समाचारं

अमेरिकीमाध्यमाः : अमेरिकीसैन्यबजटं अपर्याप्तं वायुसेनायाः उपकरणानि च जीर्णानि सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विमासिकपत्रिकायाः ​​"द नेशनल् इंटरेस्ट्" इत्यस्य जालपुटे १५ सितम्बर् दिनाङ्के "u.s. air force equipment "old and outdated"" इति शीर्षकेण एकः लेखः प्रकाशितः, यः हैरिसन कास् इत्यनेन लिखितः लेखस्य एकः अंशः यथा अस्ति ।

वायुसेनायाः उद्देश्यं अस्ति यत् ए-१० आक्रमणविमानानि, प्राचीनानि एफ-२२ युद्धविमानानि च समाविष्टानि प्राचीनविमानानि निवृत्ताः भवेयुः, येन अधिकउन्नतप्रणालीनां कृते स्थानं कल्पयितुं शक्यते ।

वर्तमानस्य अमेरिकीवायुसेनायाः दृष्टौ एफ-२२ युद्धविमानानि "अप्रचलितयन्त्राणि" सन्ति, येषां प्रतिस्थापनस्य आवश्यकता वर्तते ।

अमेरिकीवायुसेनायाः विमानानाम् एकः चकाचौंधपूर्णः पङ्क्तिः अस्ति, यत्र u-2 टोहीविमानाः, a-10 "warthog" आक्रमणविमानाः, c-130 "hercules" परिवहनविमानाः, kc-135 टैंकराः, f-15 युद्धविमानाः, f- 16 च सन्ति युद्धविमानाः, एफ-२२ रैप्टर् चुपके युद्धविमानाः, एफ-३५ युद्धविमानाः इत्यादयः ।

परिमाणं, गुणवत्ता, विविधता, विशेषज्ञता च सहितं प्रायः केनापि मापेन अमेरिकीवायुसेना मानव-इतिहासस्य भयंकरं सक्षमं च विमानसमूहं सञ्चितवती अस्ति

तथापि वायुसेनायाः प्रभावशालिनः आकारस्य अभावेऽपि चिन्ताः वर्धन्ते यत् अयं बेडा अप्रचलितः भवति-आधुनिकसङ्घर्षेषु प्रभावीरूपेण भागं ग्रहीतुं अतीव पुरातनः अस्ति इति।

अमेरिकीवायुसेनायाः उन्नयनस्य आवश्यकता अस्ति वा ? अथवा आधुनिकीकरणं केवलं श्येनैः भयङ्करीकरणम् एव ?

विद्यमानस्य बेडानां परिमाणं आधुनिकीकरणस्य व्ययः च दृष्ट्वा वायुसेनायाः स्वस्य बेडानां महत्त्वपूर्णं उन्नयनस्य आवश्यकता वर्तते इति विचारः अमेरिकीसैन्यव्ययस्य विषये ध्यानं दत्तस्य कस्यचित् कृते चिन्ताजनकः अस्ति

सरलं तथ्यं तु अस्ति यत् विश्वस्य अन्येभ्यः देशेभ्यः अपेक्षया अमेरिकादेशः रक्षायाः कृते अधिकं व्ययः करोति । वस्तुतः अन्ये देशाः अमेरिकी-रक्षाव्ययस्य समीपम् अपि न आगच्छन्ति । अमेरिकी रक्षाबजटं वर्षे प्रायः ९०० अरब डॉलरं यावत् गुब्बारेण वर्धितम् अस्ति तथा च १ खरब डॉलरस्य सीमां अतिक्रमितुं शक्यते।

विषयस्य मूलं यत् अमेरिकायाः ​​विशालः रक्षाव्ययः आधुनिकधमकीपर्यावरणेन सह तालमेलं स्थापयितुं कुण्ठितरूपेण अपर्याप्तः भवितुम् अर्हति।

अमेरिकी "वायुसेना पत्रिका" इत्यस्य संवाददाता क्रिस गोर्डन् इत्यस्य मते: "अमेरिकी वायुसेनासचिवः फ्रैङ्क केण्डल् इत्यस्य आग्रहः अस्ति यत् वायुसेनायाः शीघ्रं आधुनिकीकरणस्य आवश्यकता अस्ति। परन्तु आधुनिकीकरणस्य अर्थः केवलं नूतनानां विमानानाम् परिनियोजनं न भवति, केण्डल् इत्यादयः सैन्यनेतारः मन्यन्ते यत्... वायुसेनायाः अपि प्राचीनविमानानाम् निवृत्तीकरणस्य आवश्यकता वर्तते।"

"वास्तविकता एषा यत् वायुसेनायाः इलेक्ट्रॉनिकयुद्धस्य, युद्धप्रबन्धनस्य, गुप्तचरस्य, साइबरक्षमतायाः, तानि सर्वाणि वस्तूनि आवश्यकानि सन्ति। केवलं विमानस्य अपेक्षया अधिकं आवश्यकम्" इति केण्डल् गतवर्षे अवदत् "यथा यथा युद्धस्य प्रकृतिः परिवर्तते" इति केण्डल् व्याख्यातवान् यथा युद्धस्य प्रकृतिः परिवर्तते," इलेक्ट्रॉनिकयुद्धम् , युद्धप्रबन्धनम् इत्यादीनि वस्तूनि अधिकाधिकं महत्त्वपूर्णानि भविष्यन्ति तथा च "पारम्परिकमञ्चैः" सह स्पर्धां कर्तुं शक्नुवन्ति

"वृद्ध्यर्थं संसाधनं मुक्तं कर्तुं अस्माभिः केचन (पारम्परिकाः मञ्चाः) त्यक्तव्याः आसन्। पूर्वं तस्य प्रतिरोधः अभवत्" इति केण्डल् अवदत्।

केण्डल् वर्तमानवायुरक्षाप्रणालीनां वर्धमानजटिलतायाः उल्लेखं कुर्वन् आसीत्, बहुधा, येन पारम्परिकयुद्धविमानानां कृते कठिनं जातम् - यथा एफ-१५, एफ-१६ च ये अमेरिकीवायुसेनायाः युद्धविमानानाम् अधिकांशं भागं निर्मान्ति एतेषां वायुरक्षाव्यवस्थानां प्रतिकारार्थम्।

परन्तु यूएसएएफ-बेडानां अधिकांशविमानानाम् प्रभावीरूपेण संचालनार्थं वायुश्रेष्ठतां स्थापयितुं आवश्यकता वर्तते । अन्येषु शब्देषु आधुनिकाः रडारः, आधुनिकाः भूपृष्ठतः वायुपर्यन्तं क्षेपणास्त्राः, आधुनिकवायुश्रेष्ठतायुक्ताः युद्धविमानाः च अमेरिकादेशस्य चतुर्थपीढीयाः युद्धविमानानि पराजयिष्यन्ति

अमेरिकादेशस्य यत् आवश्यकं तत् विमानं यत् परिष्कृतवायुरक्षाव्यवस्थानां प्रतिकारं कर्तुं शक्नोति । तस्य अर्थः अस्ति यत् चोरीविमानाः ये अन्वेषणं परिहरितुं शक्नुवन्ति, तथैव पञ्चमपीढीयाः युद्धविमानानाम् प्रतिस्पर्धां कर्तुं पर्याप्तं उन्नताः रडार-क्षेपणास्त्र-प्रणालीयुक्ताः विमानाः

अमेरिकादेशे उपर्युक्तवर्णनस्य अनुरूपाः विमानाः अवश्यमेव सन्ति । f-22 raptor चोरीयुद्धविमानं विश्वस्य प्रमुखं वायुश्रेष्ठतायुद्धविमानं वर्तते । रडारस्य, आँकडासंलयनस्य, स्थितिजागरूकतायाः, संपर्कस्य च दृष्ट्या एफ-३५ युद्धविमानं विश्वस्य सर्वोत्तमं युद्धविमानम् अस्ति । परन्तु अद्यापि अमेरिकीवायुसेनायाः बेडानां बहुमतं प्राचीनसाधनानाम् अस्ति । अमेरिकीसैन्यनियोजकाः अस्य बलसंरचनायाः विषयस्य सम्बोधनं कर्तुं आरभन्ते ।

गोर्डन् लिखितवान् यत् "केण्डल् इत्यनेन उक्तं यत् यदि सम्भवं तर्हि वायुसेना निवृत्तविमानानाम् स्थाने उन्नतप्रणालीभिः प्रतिस्थापयितुं आशास्ति, यथा वृद्धानां युद्धविमानानाम् स्थाने नूतनानां युद्धविमानानाम्। यदि न तर्हि वायुसेना आशास्ति यत् विधायकाः अनुनयिष्यन्ति यत् तेन बेडाः आधुनिकाः भवेयुः। 'स्थायित्वम्' इति।"

केण्डल् अवदत् यत् एते परिचालनविषयाणि सन्ति येषां सम्बोधनं अस्माभिः अवश्यं करणीयम् यत् उदयमानानाम् द्रुतगतिना विकसितानां च खतराणां प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुमः।