समाचारं

६० वर्षीयः मत्स्यपालनस्य अनुरागी स्कन्धसन्धिरोगं प्राप्नोति? विशेषज्ञः- मत्स्यपालनं शरीरस्य आत्मानस्य च पोषणं करोति, परन्तु विधिं प्रति अपि ध्यानं ददातु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ममत्स्यपालनस्य क्रीडायाः प्रेम्णि अहं निवृत्तः अभवम्। अहं चिन्तितवान् यत् अहं अवकाशस्य स्वास्थ्यसेवायाश्च आनन्दं लभते, परन्तु मया कदापि न चिन्तितम् यत् मम शरीरे एतादृशी महती समस्या भविष्यति!" चीनीचिकित्साविश्वविद्यालयस्य हुनान्-विश्वविद्यालयस्य द्वितीयः सम्बद्धः अस्पतालः आर्थोपेडिक्स् एण्ड् ट्रॉमेटोलॉजी इत्ययं शल्यक्रियाम् अकरोत् ।
पिता काओ अस्मिन् वर्षे ६० वर्षीयः अस्ति सः स्वकार्यतः निवृत्तः सन् मत्स्यपालनस्य प्रेम्णि अभवत् सः प्रतिदिनं प्रातःकाले बहिः गच्छति, प्रतिदिनं विलम्बेन आगच्छति, झूलति, स्वस्य स्तम्भं च समाप्तं करोति, प्रायः च अधिकांशं समयं नदीतीरे उपविशति दिनं। प्रायः एकवर्षपूर्वं काओ इत्यस्य पिता दक्षिणस्कन्धे जडवेदनाम् अनुभवति स्म, परन्तु तस्मिन् समये सः तस्मिन् बहु ध्यानं न दत्तवान् सः केवलं यदा कदा दक्षिणस्कन्धे वेदनानिवारणाय प्लास्टरं वा उष्णसंपीडनं वा स्थापयति स्म
कतिपयेभ्यः मासेभ्यः पूर्वं यावत् काओ इत्यस्य दक्षिणस्कन्धे वेदना अधिकाधिकं तीव्रा भवति स्म, ततः सः स्वस्य दक्षिणबाहुं सामान्यतया उत्थापयितुं न शक्नोति स्म, अपितु तस्य दैनन्दिनजीवनं बहुषु तस्य प्रयासं कृतवान् clinics and hospitals .
अस्पतालस्य तृतीय-आर्थोपेडिक्स-आघात-विज्ञान-विभागस्य उपस्थितः चिकित्सकः लिन् शाओरु-इत्यनेन पितुः काओ-इत्यस्य परीक्षणं कृत्वा परामर्शं प्राप्य एक्स-रे-करणं कृतम् सः ज्ञातवान् यत् रोगी गम्भीरः रोटेटर-कफ-चोट-गठिया-रोगः अस्ति, तथा च रूढिवादी-उपचार-प्रभावः नासीत् good.
६ सेप्टेम्बर् दिनाङ्के चिकित्सालये काओमहोदयस्य विपरीतस्कन्धसन्धिप्रतिस्थापनस्य शल्यक्रिया सफलतया कृता । शल्यक्रियायाः अनन्तरं रोगी इत्यस्य महत्त्वपूर्णचिह्नानि स्थिराः आसन्, तस्य पुनर्प्राप्तिः च उत्तमः आसीत् यत् काओ डैडी इत्यस्य यथाशीघ्रं नूतनस्कन्धसन्धिस्य अनुकूलनं कर्तुं विभागस्य नर्सिंगदलेन तस्मै सावधानीपूर्वकं शल्यक्रियापश्चात् परिचर्या कृता, समुचितं पुनर्वासं कर्तुं च मार्गदर्शनं कृतम् exercises इति काओ डैडी शल्यक्रियायाः विषये अतीव सन्तुष्टः आसीत्।
अस्पतालस्य तृतीय-आर्थोपेडिक्स-आघात-विज्ञानविभागस्य निदेशकः मुख्यचिकित्सकः च डोङ्ग केफाङ्गः अवदत् यत् रिवर्स-स्कन्ध-सन्धि-प्रतिस्थापन-शल्यक्रिया, यत् रिवर्स-स्कन्ध-आर्थ्रोप्लास्टी इति अपि ज्ञायते, तत् स्कन्ध-सन्धि-रोगाणां तीव्र-रोगाणां चिकित्सायाम् उपयुज्यमानः शल्य-विधिः अस्ति प्रायः गठिया, सन्धिक्षतिः, सन्धिविकृतिः, अन्ये वा स्कन्धसन्धिकार्यं भृशं सीमितं कुर्वन्ति इति कारणेन एतत् शल्यक्रिया सूचितं भवति शल्यक्रियायाः समये भवतः वैद्यः क्षतिग्रस्तसन्धिपृष्ठं निष्कास्य तस्य स्थाने कृत्रिमसन्धिः (कृत्रिमशरीरं) स्थापयति येन सन्धिस्य सामान्यकार्यं पुनः स्थापयति, वेदनानिवारणं च भवति
अनेकजनानाम् मनसि मत्स्यपालनं स्वकृष्यर्थं क्रीडा अस्ति, परन्तु वस्तुतः कतिपयेषु परिस्थितिषु मत्स्यपालनं लघुक्रीडा न भवति । "मत्स्यपालकानां जनानां" सम्भाव्यस्वास्थ्यजोखिमानां सम्मुखे डोङ्ग केफाङ्गः स्मरणं कृतवान् यत् नियमितमत्स्यपालनेन कोहनीसन्धिस्य नित्यं क्रियाकलापाः भविष्यन्ति, येन स्थानीयमांसपेशीनां तनावः भवितुम् अर्हति, यत् क्रमेण कण्डराणाम् अस्थिनां च आसक्तिबिन्दुषु भड़काऊ प्रतिक्रियां जनयति बाहुसन्धिवेदना इव प्रकटिता। तदतिरिक्तं अनुचितमुद्रा वा तकनीकः सन्धिषु भारं जनयति, लक्षणं च अधिकं दुर्गतिम् अवाप्नुयात् ।
अतः मत्स्यपालनं मध्यमं भवितुमर्हति तथा च क्लान्तमत्स्यपालनं दीर्घकालीनयान्त्रिकमत्स्यपालनं च परिहरन्तु, विशेषतः अधुना यदा बहवः युवानः उड्डयनं उड्डयनं च रोचन्ते अत्यन्तं कठिनध्रुवाणां उपयोगेन पुनः पुनः यंत्रीकृतकार्यक्रमाः सहजतया शरीरस्य क्षतिं कर्तुं शक्नुवन्ति
तदतिरिक्तं ऋतुम् अपेक्ष्य बहिः दीर्घकालं यावत् मत्स्यपालनं सहजतया शीतं भवति, जलस्य समीपे अधिकार्द्रतायाः कारणात् च सहजतया गठियारोगः भवति, शरीरस्य क्षतिः च भवति अतः ग्रीष्मकाले मत्स्यपालने सूर्यरक्षणस्य विषये ध्यानं दातव्यं, शीतऋतौ रात्रौ मत्स्यपालने च उष्णतां स्थापयितुं वस्त्रं योजयितुं च ध्यानं दातव्यम्
दैनन्दिनजीवने भवन्तः दीर्घकालं यावत् कस्यापि क्रियायाः पुनरावृत्तिं परिहरन्तु, विश्रामं प्रति ध्यानं दातव्यं, समुचितव्यायामं कुर्वन्तु, मांसपेशीशक्तिप्रशिक्षणं च सुदृढं कुर्वन्तु येन असुविधायाः न्यूनीकरणे सहायता भवति
संवाददाता लिन शाओरु चेन एनी
स्रोतः : xiaoxiang प्रातः समाचार
प्रतिवेदन/प्रतिक्रिया