समाचारं

राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणायां यथायोग्यं ध्यानं दातुं शक्यते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangzi evening news reported on september 20 (reporter fan xiaolin) अद्य शुक्रवासरः अस्ति, shuangcheng pharmaceutical इत्यस्य 5 क्रमशः बोर्डाः आसन्, dalian thermoelectricity, electronic city, datang telecom इत्यस्य 3 बोर्डाः क्रमशः आसन्, guohua network security, kemet gas, yi lida इत्यस्य 2 क्रमशः बोर्डाः आसन् boards, hanjia design इत्यस्य 5 दिवसेषु 20cm 4 बोर्डाः सन्ति, nantian information इत्यस्य 4 दिवसेषु 3 बोर्डाः सन्ति, yangmei chemical, xiangyang bearing, तथा pengxin resources इत्यस्य 3 दिवसेषु 2 बोर्डाः सन्ति। सम्पूर्णे विपण्यां प्रायः ४८०० स्टॉक्स् वर्धिताः । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः दैनिक-कारोबारः ६२७ अर्ब-रूप्यकाणि आसीत्, यत् पूर्वव्यापारदिवसस्य अपेक्षया १४७.७ अर्ब-अधिकम् आसीत् । क्षेत्राणां दृष्ट्या मद्यं, खाद्यप्रक्रियाकरणं, अलोहधातुः, घरेलुसॉफ्टवेयर इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन् । विश्लेषकाः मन्यन्ते यत् राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणायां समुचितं ध्यानं दातव्यम्।
उ. उत्तमाः चयनाः
१२ दिवसीयः ८-बोर्डः बाओबियन इलेक्ट्रिकः : अल्पकालीनरूपेण कम्पनीयाः स्टॉकस्य महती वृद्धिः स्टॉकमूल्यानां अटकलानां जोखिमं जनयितुं शक्नोति
बाओबियन इलेक्ट्रिक इत्यनेन असामान्य-स्टॉक-व्यापार-उतार-चढावस्य विषये घोषणा जारीकृता आयुध-उपकरण-समूहस्य चीन-विद्युत्-उपकरणस्य च मध्ये विद्युत्-संचरण-परिवर्तन-उपकरण-व्यापारस्य एकीकरणम् अद्यापि योजना-पदे अस्ति सम्बन्धितसक्षमप्रधिकारिभिः अनुमोदनं करणीयम्। प्रासंगिकाः विषयाः अनिश्चिताः सन्ति, निवेशकानां कृते जोखिमेषु ध्यानं दातुं सल्लाहः दत्तः अस्ति। कम्पनीयाः शेयरमूल्ये सितम्बरमासात् १२७.७% वृद्धिः अभवत्, तथा च कारोबारस्य दरः ११५.९९% यावत् अभवत्, १९ सितम्बर् २०२४ दिनाङ्के व्यापारस्य समापनपर्यन्तं कम्पनीयाः शेयरसमापनमूल्यं-उपार्जन-अनुपातः (ttm) -१३०, अस्ति । तथा मूल्य-पुस्तक-अनुपातः ३५.२१ अस्ति, यत् तस्मिन् एव उद्योगे विपण्यस्य अपेक्षया बहु अधिकम् अस्ति । कम्पनीयाः स्टॉके अल्पकालीनरूपेण महती वृद्धिः अभवत्, कारोबारस्य दरस्य महती उतार-चढावः अभवत्, मूल्य-पुस्तक-अनुपातः अपि अधिकः अभवत्, येन स्टॉक-मूल्यानां अनुमानस्य जोखिमः भवितुम् अर्हति
३ दिवसाः २ बन्यङ्ग कोयला रसायन उद्योगः : हुयाङ्ग समूहः लुआन् रसायन उद्योगे २४.१९% भागैः सह स्वस्य पूंजी वर्धयितुं योजनां करोति
