समाचारं

राज्यस्वामित्वयुक्तेभ्यः उद्यमेभ्यः बहुवारं न्यस्तं ऋणं दत्तवान् अस्याः सूचीकृतस्य कम्पनीयाः अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्य “धनस्य अभावः नास्ति” ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के हाओमै टेक्नोलॉजी (002595.sz) इत्यनेन घोषितं यत् कम्पनी स्वस्य अस्थायीरूपेण निष्क्रियस्य स्वस्य धनस्य उपयोगं कृत्वा गाओमी कैक्सिन् जलसंरक्षणनिर्माणनिर्माणइञ्जिनीयरिङ्गकम्पनी लिमिटेड् (अतः "xiaoxin water" इति उच्यते" इत्यस्मै २ rmb इत्यस्मात् अधिकं न प्रदातुं योजनां करोति संरक्षण") एकस्य न्यस्तबैङ्कस्य माध्यमेन। न्यस्तऋणेषु अरबं।
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​संवाददात्रेण अवलोकितं यत् हल्मा-प्रौद्योगिक्याः स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् कृते बहुवर्षेभ्यः न्यस्तं ऋणं प्रदत्तम् अस्ति । तस्मिन् एव काले वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् हलमा प्रौद्योगिक्याः पर्याप्तं धनं "उत्कृष्टं" प्रदर्शनं च अस्ति ।
राज्यस्वामित्वयुक्तेभ्यः उद्यमेभ्यः बहुवारं न्यस्तऋणं प्रदत्तवान्
घोषणायाम् ज्ञायते यत् एतत् न्यस्तं ऋणं एकस्मिन् एकमुष्टिरूपेण निर्गतं भवति, यस्य परिपक्वता तिथिः अगस्तमासस्य १४, २०२५ अस्ति ।ऋणस्य वार्षिकव्याजदरः ८.३०% भवति, व्याजस्य च मासिकं निपटनं भवति गाओमी हुआरोङ्ग औद्योगिक विकास कं, लिमिटेड ने न्यस्तऋणस्य संयुक्तदायित्वप्रतिश्रुतिं प्रदत्तवती।
गाओक्सिङ्ग् जलसंरक्षणस्य स्थापना अक्टोबर् २०२० तमे वर्षे १० कोटि युआन् इत्यस्य पञ्जीकृतराजधानीया सह अभवत्, नियन्त्रकः भागधारकः गाओमीनगरस्य राज्यस्वामित्वयुक्तं सम्पत्तिसञ्चालनकेन्द्रम् अस्ति सामान्यव्यापारव्याप्तिः जलसंरक्षणसम्बद्धपरामर्शसेवाः;निर्माणपरियोजनानां कृते अपरम्परागतजलस्रोतप्रयोगप्रौद्योगिक्याः अनुसन्धानं विकासं च; व्यावसायिकव्याप्तेः अनुमताः परियोजनाः निर्माणपरियोजनाः सन्ति । एतत् ऋणं गाओक्सिङ्ग जलसंरक्षणस्य कार्यपुञ्जस्य पूरकत्वेन उपयुज्यते।
हलमा टेक्नोलॉजी इत्यनेन उक्तं यत् कम्पनी सम्प्रति उत्तमस्थितौ कार्यं कुर्वती अस्ति, यत्र स्थिरवित्तीयस्थितिः प्रचुररूपेण च परिचालननगदप्रवाहः अस्ति कम्पनीयाः सामान्यदैनिकनिधिं न प्रभावितं करोति कारोबारस्य आवश्यकताः कम्पनीयाः मुख्यव्यापारस्य सामान्यविकासं न प्रभावितं करिष्यन्ति। तत्सह, कम्पनीयाः स्वस्य धनस्य उपयोगस्य कार्यक्षमतां सुधारयितुम्, कम्पनीयाः लाभं वर्धयितुं च साहाय्यं करिष्यति ।
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् २०२३ तमे वर्षे हल्मा-प्रौद्योगिकी कैक्सिन्-जलसंरक्षणाय त्रिवारं आर्थिकसहायतां करिष्यति । २०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के हाओमाई प्रौद्योगिक्याः कैक्सिन् जलसंरक्षणसंस्थायाः कृते ५ कोटि युआन् इत्यस्मात् अधिकं न ऋणं प्रदत्तम्; ३, २०२३ तस्मिन् एव दिने कम्पनी गाओक्सिङ्ग् जलसंरक्षणसंस्थायाः कृते २० कोटि युआन् इत्यस्मात् अधिकं न भवति इति न्यस्तं ऋणं प्रदत्तवती ।
इकोनॉमिक हेराल्ड् इत्यस्य एकः संवाददाता कम्पनीयाः घोषणां परीक्ष्य ज्ञातवान् यत् २०१५ तमे वर्षे एव हल्मा टेक्नोलॉजी इत्यनेन स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् कृते न्यस्तं ऋणं प्रदत्तम् अस्ति नवम्बर २०१५ तमे वर्षे हलमा प्रौद्योगिक्याः अस्थायीरूपेण निष्क्रियस्य स्वस्य धनस्य उपयोगेन गाओमी सिटी राज्यस्वामित्वयुक्तं एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्मै न्यस्तबैङ्कस्य माध्यमेन ३० कोटि युआनात् अधिकं न भवति इति ऋणस्य अवधिः ३ वर्षाणि अस्ति तथा च ऋणव्याजदरः तस्मिन् एव काले बैंकऋणानां अपेक्षया न्यूनः नास्ति, यत्र व्याजं मासिकं निस्तारणं भवति ।
ततः परं २०१८, २०२०, २०२१, २०२२, २०२३ च वर्षेषु हलमा प्रौद्योगिक्याः स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् न्यस्तऋणप्रदानस्य घोषणाः प्रकटिताः, ऋणग्राहिभिः च यथानिर्धारितं ऋणं परिशोधितम्
घोषणायाः अनुसारं, अस्मिन् समये वित्तीयसहायता प्रदत्तस्य अनन्तरं, हलमा प्रौद्योगिक्याः द्वारा प्रदत्तस्य वित्तीयसहायतायाः कुलशेषः ४५ कोटि युआन् अस्ति, यत् कम्पनीयाः नवीनतमस्य लेखापरीक्षितशुद्धसम्पत्त्याः (२०२३) प्रायः ५.२२% भागं भवति subsidiries have समेकितविवरणात् बहिः इकाइभिः प्रदत्तस्य वित्तीयसहायतायाः कुलशेषः ४५ कोटियुआन् अस्ति, यत् नवीनतमावधिषु (२०२३) कम्पनीयाः लेखापरीक्षितशुद्धसम्पत्त्याः प्रायः ५.२२% भागं भवति
वित्तीयप्रतिवेदने “धनस्य न्यूनता नास्ति” इति दृश्यते ।
राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते बहुवारं न्यस्तऋणं प्रदत्तं हाओमै प्रौद्योगिक्याः समीपे तस्य समर्थनार्थं धनं, कार्यप्रदर्शनं च अस्ति ।
सार्वजनिकसूचनाः दर्शयति यत् हाओमै टेक्नोलॉजी इत्यस्य स्थापना मार्च १९९५ तमे वर्षे अभवत्, सा च गाओमी, वेइफाङ्ग इत्यत्र पञ्जीकृता अस्ति । पूर्वं गाओमी क्रमाङ्कस्य वस्त्रयन्त्रकारखानस्य यन्त्रमरम्मतकार्यशाला आसीत्, २००१ तमे वर्षे एषा कम्पनी आधिकारिकतया टायर-सांचानां निर्माणक्षेत्रे प्रवेशं कृतवती, २०११ तमे वर्षे शेन्झेन्-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृता च
अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अपि हाओमै प्रौद्योगिक्याः पर्याप्तं धनं भविष्यति। प्रतिवेदनकालस्य अन्ते कम्पनीयाः मौद्रिककोषस्य शेषं १.९३१ अरब युआन् आसीत्, यत् कुलसम्पत्त्याः १७.३६% भागः आसीत् । अस्य अवधिस्य अन्ते कम्पनीयाः अल्पकालीनऋणं नासीत्, दीर्घकालीनऋणं च केवलं ६२.८५२७ मिलियन युआन् आसीत् । प्रतिवेदनकालस्य अन्ते कम्पनीयाः कुलसम्पत्तयः ११.१२५ अरब युआन् आसीत्, यत् सूचीकृतस्य कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे १२.२२% वृद्धिः अभवत्; ११.१५% वृद्धिः, सम्पत्ति-देयता-अनुपातः च केवलं १३.८८% आसीत् ।
हलमा प्रौद्योगिक्याः पर्याप्तं धनं प्रभावशाली प्रदर्शनं च अस्ति । वित्तीयप्रतिवेदने ज्ञायते यत् २०१३ तः २०२३ पर्यन्तं कम्पनीयाः परिचालन-आयः १.१३५ अरब युआन् तः ७.१६६ अरब युआन् यावत् वर्धितः, तथा च मूलकम्पनीयाः कारणीभूतः शुद्धलाभः ३१६ मिलियन युआन् तः १.६१२ अरब युआन् यावत् वर्धितः अस्मिन् काले हलमा प्रौद्योगिक्याः राजस्वः तथा मूलकम्पनीयाः कारणीभूतः शुद्धलाभः वर्धितः लाभस्य वार्षिकवृद्धेः दरः सकारात्मकः अस्ति।
अस्मिन् वर्षे प्रथमार्धे हलमा-प्रौद्योगिक्याः प्रदर्शने अपि वृद्धिः अभवत् । २०२४ तमे वर्षे प्रथमार्धे कम्पनी ४.१३८ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे १६.९७% वृद्धिः अभवत्; % ।
टायर-मोल्ड-व्यापारः हलमा-प्रौद्योगिक्यां सर्वाधिकं योगदानं ददाति तथापि घरेलु-विदेशीयविक्रये परिवर्तनम् इत्यादीनां कारकानाम् व्यापकप्रभावस्य कारणात् २०२४ तमस्य वर्षस्य प्रथमार्धे टायर-मोल्ड-व्यापारस्य सकललाभमार्जिनस्तरः किञ्चित् न्यूनीभवति अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः टायर-मोल्ड्-व्यापारेण २.२१६ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, वर्षे वर्षे १९.५२% वृद्धिः, ४१.५९% सकललाभ-मार्जिनः च अभवत्, यत् वर्षे वर्षे १.२१ न्यूनता अभवत् प्रतिशताङ्काः ।
टायर-मोल्ड्-व्यापारस्य भविष्यस्य वृद्धेः पूर्वानुमानस्य विषये हाओमै-प्रौद्योगिक्याः कथनमस्ति यत्, "२०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः टायर-मोल्ड्-व्यापारः वर्षे वर्षे तीव्रगत्या वर्धते। सम्प्रति अस्य व्यवसायस्य आदेशाः तुल्यकालिकरूपेण पूर्णाः सन्ति, तथा च एतत् अपेक्षितं यत् वर्षस्य उत्तरार्धे किञ्चित् वृद्धिः भविष्यति, परन्तु एषा प्रवृत्तिः दीर्घकालं यावत् न स्थास्यति, अवधिः च विपण्यमागधायां परिवर्तनस्य उपरि निर्भरं भविष्यति” इति
राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते न्यस्तऋणं प्रदातुं हलमा प्रौद्योगिक्याः अपि केचन लाभाः प्राप्ताः सन्ति । वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्ते हाओमाई प्रौद्योगिक्याः बाह्यनिहितऋणानां लाभः हानिः च १७.७८९८ मिलियन युआन् आसीत् क्रमशः युआन् कुल आयः १० कोटि युआन् अतिक्रान्त अस्ति।
(लोकप्रिय समाचार आर्थिक हेराल्डस्य संवाददाता यांग जियाकी)
प्रतिवेदन/प्रतिक्रिया