समाचारं

राष्ट्रीयविकाससुधारआयोगः विभिन्ननीतीनां कार्यान्वयनस्य त्वरिततायै परिणामान् प्राप्तुं च पञ्चपक्षेषु उपयोगः भविष्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं वृत्तपत्रस्य (रिपोर्टर गुओ जिचुआन्) प्रतिवेदनम् १९ सितम्बर दिनाङ्के राष्ट्रियविकाससुधारआयोगस्य नीतिशोधकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारआयोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः सितम्बरमासस्य पत्रकारसम्मेलनं कृतवान् , निवेशपरियोजनानां अनुमोदनस्थितेः सूचनां दत्तवान् । जनवरीतः अगस्तपर्यन्तं राष्ट्रियविकाससुधारआयोगेन कुलनिवेशः ६७३.१ अरब युआन् यावत् कुलम् ८३ स्थिरसम्पत्तिनिवेशपरियोजनानां अनुमोदनं कृतम्, येषु ५३ अनुमोदिताः, ३० च अनुमोदिताः, मुख्यतया उच्चप्रौद्योगिकी, ऊर्जा, परिवहनम् इत्यादिषु उद्योगाः ।
जिन् क्षियाण्डोङ्ग् इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारआयोगः पञ्चपक्षेषु केन्द्रीकृत्य परिणामं प्राप्तुं विविधनीतीनां कार्यान्वयनस्य त्वरिततां करिष्यति।
प्रथमं प्रमुखसुधारकार्यस्य कार्यान्वयनस्य त्वरितीकरणं भवति। अस्माभिः "द्वौ अचञ्चलसिद्धान्तौ" पालनीयौ, कार्यान्वितुं च, राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य अनुकूलनार्थं तस्याः संरचनायाः समायोजनाय च मार्गदर्शिकानां सूचीपत्रं निर्मातव्यं, निजी अर्थव्यवस्थायाः प्रवर्धनविषये कानूनस्य निर्माणं करणीयम्, पूरकलाभानां सामान्यविकासस्य च प्रचारः करणीयः विभिन्नस्वामित्व अर्थव्यवस्थानां। एकीकृतराष्ट्रीयबाजारस्य निर्माणं प्रवर्तयितुं, कारकबाजारव्यवस्थासु नियमेषु च सुधारः, एकीकृतसञ्चारनियमानां मानकानां च सुधारः, राष्ट्रिय आर्थिकचक्रस्य सुचारुः च। बाजार अर्थव्यवस्थायाः मूलभूतव्यवस्थायां सुधारः, सर्वेषां स्वामित्वरूपेषु आर्थिकसम्पत्त्याधिकारस्य समानरूपेण स्थायिरूपेण च कानूनानुसारं रक्षणं, विपण्यप्रवेशव्यवस्थायां सुधारः, नूतनव्यापाररूपेषु नूतनक्षेत्रेषु च विपण्यपरिवेशवातावरणस्य अनुकूलनं च अस्माभिः उद्घाटनस्य माध्यमेन सुधारस्य प्रवर्धनं कर्तुं, अन्तर्राष्ट्रीयसहकार्यस्य विस्तारं कुर्वन् अस्माकं उद्घाटनस्य क्षमतायां सुधारः करणीयः, नूतनस्य उच्चस्तरीयस्य मुक्त-आर्थिक-व्यवस्थायाः निर्माणं च कर्तव्यम् |.
द्वितीयं स्थूलनियन्त्रणप्रयत्नाः वर्धयितुं । स्थूल-आर्थिकनीतयः मध्यमरूपेण सुदृढाः अधिकसटीकाः च भविष्यन्ति, प्रतिचक्रीयसमायोजनं च सुदृढं भविष्यति । निर्धारितनीतिपरिपाटानां व्यापककार्यन्वयनं त्वरितं कुर्वन्तु, परियोजनानिर्माणस्य "कठिननिवेशस्य" समन्वयं कुर्वन्तु तथा च नीतीनां, योजनानां, तन्त्राणां इत्यादीनां "मृदुनिर्माणस्य" समन्वयं कुर्वन्तु, तथा च "डबल" इत्यादीनां सरकारीनिवेशपरियोजनानां निर्माणं शीघ्रमेव प्रवर्धयन्तु यथासम्भवं तथा भौतिकं कार्यभारं निर्मातुं वयं यथाशीघ्रं कार्यान्वितुं "नवद्वयं" नीतीनां उपायानां च पूर्णतया समर्थनं करिष्यामः तथा च सुनिश्चितं करिष्यामः यत् वास्तविकधनलाभः उद्यमानाम् जनानां च कृते प्रत्यक्षतया प्राप्तुं शक्नोति। तस्मिन् एव काले वयं नीतिपूर्वसंशोधनभण्डारं सुदृढं करिष्यामः तथा च समये एव वृद्धिशीलनीतिपरिपाटानां समूहं प्रारम्भं करिष्यामः ये अत्यन्तं परिचालनात्मकाः, प्रभाविणः, जनसामान्यस्य उद्यमानाञ्च सुलभाः च सन्ति।
