समाचारं

इन्डोनेशिया-दलेन द्वौ अपि जनरलौ योजितौ, राष्ट्रिय-फुटबॉल-दलस्य शीर्ष-१८ मध्ये क्रीडितुं अधिकं कठिनं भविष्यति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के इन्डोनेशिया-प्रतिनिधिसदनस्य पूर्णसभायां कार्यसूचना पारितवती, प्राकृतिकक्रीडकौ हिल्गर्स्, रेइण्डर्स् जूनियर च इन्डोनेशिया-नागरिकतां दातुं सहमतिः अभवत् ते चीनीयदलस्य विरुद्धं विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये क्रीडन्ति इति अपेक्षा अस्ति क्रीडायाः सज्जतां कर्तुं तस्मादपि महत्तरं भविष्यति। कार्यक्रमानुसारं राष्ट्रियपदकक्रीडादलस्य १५ अक्टोबर् दिनाङ्के स्वगृहे किङ्ग्डाओयुवापदकक्रीडाङ्गणे इन्डोनेशियादेशस्य दलस्य सामना भविष्यति।

२३ वर्षीयः हिल्गर्स् केन्द्रीयरक्षकरूपेण कार्यं करोति, एरेडिविसी-दलस्य ट्वेन्टे-इत्यस्य कृते क्रीडति च सः अस्मिन् सत्रे ६ क्रीडाः क्रीडितः, १ गोलं च कृतवान् सः सम्प्रति जर्मनी-देशस्य स्थानान्तरण-विपण्ये ७ मिलियन-यूरो-रूप्यकाणां मूल्यं धारयति

हिल्गर्स् तथा इन्डोनेशिया-फुटबॉल-सङ्घस्य अध्यक्षः तोहिर्

२३ वर्षीयः रेण्डर्स् दक्षिणपृष्ठस्य रूपेण कार्यं करोति सः एसी मिलान-मध्यक्षेत्रस्य रेन्डर्स् इत्यस्य अनुजः अस्ति सः डच्-एरेडिविसी-दलस्य ज़्वोल्-इत्यस्य कृते क्रीडति सः अस्मिन् सत्रे ५ क्रीडाः क्रीडितः अस्ति तथा च जर्मनी-देशस्य स्थानान्तरण-विपण्ये तस्य मूल्यम् अस्ति । ६५०,००० यूरो । तदतिरिक्तं डेझुआन् इत्यनेन दत्ता सूचना ज्ञायते यत् रेइण्डर्स् आक्रामकमध्यक्षेत्रस्य, विङ्गरस्य च क्रीडां कर्तुं शक्नोति ।

रेइण्डर्स् जूनियरः तथा इन्डोनेशिया-फुटबॉल-सङ्घस्य अध्यक्षः तोहिर् च

आधिकारिकतया इन्डोनेशियादेशस्य नागरिकत्वं प्राप्तस्य अनन्तरं डच्-फुटबॉल-सङ्घतः द्वयोः खिलाडयोः इन्डोनेशिया-फुटबॉल-सङ्घस्य स्थानान्तरणस्य दायित्वं इन्डोनेशिया-फुटबॉल-सङ्घस्य भविष्यति अक्टोबर्-मासे चीन-बहरेन-देशयोः विरुद्धं इन्डोनेशिया-देशस्य विश्वकप-प्रारम्भिक-क्रीडायां तौ क्रीडितुं शक्नुवतः ।

एतयोः क्रीडकयोः संयोजनेन इन्डोनेशिया-दलस्य समग्रशक्तिः वर्धते इति निश्चितम् । अस्मिन् मासे शीर्ष-१८ मध्ये प्रथमयोः दौरयोः अनेके प्राकृतिकाः क्रीडकाः सन्ति इति इन्डोनेशिया-दलेन उत्तमं प्रदर्शनं कृतम्, ते सऊदी अरब-देशेन सह दूरं १-१ इति बराबरीम् अकरोत्, स्वगृहे च आस्ट्रेलिया-देशेन सह ०-० इति बराबरीम् अकरोत् । एतयोः सममूल्ययोः सह इन्डोनेशिया-दलस्य तान्त्रिक-अङ्काः १५.४४ अंकैः वर्धिताः, ११२४.१७ अंकाः अभवन्, विश्व-क्रमाङ्कनम् अपि ४ स्थानैः वर्धमानं १२९ स्थानं प्राप्तवान्

तस्य विपरीतम्, शीर्ष-१८ मध्ये क्रमशः द्वयोः हानियोः कारणेन राष्ट्रिय-फुटबॉल-दलस्य विश्व-क्रमाङ्कनं विश्वे ९१ तमे स्थाने न्यूनीकृतम् अस्ति, यत् विगत-अष्ट-वर्षेषु नूतनं न्यूनम् अस्ति तदतिरिक्तं यद्यपि प्रशिक्षकः इवान्कोविच् इत्यनेन प्रश्नः कृतः अस्ति तथापि समयकारकादिविविधप्रतिबन्धानां कारणात् चीनीयपदकक्रीडासङ्घः अद्यापि सार्वजनिकवक्तव्यं न दत्तवान् यत् इवानस्य दलं चीनीयपुरुषपदकक्रीडादलस्य प्रशिक्षणं निरन्तरं करिष्यति वा इति, यस्य अर्थः अपि अस्ति यत् इवान्कोविच् इत्ययं करिष्यति चीनीपुरुषपदकक्रीडादलस्य प्रशिक्षणं निरन्तरं कुर्वन्तु।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया