुर्वन्तु। जनानां वर्चस्वस्य पालनं कुर्वन्तु, जनानां आजीविकायाः ​​कल्याणं च सुधारयन्तु, नूतनयुगे विदेशेषु चीनदेशीयानां लाभं, तापनं, सहायता च उत्तमं कार्यं कुर्वन्तु। सुधारं नवीनतां च गभीरं कुर्वन्तु, तृणमूलस्तरस्य आधारं सुदृढं कुर्वन्तु, नूतनयुगे राजधानीविदेशीयचीनीसङ्घस्य कारणं नूतनस्तरं प्रति धकेलन्तु।
सभायां नगरपालिकायुवालीगसमितेः प्रमुखः जनसङ्गठनानां पक्षतः भाषणं कृतवान् ।
नगरपालिकानेता जिया लिन्माओ, यांग जिनबाई, झाओ लेई, कुई शुकियाङ्ग च उपस्थिताः आसन्।
प्रतिवेदन/प्रतिक्रिया