समाचारं

सिचुआनतः बहिः आगताः बालिकाः एतावन्तः उत्तमाः सन्ति! २०२४ तमे वर्षे विश्वरोलरस्केटिङ्ग् प्रतियोगितायां सा स्वर्णपदकद्वयं प्राप्तवती

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मञ्चे लियू जियाक्सिन्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

hualong.com (reporter qin sisi) २९ अगस्ततः २२ सितम्बरपर्यन्तं इटलीदेशे २०२४ तमे वर्षे विश्वरोलरस्केटिङ्गप्रतियोगितायाः आयोजनं कृतम् अस्य चॅम्पियनशिपस्य फ्रीस्टाइलरोलरस्केटिङ्गस्पर्धायां चीनीयप्रतिनिधिमण्डलेन उत्तमं प्रदर्शनं कृत्वा ८ स्वर्णपदकानि, १० रजतपदकानि, ५ च प्राप्तानि कांस्यानि । तेषु सिचुआन अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य चीनीभाषासंस्कृतेः विद्यालयस्य २०२२ तमे वर्षे छात्रा लियू जियाक्सिन् इत्ययं वयस्कसमूहस्य महिलानां आडम्बरपूर्णस्लालोम्, आडम्बरपूर्णद्वन्द्वयुद्धेषु च चीनीयप्रतिनिधिमण्डलस्य कृते स्वर्णपदकद्वयं प्राप्तवती

लियू जियाक्सिन् ४ वर्षे रोलरस्केटिङ्ग्-क्रीडां शिक्षितुं आरब्धा, बाल्यकालात् एव रोलर-स्केटिङ्ग्-क्रीडायां प्रबलरुचिं प्रतिभां च दर्शितवती । सा ११ वर्षे राष्ट्रियदले प्रवेशं कृतवती, १२ वर्षे च चोङ्गकिङ्ग्-नगरस्य प्रथमा रोलर-स्केटिङ्ग्-विश्वविजेता अभवत् । एताः उपलब्धयः न केवलं तस्याः क्रीडाप्रतिभां प्रकाशयन्ति, अपितु तस्याः वर्षाणां कठिनप्रशिक्षणस्य, अविरामप्रयत्नस्य च साक्षिणः भवन्ति ।

खेल दृश्य। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

ज्ञातव्यं यत् लियू जिआक्सिन् न केवलं क्रीडाक्षेत्रे उल्लेखनीयं परिणामं प्राप्तवान्, अपितु शैक्षणिकक्षेत्रे अपि उत्तमं प्रदर्शनं कृतवती । २०२२ तमे वर्षे सांस्कृतिकपाठ्यक्रमेषु उत्तमं परिणामं प्राप्य सिचुआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य चीनीभाषासंस्कृतेः विद्यालये प्रवेशं प्राप्तवती । महाविद्यालयस्य समये सा रोलरस्केटिङ्ग्-क्रीडायाः प्रेम्णः, अनुसरणं च निरन्तरं कुर्वती आसीत्, स्वस्य अवकाशसमयस्य उपयोगं प्रशिक्षणार्थं, निरन्तरं स्वकौशलस्य उन्नतिं च कृतवती ।

अहं प्रतिदिनं रोलरस्केटिङ्ग-क्रीडाङ्गणे स्वेदं करोमि, स्वकौशलस्य उन्नयनार्थं अथकं कार्यं करोमि, प्रत्येकस्मिन् लघु-लघु-गतिषु सिद्ध्यर्थं प्रयतन्ते च । तथापि सफलतायाः मार्गः कदापि सुलभः न भवति । अस्याः स्पर्धायाः परीक्षणस्य पूर्वसंध्यायां लियू जियाक्सिन् प्रशिक्षणकाले अकस्मात् पतिता, यस्य परिणामेण इटलीदेशम् आगत्य तस्याः पासपोर्ट्-हारस्य आश्चर्यजनकः क्षणः अभवत्, येन सा प्रायः अवसरं त्यक्तवती स्पर्धध्वे।

खेल दृश्य। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

अनेककठिनतानां सम्मुखीभूय लियू जियाक्सिन् असाधारणं दृढतां दृढनिश्चयं च दर्शितवान् । सा न केवलं शारीरिकवेदनाम् अतिक्रान्तवती, अपितु जीवनस्य समस्यानां समाधानं स्वस्य दृढे इच्छायाः सह अपि कृतवती यत् अन्ततः विश्वचैम्पियनशिपस्य मञ्चे स्थित्वा चीनदेशस्य पक्षतः स्वर्णपदकद्वयं प्राप्तुं शक्नोति स्म

"मम मातृभूमिं प्रतिनिधित्वं कृत्वा एतादृशं परिणामं प्राप्तुं शक्नुवन् अहं बहु गर्वितः, गौरवं च अनुभवामि।" "एतयोः स्वर्णपदकयोः न केवलं मम व्यक्तिगतसाधना, अपितु अस्माकं सम्पूर्णस्य दलस्य प्रयत्नस्य परिणामः अपि अस्ति। अहं मम प्रशिक्षकं, मम परिवारं, मम समर्थनं कुर्वतां सर्वेषां मित्राणां च धन्यवादं दातुम् इच्छामि।

लियू जियाक्सिन् स्वर्णपदकद्वयं प्राप्तवान् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

भविष्यस्य विषये वदन् लियू जियाक्सिन् अपेक्षाभिः परिपूर्णः अस्ति यत् "अनन्तरं अहं आगामिवर्षस्य राष्ट्रियक्रीडायाः विश्वक्रीडायाः च सज्जतां करिष्यामि, तथा च स्नातकोत्तरप्रवेशपरीक्षां दातुं योजनां करोमि, निरन्तरं यावत् शैक्षणिकक्रीडायाः च मध्ये सन्तुलनं प्राप्नुयाम् स्वयमेव आव्हानं कुर्वती।

"प्रत्येकं पदं आव्हानैः परिपूर्णं भविष्यति, परन्तु अहं तान् मिलितुं सज्जः अस्मि, "भविष्यत् कियत् अपि अप्रत्याशितम् अस्ति चेदपि अहं मम मूल-अभिप्रायं निर्वाहयिष्यामि, अग्रे गमिष्यामि च" इति

प्रतिवेदन/प्रतिक्रिया