समाचारं

महाविद्यालयस्य छात्राणां स्वकीयं "उड्डयनजीवनम्" अपि अस्ति: महाविद्यालयस्य छात्राणां दलेन स्वकीयं क्रॉस्-कण्ट्री-कार्ट् निर्माय राष्ट्रिय-बाजा-प्रतियोगितायां तृतीयस्थानं प्राप्तम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुहान-सॉफ्टवेयर-इञ्जिनीयरिङ्ग-व्यावसायिक-महाविद्यालयस्य परिसरे, एकः ऑफ-रोड्-गो-कार्ट् यदा कदा मुक्तमार्गे "वेगेन" गच्छति स्म । चालकः हेल्मेट् धारयति, आगामिप्रतियोगितायाः कृते विविधप्रदर्शनस्य अभ्यासस्य च परीक्षणार्थं एतत् सरलं संकुचितं च कारं चालयति ।

दलेन बाजा रेसकारस्य डिजाइनं कृतम् । चित्र/जिउपाई वुहान

"अस्माकं दलं अक्टोबर् मासे राष्ट्रियमहाविद्यालयस्य छात्रबाजाप्रतियोगितायाः सज्जतां कुर्वन् अस्ति। प्रतियोगितायाः कृते एतत् बाजा रेसिंगकारं अस्माकं दलेन स्वतन्त्रतया निर्मितम् अस्ति।" vehicle, told nine pai news इत्यस्य अनुसारं रेसिंगकारस्य डिजाइनं स्वतन्त्रतया च वुहान सॉफ्टवेयर इन्जिनियरिंग वोकेशनल कॉलेजस्य "ऑप्टिकल वैली विङ्ग्स्" इति दलेन कृतम् अस्ति यत् एतत् परीक्षणस्य सुधारस्य च चरणे अस्ति तथा च परीक्षणस्य त्रुटिनिवारणस्य च त्रयः दौराः अभवन्

"डिफरेन्शियलस्य गियर्स्, गियर रेशियो, फ्रेम, सस्पेन्शन इत्यादयः घटकाः सर्वे अस्माभिः एव डिजाइनं कृतवन्तः। वयं प्रसंस्करणार्थं व्यक्तिगतरूपेण अपि प्रसंस्करणसंयंत्रं गच्छामः। सम्पूर्णं वाहनम् मासद्वये एव सम्पन्नम् अभवत्, अहं वाहनस्य अध्ययनं कृतवान् अभियांत्रिकी, मम व्यावसायिकज्ञानं च अस्मिन् उत्पादनप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति स्म ।

सः अवदत् यत् रेसिंगकारस्य सुरक्षां सुनिश्चित्य फ्रेमः उच्चशक्तियुक्तैः br1500 इस्पातपाइपैः निर्मितः अस्ति, रेसिंगकारः च ५-बिन्दुसुरक्षामेखला, अग्निशामकेन च सुसज्जितः अस्ति प्रत्येकं परीक्षणधावनात् पूर्वं दलं कठोरसुरक्षानिरीक्षणं करिष्यति। सवाराः बसयाने आरुह्य पूर्वं सुरक्षासामग्रीः धारयितुं अर्हन्ति, यत्र हस्तपुटं, दस्तानानि, हेल्मेट्, कण्ठरक्षकाः इत्यादयः सन्ति, तथा च सुनिश्चितं कुर्वन्तु यत् सीटबेल्ट् यथासम्भवं कठिनतया आकृष्यते

दलेन बाजा रेसकारस्य डिजाइनं कृतम् । चित्र/जिउपाई वुहान

स्पर्धायाः सज्जतायाः प्रक्रिया आव्हानैः परिपूर्णा अस्ति । हुआङ्गः स्पष्टतया अवदत् यत् "विभेदकसंयोजनप्रक्रियायाः समये प्रायः डिजाइनस्य वास्तविकनिर्माणस्य च मध्ये विसंगतिः भवति । यद्यपि सङ्गणके अनुकरणं सफलं भवति तथापि वास्तविकसंयोजनकाले समस्याः अद्यापि सम्मुखीभवन्ति इति सः एकवारं स्वचालितस्य समये तत् स्मरणं कृतवान् test , स्वचालितं पेडलं सम्यक् न निश्चयितम् आसीत्, अतः पुनः वेल्ड् कर्तुं दलं रात्रौ कार्यं कृतवान् सौभाग्येन परेण दिने प्रातःकाले परीक्षणं सफलतया उत्तीर्णम् अभवत् ।

हुआङ्ग् इत्यनेन उक्तं यत् "दलस्य नेता डाई शिक्सियाङ्ग इत्यस्य नेतृत्वे दलस्य सदस्याः दिवारात्रौ कार्यं कृत्वा मेमासे इलेक्ट्रिक बाजा प्रतियोगितायां देशे तृतीयस्थानं प्राप्तवन्तः" इति उक्तवान्

सः अस्याः बाजा-दौडस्य कृते आत्मविश्वासेन परिपूर्णः अस्ति, “अस्मिन् समये वयं अन्तिम-दौडस्य अनुभवात् पाठात् च शिक्षितवन्तः, पूर्वमेव सज्जाः अस्मत्, अधिकं प्रशिक्षणसमयं विनियोजितवन्तः, बाजा-दौडं जितुम् अपि प्रतीक्षामहे चॅम्पियनशिपं जितुम्!”

एतत् दलं बाजा-दौड-क्रीडायां स्पर्धां करोति । चित्र/जिउपाई वुहान

हुआङ्गः यस्याः "बाजा प्रतियोगिता" इत्यस्य उल्लेखं करोति सः चीनसोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् बाजा प्रतियोगिता अस्ति । "wuhan software engineering vocational college official wechat" सार्वजनिक खातेः अनुसारं, baja sae china 2015 तमे वर्षे china society of automotive engineers द्वारा आरब्धा, मेजबानी च अभवत्।इयं स्नातकमहाविद्यालयानाम् व्यावसायिकमहाविद्यालयानाञ्च कृते उपयुक्ता प्रतियोगिता अस्ति कार डिजाइन, उत्पादनं च भागं गृह्णन्तु तथा वाहनचालनस्पर्धाः। प्रतियोगिता रुचि-उन्मुखा अस्ति तथा च "सर्वः प्रतिभा भवितुम् अर्हति तथा च सर्वे स्वप्रतिभां दर्शयितुं शक्नुवन्ति" इति भावनां समर्थयति, यत् भागं गृह्णन्तः छात्राः वाहनसंरचनात्मकनिर्माणे, निर्माणे, संयोजने, ट्यूनिङ्गे, अनुरक्षणे च व्यावसायिकज्ञानं कौशलं च अधिकं निपुणतां प्राप्तुं समर्थाः भवितुम् अर्हन्ति , विपणनम् अन्ये च पक्षाः , छात्राणां सामूहिककार्यकौशलं वर्धयन्ति। विभिन्नाः सहभागिनः दलाः एकस्मिन् क्षेत्रे स्पर्धां कुर्वन्ति, यथार्थतया व्यावसायिक-अर्थं प्रतिबिम्बयन्ति, वर्धयन्ति च, तथा च वाहन-उद्योगाय अधिकव्यापकप्रतिभाः प्रदास्यन्ति

जिउपाई न्यूजस्य प्रशिक्षु संवाददाता गुओ हुई तथा ली वेन्की संवाददाता लिआङ्ग ज़िया

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया