समाचारं

बार्सिलोना १-२, महत् दुःखम्! यमलः गोलं कृत्वा चॅम्पियन्स् लीग् इत्यस्मिन् द्वितीयः खिलाडी अभवत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् चॅम्पियन्स् लीग् समूहपदे अस्मिन् सत्रे ला लिगा-क्रीडायां उत्तमरूपेण स्थापितं बार्सिलोना-क्लबम् अपि अतीव मन्दं प्रदर्शनं प्रारभत । क्रीडायाः केवलं ११ निमेषाः यावत् तिलः गार्शिया अपि महतीं त्रुटिं कृतवान् । क्रीडायाः समये यतः टेर् स्टेगेन् इत्यस्य लघुः पासः दण्डक्षेत्रस्य धारं प्राप्तवान्, तस्मात् गार्शिया प्रतिद्वन्द्विना अवरुद्धं न कर्तुम् इच्छति स्म ।

सः प्रत्यक्षतया मिनामिनो ताकुमी इत्यस्य आकर्षणं कृतवान्, रेफरी इत्यस्य उपरि आगमनानन्तरं सः निर्णायकरूपेण रक्तपत्रं दत्तवान् यत् बार्सिलोना आरम्भस्य अनन्तरं एकः व्यक्तिः गम्यते स्म । वयं क्रीडायां महतीः कष्टानि अवश्यं प्राप्नुमः, क्रीडायाः १७ तमे निमेषे। मोनाको-पक्षे अक्लिओचे-इत्यनेन मोनाको-क्लबस्य अन्यं गोलं कर्तुं साहाय्यं कर्तुं शक्तिशालिनः शॉट्-प्रयोगः कृतः । परन्तु क्रीडायाः २७ तमे मिनिट् मध्ये यमलः पुनः उत्तिष्ठति स्म । परिचितस्य दण्डक्षेत्रस्य एकं पदं बहिः यमलः स्वस्थानं समायोजयित्वा सुन्दरं अन्तः कटं कृतवान् ।

अन्तरिक्षं उद्घाट्य सः धक्कानेन सुन्दरं गोलं कृतवान् । परन्तु उत्तमः समयः दीर्घकालं न यावत् अभवत् । क्रीडायाः अन्ते बार्सिलोना-क्लबः मोनाको-विरुद्धं १-२ इति स्कोरेन पराजितः, यत् महत् दुःखम् आसीत् । बार्सिलोना-दलस्य इतिहासे तृतीयवारं अपि चॅम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमे पराजयः अभवत् । परन्तु यमलस्य कृते सः अस्मिन् क्रीडने चॅम्पियन्स् लीग्-क्रीडायाः इतिहासे द्वितीयः कनिष्ठतमः गोलकीपरः अपि अभवत् ।