समाचारं

विदेशीयमाध्यमाः : रूस-युक्रेन-सङ्घर्षस्य विषये बृहत्-प्रमाणेन नगरीय-बम-विस्फोटस्य भयं लम्बते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेनदेशस्य एल पेस् इति वृत्तपत्रेण १६ सितम्बर् दिनाङ्के स्वस्य जालपुटे एकः लेखः प्रकाशितः यस्य शीर्षकं आसीत् "बृहद्रूपेण नगरीयबमविस्फोटस्य भयं रूस-युक्रेन-सङ्घर्षं आच्छादयति" इति । लेखस्य एकः अंशः यथा अस्ति ।

चित्रे रूस-युक्रेन-देशयोः संघर्षस्य प्रारम्भानन्तरं युक्रेन-नगरेषु हिंसकविस्फोटाः दृश्यन्ते ।

कीवतः खार्किव्, ओडेसा, ल्विव् इत्यादीनि नगराणि यावत् युक्रेनदेशे सार्धद्वयवर्षेभ्यः रूसीविमानप्रहारैः दशसहस्राणि जनाः मृताः परन्तु गतमङ्गलवासरपर्यन्तं द्वयोः देशयोः सीमातः दूरं युक्रेनदेशस्य आक्रमणेषु अल्पाः एव रूसीनागरिकाः मृताः आसन्। युक्रेनदेशेन गतसप्ताहेषु रूसदेशे ड्रोन्-आक्रमणस्य अनेकाः तरङ्गाः कृताः, परन्तु १० सेप्टेम्बर्-दिनाङ्के केवलमेकेन एव आक्रमणेन मास्कोनगरे एकः व्यक्तिः मृतः । प्रायः युक्रेनदेशस्य ड्रोन्-रॉकेट्-इत्यनेन आक्रमणं कृत्वा रूस-सीमा-नगरे बेल्गोरोड्-नगरे एषा महिला न मृता, अपितु रूस-राजधानी-समीपे रमेन्स्कोये-नगरे एव मृता अस्य मृत्युः केभ्यः सैन्यविशेषज्ञैः व्यक्ता चिन्ता मनसि आनयत् यत् युद्धरताः पक्षाः मास्को-कीव-इत्यादिषु नगरीयक्षेत्रेषु बृहत्-प्रमाणेन ड्रोन्-क्षेपणास्त्र-वायु-आक्रमणानि कर्तुं शक्नुवन्ति, यदि संघर्षः गतिरोधं प्राप्नोति तर्हि स्वशत्रून् पराजयितुं आशां कुर्वन्

रूसी-अधिकारिणः एतस्याः सम्भावनायाः विषये अवगताः दृश्यन्ते । रूसीसैन्यविशेषज्ञः युरी ल्यामिन् अवदत् यत् - "विश्वस्य एकः शक्तिशाली वायुरक्षाप्रणाली मास्कोनगरस्य परितः नियोजितः अस्ति, एतावता मूलतः सर्वान् आक्रमणान् अवरुद्धवान् अस्ति तथापि रूसीराजधानी द "पन्सिर्" वायुः केचन भवनानि अवरुद्धानि सन्ति रक्षाव्यवस्था अद्यापि स्थापिता आसीत् । ड्रोन्-जैमर-इत्यनेन नेविगेशन-संकेतानां हस्तक्षेपेण जनानां जीवने कार्ये च कष्टानि अभवन्, विशेषतः टैक्सी-चालकानाम्, प्रायः चालकानां निवासिनः च

केचन रूसीनगराः अपि गतसप्ताहे घोषितवन्तः यत् ते लघुविस्फोटकं वहन्तः ड्रोन्-विमानानाम् रक्षणार्थं स्ववीथिषु कंक्रीटस्य बङ्कर्-निर्माणं करिष्यन्ति, परन्तु एते बङ्कर्-स्थानानि क्षेपणास्त्र-आक्रमणात् अमुक्ताः न सन्ति |. एतेषु केचन नगराणि यथा टॉम्स्क्, क्रास्नोयार्स्क् च युक्रेनदेशात् सहस्राणि किलोमीटर् दूरे सन्ति ।

अस्मिन् सप्ताहे युक्रेनदेशात् प्रायः १५०० किलोमीटर् दूरे स्थिते पेन्जा-नगरे आपत्कालीनसेवाभिः एकं बुलेटिनं प्रकाशितम् यस्मिन् रूसीक्षेत्रे आक्रमणस्य विषये चिन्ता अपि च विशालनागरिकाणां क्षतिः अपि प्रतिबिम्बिता आसीत् "अस्य आश्रयस्य (पेन्जा-नगरे) स्थानं यदृच्छया न चयनितम्। सुला-नद्याः तटे एकः समागमस्थानम् अस्ति यत्र आक्रमणस्य सन्दर्भे जनानां प्राणाः रक्षितुं शक्यन्ते" इति घोषणायाम् उक्तम्।

इदानीं कीव-देशेन अमेरिका-ब्रिटेन-देशयोः रूस-सैन्य-लक्ष्याणां, यथा कमाण्ड-केन्द्राणि, वायु-अड्डानि च इत्यादिषु दीर्घदूरदूर-क्षेपणास्त्र-प्रयोगस्य अनुमतिः याचिता अस्ति वाशिङ्गटन-लण्डन्-नगरयोः अद्यापि एतस्य अनुरोधस्य सहमतिः न कृता । तस्य प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सैन्यकार्याणि वर्धयिष्यामि इति धमकीम् अददात् ।

सैन्यविशेषज्ञः लिआ मिन् इत्यनेन दर्शितं यत् - "यदि वयं गभीर-आक्रमण-सक्षमस्य विमानन-रॉकेट-प्रौद्योगिक्याः उद्भवात् परं युद्धानि पश्यामः तर्हि वयं पश्यामः यत् कस्मिन् अपि प्रमुखे संघर्षे एतादृशाः आक्रमणाः (नगरानां विरुद्धं वायु-प्रहाराः) प्रायः ते सर्वे अपरिहार्याः सन्ति ”. अस्य घटनायाः एकं उत्तमं उदाहरणम्।

ल्यामिन् इत्यनेन बोधितं यत् बृहत्नगराणि "प्रायः महत्त्वपूर्णानि औद्योगिकपरिवहनकेन्द्राणि प्रमुखसरकारीसंस्थानां मुख्यालयं च भवन्ति" इति । सः अपि अवदत् यत्, "यदि एतेषु आक्रमणेषु गम्भीरः सैन्यहानिः आर्थिकः वा हानिः न भवति तथापि ते वायुरक्षायाः सुदृढीकरणाय महत्त्वपूर्णसम्पदां प्रेषयितुं बाध्यं करिष्यन्ति।" अन्यः प्रभावः आसीत् : लोकप्रियमनोबलस्य उपरि तेषां प्रभावः । भृशं मनोबलं क्षीणं जनसङ्ख्या सर्वकारे सम्झौतां कर्तुं दबावं दातुं शक्नोति।