तृतीयं घरेलुमागधां विस्तारयितुं रणनीतिं अधिकं कार्यान्वितुं। सम्पूर्णस्य घरेलुमागधव्यवस्थायाः संवर्धनं त्वरितुं, निवेशस्य कार्यान्वयनस्य प्रवर्धनार्थं तन्त्रे सुधारं कर्तुं, उपभोगविस्तारार्थं दीर्घकालीनतन्त्रे सुधारं कर्तुं च। निवेशस्य दृष्ट्या सामाजिकनिवेशे सर्वकारीयनिवेशस्य मार्गदर्शकभूमिकां पूर्णं क्रीडां दातुं, प्रमुखराष्ट्रीयपरियोजनानां निर्माणे भागं ग्रहीतुं निजीउद्यमानां दीर्घकालीनतन्त्रे सुधारं कर्तुं, उच्चगुणवत्तायुक्तपरियोजनानां प्रचारं निरन्तरं कर्तुं च केन्द्रीक्रियते निजीपूञ्जी, सक्रियरूपेण निरन्तरं च सर्वकारीयसामाजिकपूञ्जीसहकार्यस्य कृते नवीनतन्त्राणि कार्यान्वयति, तथा च आधारभूतसंरचनानां प्रवर्धनं करोति आरईआईटी-नियमितनिर्गमनेन निजीनिवेशस्य जीवन्ततां अधिकं उत्तेजितं भवति। रोजगारप्राथमिकतानीतिं गहनतया कार्यान्वितुं, बहुविधमार्गेण निवासिनः आयं वर्धयितुं, निवासीनां उपभोगशक्तिं निरन्तरं सुधारयितुम्, पुरातनस्य प्रतिस्थापनस्य समर्थनार्थं अतिदीर्घकालीनविशेषसरकारीबन्धननिधिषु सदुपयोगं कर्तुं विभिन्नविभागैः स्थानीयैः च सह कार्यं कुर्वन्तु उपभोक्तृवस्तूनि नूतनैः सह, तथा च सांस्कृतिकपर्यटनं, शिक्षां, चिकित्सासेवा, वृद्धानां परिचर्या, शिक्षा च अधिकं प्रवर्धयामः वयं बालसंरक्षणं गृहपालनसेवा इत्यादीनां सेवानां गुणवत्तां सुधारयितुम् उपभोगं च विस्तारयिष्यामः, सक्रियरूपेण नूतनानां उपभोगपरिदृश्यानां निर्माणं करिष्यामः, नूतनस्य उपभोगस्य च संवर्धनं करिष्यामः वृद्धिबिन्दवः।
चतुर्थः आधुनिक औद्योगिकव्यवस्थायाः निर्माणस्य त्वरितीकरणम् अस्ति । स्थानीयस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासाय प्रणालीं तन्त्रं च सुधारयितुम्, तथा च नूतनानां उत्पादकशक्तीनां विकासाय विभिन्नानां उन्नतानां उत्पादनकारकाणां समुच्चयस्य प्रवर्धनं करणीयम्। वयं प्रमुख-उद्योगानाम् परिवर्तनं, विकासं, अनुकूलनं, उन्नयनं च केन्द्रीकुर्मः, पारम्परिक-उद्योगानाम् परिवर्तनं गुणवत्तासुधारं च त्वरयिष्यामः तथा च पश्चात्तापं अकुशलं च उत्पादनक्षमतां स्वच्छं करिष्यामः, उदयमानानाम् उद्योगानां संवर्धनं, विकासं च अग्रे-दृष्टि-विन्यासं च निरन्तरं प्रवर्धयिष्यामः | भविष्यस्य उद्योगानां, उन्नतविनिर्माणस्य आधुनिकसेवाउद्योगानाम्, वास्तविक-अर्थव्यवस्थायाः, अङ्कीय-अर्थव्यवस्थायाः च प्रवर्धनं कुर्वन्ति । तस्मिन् एव काले वयं कारकानाम् विपण्य-आधारित-विनियोगस्य व्यापक-सुधार-पायलट्-गहनं निरन्तरं करिष्यामः, संसाधनानाम्, पर्यावरण-कारकाणां च विपण्य-आधारित-विनियोग-व्यवस्थायां सुधारं करिष्यामः, सर्वविध-उन्नत-उच्च-गुणवत्ता-युक्तानां च उत्पादन-कारकाणां सुचारु-प्रवाहं कर्तुं च अनुमन्यते | तथा नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासाय कुशलतापूर्वकम्।
पञ्चमं जनानां आजीविकायाः ​​सुनिश्चित्य उन्नतिं च कर्तुं प्रयत्नाः वर्धयितुं। वयं "एक-वृद्ध-एक-बाल"-व्यवस्था इत्यादीनां सार्वजनिकसेवानां सुधारं गभीरं करिष्यामः, तथा च कठिनं सामाजिकसुरक्षाजालं निर्मास्यामः | शीतकालस्य शिखरसमये ऊर्जा-आपूर्तिं सुनिश्चित्य पूर्वमेव योजनां कुर्वन्तु, तथा च स्थानीय-आपदा-उत्तर-आपातकाल-पुनर्प्राप्ति-आपदा-निवारण-निवृत्ति-क्षमता-निर्माणस्य समर्थनं निरन्तरं कुर्वन्तु प्रमुखजनानाम् आजीविकावस्तूनाम् आपूर्तिं स्थिरमूल्यानि च सुनिश्चित्य वयं ठोसकार्यं करिष्यामः।
स्रोतः - प्रतिभूति दैनिक
प्रतिवेदन/प्रतिक्रिया