समाचारं

चोङ्गकिङ्ग्-नगरस्य एकः विश्वविद्यालयः सेमेस्टरस्य आरम्भे पञ्च सेट्-युग्मानां स्वागतं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बरतः १९ दिनाङ्कपर्यन्तं चोङ्गकिङ्ग्-नगरप्रबन्धनव्यावसायिकमहाविद्यालये ४,००० तः अधिकानां नूतनानां छात्राणां स्वागतं कृतम् । आश्चर्यं यत् अस्मिन् वर्षे नवीनशिक्षकाणां मध्ये वस्तुतः पञ्च द्विजसमूहाः सन्ति!
झाङ्ग जुन् तथा झाङ्ग पेङ्ग, वू लिन् तथा वु क्यूई, लियू यिकिंग् तथा लियू यिफान्, हुआङ्ग शुआङ्ग्क्सिन् तथा हुआङ्ग शुआङ्ग्युए, रण जिंगजिंग तथा रण ज़िन्क्सिन्, पञ्चयुग्मानां केचन एकदृष्ट्या भेदं कर्तुं शक्यन्ते, केचन च वास्तवतः भ्रान्तिकाः सन्ति।
"अहम् आशासे यत् अहं विद्यालये गम्भीरतापूर्वकं अध्ययनं कर्तुं शक्नोमि तथा च मम नवीनवर्षे ठोस आधारं स्थापयितुं शक्नोमि। अहम् आशासे यत् मम द्वितीयवर्षे अहं विश्वविद्यालयनगरपरिसरं गत्वा परिसरजीवनं समृद्धीकर्तुं मम वरिष्ठैः आयोजितेषु केषुचित् कार्येषु भागं ग्रहीतुं शक्नोमि। " द्विजयोः अग्रजः झाङ्ग जुन् अवदत्, भ्रातरः एकस्मिन् विद्यालये एकस्मिन् एव वर्गे च वर्धिताः। तेषां परिवाराः अपि आशां कुर्वन्ति स्म यत् ते महाविद्यालये एकत्र भवितुं शक्नुवन्ति, परस्परं च पालनं कर्तुं शक्नुवन्ति, अतः तौ द्वौ अपि नामाङ्कनं कृतवन्तौ एकमेव विद्यालयं किन्तु भिन्नानि प्रमुखाणि चिनोति स्म। “आशासे मम भ्राता अहं च भिन्न-भिन्न-मेजर-विषयेषु मिलित्वा परिश्रमं कर्तुं शक्नुमः!”
"मया एतत् विद्यालयं चयनितम् यतोहि मम अन्त्येष्टिप्रमुखः वु क्यूई, द्विजभगिनी, अवदत् यत् सा नागरिककार्याणां सामाजिकशासनस्य च विद्यालये आधुनिकं अन्त्येष्टिप्रौद्योगिक्याः प्रबन्धनस्य च प्रमुखस्य कृते आवेदनं कृतवती विद्यालये स्थित्वा तस्याः व्यावसायिककौशलं सुधारयन्तु व्यावहारिकसञ्चालनेषु ध्यानं ददातु, भविष्ये भवन्तः स्वस्य प्रमुखस्य अनुरूपं कार्यं अन्वेष्टुं शक्नुवन्ति तथा च यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति।
सूचना अस्ति यत् अस्मिन् वर्षे चोङ्गकिङ्ग्-नगरीय-प्रबन्धन-व्यावसायिक-महाविद्यालयः विश्वविद्यालय-नगर-परिसरस्य, रोङ्गचाङ्ग-परिसरस्य च अभिमुखीकरण-कार्यं प्रारभते, यत्र प्रथमवारं नूतनानां छात्राणां स्वागतं भवति |. नवीनछात्राणां आगमनस्य स्वागतार्थं परिसरे अनेकाः पेयजलस्थानानि, विश्रामस्थानानि, सामानभण्डारणक्षेत्राणि च योजिताः येन बहुसामानयुक्तानां नवीनशिक्षकाणां सुविधा भवति। भोजनालयेन विभिन्नरुचिनां आवश्यकतानां पूर्तये विविधानि विशेषस्वागतभोजनानि प्रारब्धानि, येन नूतनाः छात्राः विद्यालये प्रथमदिने विद्यालयस्य परिचर्याम् उत्साहं च अनुभवितुं शक्नुवन्ति।
ज्ञातव्यं यत् दूरतः आगच्छन्तीनां नूतनानां छात्राणां तेषां मातापितृणां च सुविधायै विद्यालयेन विशेषं परिसरात् बहिः पिकअपदलस्य आयोजनं कृत्वा प्रमुखेषु परिवहनकेन्द्रेषु स्वागतस्थानानि स्थापितानि येन प्रत्यक्षं पिकअपसेवाः प्रदातुं शक्यन्ते स्टेशनं, परिसरं प्रति विमानस्थानकं च। पिकअपवाहने स्वयंसेवकाः धैर्यपूर्वकं नूतनछात्राणां तेषां मातापितृणां च प्रश्नानाम् उत्तरं दत्त्वा परिसरस्य स्थितिं परिचययन्ति स्म।
अपस्ट्रीम न्यूज रिपोर्टर सोंग जियान
प्रतिवेदन/प्रतिक्रिया