याङ्गमेई केमिकल इंडस्ट्री इत्यनेन असामान्य स्टॉक् व्यापारस्य उतार-चढावस्य घोषणा जारीकृता, कम्पनीयाः नियन्त्रण-शेयरधारकः हुयाङ्ग-समूहः कम्पनीयाः सम्पत्ति-भागस्य उपयोगं कृतवान्, यत्र कम्पनीयाः इक्विटी-इत्यस्य २४.१९% भागः अपि अस्ति, यत् लुआन् केमिकल-कम्पनीयाः पूंजीवृद्धेः लक्ष्यम् आसीत् पूंजीवृद्धेः समाप्तेः अनन्तरं लुआन् केमिकल कम्पनी प्रत्यक्षतया कम्पनीयाः २४.१९% भागं धारयति स्म तथा च सूचीबद्धकम्पनीयाः बृहत्तमः भागधारकः अभवत् यस्य कम्पनीयाः भागः नासीत् वर्तमान समये, अधिग्रहणकर्तुः प्रासंगिकइक्विटीयां परिवर्तनस्य पुष्टिः अस्मिन् लेनदेने शङ्घाई-स्टॉक-एक्सचेंजस्य अनुपालनसमीक्षया करणीयम्, ततः च चीन-प्रतिभूति-निक्षेप-समाशोधन-कम्पनी-लिमिटेड्-इत्यत्र शेयर-स्थानांतरण-पञ्जीकरण-प्रक्रियाः पूर्णाः भवेयुः कम्पनी सक्रियरूपेण प्रासंगिकविषयाणां प्रगतेः विषये ध्यानं दास्यति तथा च समये एव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।
3rd board इत्यत्र dalian thermoelectricity co., ltd
डालियान् थर्मोइलेक्ट्रिसिटी इत्यनेन स्टॉकव्यापारजोखिमचेतावनीघोषणा जारीकृता कम्पनीयाः स्टॉके बृहत् अल्पकालीनवृद्धिः, बृहत् अल्पकालीन उतार-चढाव च अभवत्, तथा च कतिपयव्यापारजोखिमाः सन्ति। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः स्टॉक-समापनमूल्य-उपार्जन-अनुपातः (ttm) -१८.०२ आसीत्, तस्याः मूल्य-पुस्तक-अनुपातः च ५.०६ आसीत् विद्युत्-ताप-उत्पादन-आपूर्ति-उद्योगस्य मूल्य-पुस्तक-अनुपातात् अधिकं, यत् १.८७ आसीत् । कम्पनीयाः आत्मपरीक्षणानन्तरं कम्पनीयाः हाले उत्पादनस्य परिचालनस्य च स्थितिः सामान्या अभवत्, आन्तरिकबाह्यसञ्चालनवातावरणे च कोऽपि प्रमुखः परिवर्तनः न अभवत् यथा अङ्गारस्य मूल्यं अधिकं भवति तथा च प्रगतिशीलनिर्माणस्य स्थिरसम्पत्तौ स्थानान्तरणस्य अनन्तरं अवमूल्यनव्ययः वर्धते, तथैव कम्पनीयाः परिचालनव्ययः अधिकः एव तिष्ठति
ख. परिधीय विपण्य
अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः अधिकं बन्दाः अभवन्, यत्र एस एण्ड पी ५००, डाउ च सर्वकालिकस्य नूतन-उच्चतम-स्तरं प्राप्तवन्तः
अमेरिकी-समूहः अधिकतया उद्घाटितः उच्चतरः च अभवत् । तेषु एस एण्ड पी ५०० सूचकाङ्कः, डाउ जोन्स औद्योगिकसरासरी च द्वौ अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तौ । बृहत् प्रौद्योगिक्याः स्टॉक्स् सामान्यतया वर्धिताः, टेस्ला ७% अधिकं वर्धितः, जुलाईमासस्य अन्ते यावत् नूतनं समापन उच्चतमं स्तरं प्राप्तवान्; गूगल, अमेजन च १% अधिकं वर्धिताः । मोबिल्आइ इत्यस्य वृद्धिः प्रायः १५% अभवत्, यत् जूनमासस्य ७ दिनाङ्कात् परं तस्य एकदिवसीयस्य बृहत्तमः लाभः अस्ति । स्केचर्स् इत्यस्य क्षयः प्रायः १०% अभवत्, सप्तमासेषु तस्य बृहत्तमः एकदिवसीयः न्यूनता ।
चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ४.१५% वर्धितः । futu holdings इत्यस्य वृद्धिः प्रायः १४%, xpeng motors इत्यस्य वृद्धिः ८% अधिका अभवत्, nio इत्यस्य वृद्धिः ७% अधिका अभवत्, jd.com तथा bilibili इत्यस्य वृद्धिः ६% अधिका अभवत्, tencent music, alibaba, तथा vipshop इत्यस्य वृद्धिः ४% अधिका अभवत्, तथा च iqi yi, मन्बङ्ग्, नेटईज्, वेइबो च ३% अधिकं, बैडु, ली ऑटो च २% अधिकं, पिण्डुओडुओ च १% अधिकं वर्धितौ ।
[शेयर-बजारः जोखिमपूर्णः अस्ति, अतः निवेशं कुर्वन् सावधानाः भवन्तु] ।
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया